ไม่สามารถเล่นวิดีโอนี้
ขออภัยในความไม่สะดวก

KARANIYA METTA SUTTA

แชร์
ฝัง
  • เผยแพร่เมื่อ 26 พ.ค. 2022
  • KARANIYA METTA SUTTA
    Karanīyam attha-kusalena
    yan tam santam padam abhisamecca,
    Sakko ujū ca suhujū ca
    suvaco c' assa mudu anatimānī,
    Santussako ca subharo ca
    appakicco ca sallahuka-vutti,
    Santindriyo ca nipako ca
    appagabbho kulesu ananugiddho.
    Na ca khuddam samācare kiñci
    yena viññū pare upavadeyyum.
    Sukhino vā khemino hontu
    sabbe sattā bhavantu sukhitattā.
    Ye keci pāna-bhūtatthi
    tasā vā thāvarā vā anavasesā,
    Dīghā vā ye mahantā vā
    majjhimā rassakā anuka-thūlā,
    Ditthā vā ye ca aditthā
    ye ca dūre vasanti avidūre,
    Bhūtā vā sambhavesī vā
    sabbe sattā bhavantu sukhitattā.
    Na paro param nikubbetha
    nātimaññetha katthaci nam kiñci,
    Byārosanā patīgha-saññā
    nāññam aññassa dukkham iccheyya.
    Mātā yathā niyam puttam
    āyusā eka-puttam anurakkhe,
    Evam pi sabba-bhūtesu
    mānasam bhāvaye aparimānam.
    Mettañ ca sabba-lokasmim
    mānasam bhāvaye aparimānam,
    Uddham adho ca tiriyañ ca
    asambādham averam asapattam.
    Titthañ caram nisinno vā
    sayāno vā yāva tassa vigata-middho,
    Etam satim adhittheyya
    brahmam etam vihāram idham āhu.
    Ditthiñ ca anupagamma
    sīlavā dassanena sampanno,
    Kāmesu vineyya gedham
    na hi jātu gabbha-seyyam punar etī ti.

ความคิดเห็น • 6

  • @piantwong1392
    @piantwong1392 หลายเดือนก่อน

    Sadhu... sadhu.. sadhu...

  • @vdkChannel
    @vdkChannel 2 ปีที่แล้ว

    👍👍👍

  • @jonooiweikang
    @jonooiweikang ปีที่แล้ว

    Karaniyam atthakusalena
    yan tam santam padam abhisamecca
    Sakko uju ca suju ca
    suvaco c'assa mudu anatimani
    Santussako ca subharo ca
    appakicco ca sallahukavutti
    santindriyo ca nipako ca
    appagabbho kulesu ananugiddho
    Na ca khuddam samacare kiñci
    yena viññuu pare upavadeyyum
    Sukhino va khemino hontu
    sabbe sattaa bhavantu sukhitatta
    Ye keci panabhut'atthi
    tasa va thavara va anavasesa
    digha va ye mahanta va
    majjhima rassaka anukathula
    Dittha-va ye va adittha
    ye ca dure vasanti avidure
    bhuta va sambhavesi va
    sabbe satta bhavantu sukhitatta
    Na paro param nikubbetha
    natimaññetha katthacinam kiñci
    vyarosana patighasañña
    naññamaññassa dukkham iccheyya
    Mata yatha niyam puttam
    ayusa ekaputtam anurakkhe
    evam pi sabbabhutesu
    manasam bhavaye aparimanam
    Mettañ ca sabbalokasmim
    maanasam bhavaye aparimanam
    uddham adho ca tiriyañ ca
    asambadham averam asapattam
    Tittham caram nisinno va
    sayano va yavat'assa vigatamiddho
    etam satim adhittheyya
    brahmam etam viharam idhamahu
    Ditthiñ ca anupagamma
    silava dassanena sampanno
    kamesu vineyya gedham
    Na hi jatu gabbhaseyyam punar eti

  • @WilasaAbhimanggala
    @WilasaAbhimanggala 2 ปีที่แล้ว +1

    Semoga bahagia dan tenteram semoga semua makhluk hidup berbahagia🙏❤💏

  • @bangetmujur836
    @bangetmujur836 2 ปีที่แล้ว

    Sadhu.
    Sy bs, kembali bc pariita khas Indonesia