Shurangama Mantra in Sanskrit

แชร์
ฝัง
  • เผยแพร่เมื่อ 18 ก.ย. 2024

ความคิดเห็น • 107

  • @voduy3363
    @voduy3363 4 ปีที่แล้ว +9

    FIRST ASSEMBLY
    Namaḥ sarva buddha bodhi-satve-bhyaḥ
    Namaḥ saptānāṃ samyak-saṃbuddha koṭīnāṃ sa-śrāvaka saṃghānāṃ
    Namo loke arhattāṃ
    Namaḥ srotāpannānāṃ
    Namaḥ sakṛdāgāmināṃ.
    Namaḥ anāgāmināṃ.
    Namo loke samyag-gatānāṃ samyak-prati-pannānāṃ
    Namo devarṣiṇāṃ
    Namaḥ siddha-vidyā-dhāra-rṣiṇāṃ, śāpānugraha-samarthānāṃ.
    Namo brahmaṇe. Namaḥ indrāya.
    Namo bhagavate rudrāya umāpati-sahīyāya.
    Namo bhagavate nārāyaṇāya,
    lakṣmi paṃca-mahā-mudrā namas-kṛtāya.
    Namo bhagavate mahā-kālāya, tripura-nagara-vidrāpaṇa-karāya,
    adhi-muktaka śmaśāna-vāsine, mātṛ-gaṇa namas-kṛtāya.
    Namo bhagavate tathāgata kulāya.
    Namo bhagavate padma kulāya.
    Namo bhagavate vajra kulāya.
    Namo bhagavate maṇi kulāya.
    Namo bhagavate gaja-kulāya.
    Namo bhagavate dṛḍha-śūra-sena-pra-haraṇa-rājāya,
    tathāgatāya arhate samyak-saṃbuddhāya.
    Namo bhagavate amitābhāya, tathāgatāya arhate samyak-saṃbuddhāya.
    Namo bhagavate akṣobhyāya, tathāgatāya arhate samyak-saṃbuddhāya.
    Namo bhagavate bhaiṣajya-guru-vaiḍūrya-prabha-rājāya,
    tathāgatāya arhate samyak-saṃbuddhāya.
    Namo bhagavate saṃpuṣpita-sālendra-rājāya,
    tathāgatāya arhate samyak-saṃbuddhāya.
    Namo bhagavate śākyamunaye,
    tathāgatāya arhate samyak-saṃbuddhāya.
    Namo bhagavate ratna-kusuma-ketu-rājāya,
    tathāgatāya arhate samyak-saṃbuddhāya.
    Teṣāṃ namas-kṛtva imāṃ bhagavata stathāgatoṣṇīṣaṃ,
    Sitātapatraṃ namāparājitaṃ pratyaṅgirāṃ.
    Sarva bhūta-graha nigraha-karaṇīṃ.
    Para vidyā cchedanīṃ.
    Akālaṃ-mṭtyu pari-trāṇa-karīṃ.
    Sarva bandhana mokṣaṇīṃ.
    Sarva duṣṭa duḥ-svapna nivāraṇīṃ.
    Caturaśītīnāṃ graha sahsrāṇāṃ vi-dhvaṃsana-karīṃ.
    Aṣṭā-viṃśatināṃ nakśatrāṇāṃ PRASADANA-karīṃ. (video clip words wrong typed "vi-dhvaṃsana", corrected as "PRASADANA")
    Aṣṭānāṃ mahā-grahāṇāṃ vi-dhvaṃsana-karīm
    Sarva śatrū nivāraṇīṃ.
    Ghoraṃ duḥ-svapnānāṃ ca nāśanīṃ.
    Viṣa śastra agni uttaraṇīṃ.
    Aparājitaṃ mahā-ghorāṃ,
    Mahā-balām mahā-caṇḍāṃ mahā-dīptaṃ mahā-tejaṃ,
    Mahā-śvetām mahā-jvalaṃ mahā-balā pāṇḍara-vāsinī
    Ārya-tārā bhṛkuṭīṃ ceva vijaya vajra-maleti vi-śrutāṃ,
    Padmaṃkaṃ vajra-jihva ca mālā-cevāparājita,
    Vajrā daṇḍīṃ viśālā ca śanta vaideva-pūjitāṃ,
    Saumya-rūpaṃ mahā-śvetā,
    Ārya-tārā mahā-bala aparā vjra śaṇkalā ceva,
    Vajra kaumāri kulan-dharī,
    Vajra hastā ca mahā-vidyā kāṃcana mālikā,
    Kusuṃbhā ratna ceva vairocanā kulāthadāṃ uṣṇīṣa,
    vi-jṛmbha-mānā ca savajra kanaka prabha locana,
    vajrā tuṇḍī ca śvetā ca kamalākṣī śaśī-prabha,
    ityete mudra gaṇā, sarve rakṣaṃ kurvantu mama sarva
    satvānāṃ ca.
    SECOND ASSEMBLY
    Oṃ ṛṣi-gaṇa praśāstaya sarva
    tathāgatoṣṇīṣāya hūṃ trūṃ.
    Jambhana-kara hūṃ trūṃ.
    Stambhana-kara hūṃ trūṃ.
    Mohana-kara hūṃ trūṃ.
    Mathana-kara hūṃ trūṃ.
    Para-vidyā saṃ-bhakṣaṇa-kara hūṃ trūṃ.
    Sarva duṣṭānāṃ stambhana-kara hūṃ trūṃ.
    Sarva yakṣa rākṣasa grahāṇāṃ, vi-dhvaṃsana-kara hūṃ trūṃ.
    Caturaśītīnāṃ graha sahasrāṇāṃ. vi- dhvaṃsana-kara hūṃ trūṃ.
    Aṣṭā-viṃśatīnāṃ nakṣatrānāṃ pra-sādana-kara hūṃ trūṃ.
    Aṣṭānāṃ mahā-grahāṇāṃ utsādana-kara hūṃ trūṃ.
    Rakṣa rakṣa māṃ.
    Bhagavan stathāgatoṣṇīṣa
    sitātapatra mahā vajroṣṇīṣa,
    mahā pratyaṅgire mahā sahasra-bhuje sahasra-śīrṣe.
    koṭī-śata sahasra-netre, abhedya jvalitā-taṭaka,
    mahā-vjrodāra tṛ-bhuvana maṇḍala.
    Oṃ svastir bhavatu māṃ mama.
    THIRD ASSEMBLY
    Rāja-bhayā cora-bhayā udaka-bhayā agni-bhayā,
    viṣa-bhayā śastra-bhayā para-cakra-bhayā du-bhikṣa-bhayā,
    aśani- bhayā akāla-mṛtyu-bhayā
    dharaṇī-bhūmi-kampā-bhayā ulkā-pāta-bhayā,
    rāja-daṇḍa-bhayā suparṇi-bhayā nāga-bhayā vidyut-bhayā.
    Deva-grahā nāga-grahā yakṣa-grahā rākṣasa-grahā
    preta-grahā, piśāca-grahā bhūta-grahā kumbhaṇḍa-grahā
    pūtana-grahā, kaṭa-pūtana-grahā skanda-grahā apasmāra-grahā
    utmāda-grahā, cchāya-grahā revati-grahā jamika-grahā
    kaṇṭha-kamini-grahā.
    Ojāhāriṇyā garbhāhāriṇyā jātāhāriṇyā jīvitāhāriṇya,
    rudhirāhāriṇyā vasāhāriṇyā māṃsāhāriṇyā medāhāriṇyā,
    majjāhāriṇyā vāntāhāriṇyā asucyāhāriṇyā ciccāhāriṇyā,
    teṣāṃ sarveṣāṃ.
    Sarva grahāṇāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
    Pari-brajāka kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
    Ḍāka-ḍākinī kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi
    Mahā-paśupati rudra kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
    Nārāyaṇā paṃca mahā mudrā kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi
    Tatva garuḍa sahīyāya kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi
    Mahā-kāla mātṛgaṇa sahīyāya kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
    Kāpālika kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
    Jayakarā madhukara sarvārtha-sādhaka kṛtāṃ,
    vidyāṃ cchinda-yāmi kīla-yāmi
    Catur-bhaginī bhratṛ-paṃcama sahīyāya kṛtāṃ,
    vidyāṃ cchinda-yāmi kīla-yāmi.
    Bhṛṅgi-riṭika nandi-keśvara gaṇapati sahīya kṛtāṃ,
    vidyāṃ cchinda-yāmi kīla-yāmi.
    Nagna-śramaṇa kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
    Arhanta kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
    Vīta-rāga kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
    Vajra-pāṇi guhyakādhipati kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
    Rakṣa rakṣa māṃ.
    FOURTH ASSEMBLY
    Bhagavata stathāgatoṣīṣaṃ sitātapatraṃ namo-stute.
    Asitānalārka prabha-sphuṭa vikasitātapatre.
    Jva jvala dhaka-khaka vidhaka-vidhaka dara dara vidara vidara,
    cchinda cchinda bhinda bhinda, hūṃ hūṃ phaṭ! phaṭ! svāhā.
    Hehe phaṭ. Amogha phaṭ. Apratihata phaṭ. Vara-prada phaṭ.
    Asura vidrāpaka phaṭ. Sarva deve-bhyah phaṭ. Sarva nāge-bhyaḥ phaṭ
    Sarva yakṣe-bhyaḥ phaṭ. Sarva rākṣase-bhyaḥ phaṭ.
    Sarva garuḍe-bhyaḥ phaṭ. Sarva gāndharve-bhyaḥ phaṭ.
    Sarva asure-bhyaḥ phaṭ. Sarva kindare- bhyaḥ phaṭ.
    Sarva mahorage- bhyaḥ phaṭ. Sarva manuṣe- bhyaḥ phaṭ.
    Sarva amanuṣe- bhyaḥ phaṭ. Sarva bhūte- bhyaḥ phaṭ.
    Sarva piśāce- bhyaḥ phaṭ. Sarva kumbhaṇḍe- bhyaḥ phaṭ.
    Sarva pūtane- bhyaḥ phaṭ. Sarva kaṭa-pūtane- bhyaḥ phaṭ.
    Sarva dur-laṅghite- bhyaḥ phaṭ. Sarva duṣ-prekṣite- bhyaḥ phaṭ.
    Sarva jvare- bhyaḥ phaṭ. Sarva apasmāre- bhyaḥ phaṭ.
    Sarva śramaṇe- bhyaḥ phaṭ. Sarva tirthike- bhyaḥ phaṭ.
    Sarva utmāde- bhyaḥ phaṭ. Sarva vidyā-rājācārye- bhyaḥ phaṭ.
    Jayakarā madhukara sarvārtha-sādhake- bhyaḥ phaṭ.
    Sarva vidyācārye- bhyaḥ phaṭ. Catur bhaginī- bhyaḥ phaṭ.
    Vajra kaumārī kulan-dharī mahā-vidyā-rājebhyaḥ phaṭ.
    Mahā-pratyaṅgire-bhyaḥ phaṭ. Vajra śankalāya phaṭ.
    Mahā-pratyaṅgira-rājāya phaṭ.
    Mahā-kālāya mahā-mātṛ-gaṇa namas-kṛtāya phaṭ.
    Veṣṇuvīye phaṭ. Brahmaṇīye phaṭ. Agnīye phaṭ. Mahā-kālīye phaṭ.
    Kāla-daṇḍīye phaṭ. Indrīye phaṭ. Raudrīye phaṭ.
    Cāmuṇḍīye phaṭ. Kāla-rātrīye phaṭ...Kāpālīye phaṭ.
    Adhi-muktaka śmaśāna vāsinīye phaṭ.
    Yeke-citta satva mama.
    FIFTH ASSEMBLY
    Duṣṭa-cittā pāpa-cittā raudra-cittā vi-dveṣa amaitra-cittā.
    Utpāda-yanti kīla-yanti mantra-yanti japanti juhvanti.
    Ojāhārā garbhāhārā rudhirāhārā vasāhārā,
    majjāhārā jātāhārā jīvitāhārā malyāhārā,
    gandhāhārā puṣpāhārā phalāhārā sasyāhārā.
    Pāpa-cittā duṣṭa-cittā raudra-cittā.
    Yakṣa-graha rākṣasa-graha preta-graha piśāca-graha,
    bhūta-graha kumbhaṇḍa-graha skanda-graha utmāda-graha,
    cchāya-graha apasmāra-graha ḍāka-ḍākinī-graha,
    revati-graha jamika-graha śakuni-graha mantra-nandika-graha,
    lamvika-graha hanu kaṇṭha-pāṇi-graha.
    Jvara ekāhikā dvaitīyakā straitīyakā catur-thakā.
    Nitya-jvarā viṣama-jvarā vatikā paittikā,
    śleṣmikā san-nipatikā sarva-jvarā.
    Śirortti ardhavabhedaka arocaka,
    akṣi-rogaṃ nasa-rogaṃ mukha-rogaṃ hṛd-rogaṃ gala-grahaṃ,
    karnṇa-śūlaṃ danta-śūlaṃ hṛdaya-śūlaṃ marma-śūlaṃ,
    pārśva-śūlaṃ pṛṣṭha-śūlaṃ udara-śūlaṃ kaṇṭī-śūlaṃ,
    vasti-śūlaṃ ūru-śūlaṃ jāṅgha-śūlaṃ hasta-śūlaṃ,
    pāda-śūlaṃ sarvāṅga-pratyaṅga-śūlaṃ.
    Bhūta vetāḍa ḍāka-ḍākinī jvara.
    Dadru kāṇḍu kiṭibhalotavai sarpa-lohāliṅga,
    śūṣatra sagara viśa-yoga,
    agni udaka mara vaira kāntāra akālaṃ-mṛtyu.
    Traibuka trai-laṭaka vṛścika sarpa nakula,
    siṃgha vyāghra ṛkṣa tarakṣa mṛga,
    sva-para jīva teṣāṃ sarveṣāṃ.
    ṣitātapatraṃ mahā-vjroṣṇīṣaṃ mahā-pratyaṅgiraṃ.
    Yāvadvā-daśa yojanābhyantareṇa,
    sīmā-bandhaṃ karomi, diśā-bandhaṃ karomi,
    pāra-vidyā-bandhaṃ karomi, tejo-bandhaṃ karomi,
    hasta-bandhaṃ karomi, pāda-bandhaṃ karomi,
    sarvāṅga-pratyaṅga-bandhaṃ karomi.
    Tadyathā: Oṃ anale anale viśade viśade vīra vjra-dhare,
    bandha bandhani, vajra-pāṇi phaṭ! hūṃ trūṃ phaṭ! svāhā.
    Namaḥ stathāgatāya sugatāya arhate samyak-saṃbuddhāya,
    siddhyantu mantra-pada svāhā.

  • @yiangsoongheng6424
    @yiangsoongheng6424 8 ปีที่แล้ว +15

    I just walked by the hospital ward and realised a woman at the age 40 plus with her teenage children. The woman kept chanting namo Guan Yin Boddhisattva I could feel a bit cool reflecting a spirit beside the ward. May I represent millions of hunger children in the world cordially request someone could donate this shurangama Mantra in whatsover manner (Diamond Sutra)so that to ensure all children could grow up with financially full support from their both parents.

  • @teresadewi2144
    @teresadewi2144 2 ปีที่แล้ว +14

    It took me two weeks to memorize Surangama Mantra... the romanized Sanskrit version from Malaysian Usnisa Vijaya Buddhist Association...thank you so much for uploading this on TH-cam.

    • @alicialeon884
      @alicialeon884 ปีที่แล้ว

      any tips on how to memorise this? I am new

    • @teresadewi2144
      @teresadewi2144 ปีที่แล้ว +7

      @@alicialeon884 you can apply all memorization techniques which we used when we were school students.
      I print the mantra on paper.
      I count the number of words in each line. For example, 8 words in a particular line. So, I write "8" next to that line. Then, I memorize that line (the hardest part) by keep saying every words of that particular line and trying to have the words visualized/stored in my brain visually as a visual memory/data.
      After that, I say/recite that line without looking at the text/paper because in my mind I have already "stored" those 8 words. While saying those 8 words, I count with my fingers to make sure that I really say 8 words from that line. And then I look back at the text to make sure (to check) if I have really remembered those 8 words.
      Keep reciting several times while at the same time in your mind you have those words visually present as a visual memory and as a sound memory (you also memorize the sound/pronunciation of the words).
      I also memorize the first word of each line in their exact sequence. It helps a lot when I try to remember the sequence. For example: the first line has "statagatha" as the first word. The second line has "namah" as the first word. The third line has "namah" as its first word and I go on and on like that.
      Every day I make target to memorize at least 15 lines. So, every day I memorize 15 new lines as well as recall the lines that I have memorized the day before.
      Approximately 14 days are needed.

    • @mimohu6790
      @mimohu6790 ปีที่แล้ว

      @@alicialeon884 ,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,

    • @dongtiendat
      @dongtiendat หลายเดือนก่อน

      ​@@teresadewi2144 Thanks For Your Tips! Best wish For You From Vietnam.

  • @吴幼平
    @吴幼平 4 ปีที่แล้ว +10

    感谢您们的分享,去年读了它三个月,就可以马上吃素了,去除欲望,感恩。南无阿弥陀佛。

    • @lingkiingtasn405
      @lingkiingtasn405 4 ปีที่แล้ว

      您好 请问这是什么经文 谢谢🙏🙏🙏

    • @吴幼平
      @吴幼平 4 ปีที่แล้ว +1

      @@lingkiingtasn405您好。这是梵文的楞严咒。南无阿弥陀佛🙏

    • @EthanShaoDP
      @EthanShaoDP ปีที่แล้ว +1

      殊胜啊 感动这个愿力

  • @RayManLei
    @RayManLei 4 ปีที่แล้ว +4

    Shurangama in Sanskrit
    FIRST ASSEMBLY
    Namaḥ sarva Buddhā , Bodhisattve-bhyaḥ
    Namaḥ saptanāṃ samyak-saṃbuddhā -koṭināṃ , Sasrāvaka Saṃghānāṃ
    Namo loke arhantānāṃ , Namaḥ srotā apannānāṃ , Namaḥ akṛdāgāmīnāṃ
    Namo loke Samyag-gatānāṃ , Samyak- prati-pannānāṃ , Namo Devarṣīṇāṃ
    Namo siddhāya vidyā -dhara-rṣīṇāṃ , Śapanu Graha Samarthāṇāṃ
    Namo brahmaṇe , Namo Indrāya , Namo Bhagavate Rudrāya , Umāpatī Sahiyāya
    Namo bhagavate Nārāyaṇāya , Laksmi Pamca Mahā-mudra namas-kṛtāya.
    Namo bhagavate Mahā-kālāya , Tripura -nagara vidrāvaṇa Kārāya ,
    Adhi-muktaka smasana -vāsine , Mātṛ-gaṇa namas-kṛtāya .
    Namo Bhagavate Tathāgata -Kulāya. Namo Bhagavate Padma Kulāya
    Namo Bhagavate Vajra Kulaya , Namo Bhagavate Mani- Kulāya
    Namo Bhagavate Gaja-Kulaya , Namo Bhagavate Dṛḍha sūra-Senā Pra-haraṇa Rājāya ,
    Tathāgatāya arhate samyak -sambuddhaya.. Namo Bhagavate Amitabhaya ,
    Tathagataya arhate samyak- saṃbuddhaya .
    Namo Bhagavate Akṣobhyāya , Tathāgatāya arhate samyak- saṃbuddhaya .
    Namo Bhagavate Bhaiṣajya Guru vaiḍūrya prabha- rājāya
    Tathāgatāya arhate samyak- saṃbuddhaya .
    Namo Bhagavate Saṃpuṣpīta sālendra- rājāya ,
    Tathāgatāya arhate samyak saṃbuddhaya .
    Namo Bhagavate Śakya-muna(i)ye , Tathāgatāya arhate samyak- saṃbuddhaya .
    Namo Bhagavate Ratna- Kusuma Ketu- Rājaya ,
    Tathāgatāya arhate samyak- saṃbuddhaya .
    Tesam namas-kṛtva imam bhagavata Stathāgatoṣñīṣaṃ ,
    Sitātapatraṃ namaparājitaṃ pratyańgiram .
    Sarva -bhūta- graha nigraha-karanīm.
    Para-vidyā- cchedanim. Akālam - mṛtyu Pari-trāṇa-karīm.
    Sarva-bandhana mokṣanīm . , Sarva duṣṭa duḥ-svapna Nivāraṇīm.
    Caturaśītīnāṃ , graha Sahasrānāṃ vidhvaṃsaṇa Karim.
    Aṣṭānāṃ Mahā-grahanam vi-dhvaṃsaṇa Karīm .
    Sarva-satru nivāraṇiṃ. , Ghorāṃ-duh-svapnānāṃ ca nāśanīm.
    Viṣa sastra agni udakaraniṃ . , Aparājitam maha- ghorām ,
    Mahā-balam , Maha-candam , Mahā Diptām , Mahā Tejam ,
    Mahā Śvetam , Maha-Jvālām , Mahā balā Pāṇḍara-vāsinī
    Arya-Tārā bhṛkuṭīm ceva vijaya , Vajra-māleti , Vi-śrutām
    Padmakam Vajra-Jihva ca mālā-cevā parājitā ,
    Vajra Daṇḍim viśālā ca sānta vaideva- pūjitam ,
    Saumya Rūpām mahā Śvetā ,
    Ārya Tārā mahā balā apara (jita) Vira(Vajra) Sankala ceva ,
    Vajra- Kaumārī Kulan-dharī , Vajra hastā ca maha - vidyā kamcana malikā ,
    Kusumbha ratna ceva Vairocana , Kulathadam usṇīṣā ,
    Vi-jṛmbha-māna ca sa vajra kanaka prabha locanā ,
    Vajra tuṇḍī ca svetā ca kamalākṣi saśi- prabhā ,
    Ityete mudrā gaṇa , Sarve rakṣaṃ kurvantu mama sarva satvanam ca .

    SECONG ASSEMBLY
    Oṃ rsi-gaṇa pra-śastaya sarva tathāgatoṣñīṣāya Hūṃ Trūṃ. ,
    Jambhana-kara Hūṃ Trūṃ. , Stambhana Hūṃ Trūṃ.
    Mothana-kara Hūṃ Trūṃ. , Mathana-kara Hūṃ Trūṃ.
    Para vidyā saṃ-bhakṣaṇa-kara Hūṃ Trūṃ.
    Sarva dustanam stambhana-kara Hum Trum.
    Sarva Yakṣa Rākṣasa grahāṇāṃ , vidhvaṃsana-kara. Hūṃ Trūṃ.
    Caturaśīṭīnāṃ grahā sahasrānāṃ vidhvaṃsana-kara Hūṃ Trūṃ.
    Asta-vimsatinam naksatranam pra-sadana-kara Hum Trum.
    Astanam maha-grahanam utsadana-kara Hum Trum.
    Rakṣa Raksa Mam ., Bhagavān Stathāgatoṣñīṣa Sitatapra maha vajrosnisa ,
    Maha Pratyańgire , Mahā Sahasra Bhuje sahasra sīrṣa .
    Koṭī - sata sahasra-netre , abhedya jvālita -taṭaka ,
    Mahā Vajradhāra tri-bhuvana maṇḍala
    Oṃ svasti bhavatu mam mama .
    THIRD ASSEMBLY

    Rājā-bhaya , Cora-bhaya , Udaka-bhaya , Agni-bhaya , Viṣa-bhaya , Śastra-bhaya
    Para cakra-bhaya , Du-bhikṣa-bhaya , Aśani-bhaya ,
    Akāla mṛtyu-bhaya , Dharaṇī bhūmi kaṃpa-bhaya , Ulka pāta-bhaya ,
    Rāja daṇḍa-bhaya , Suparṇi bhaya , Nāga-bhaya , Vidyud -bhaya.
    Deva-graha , Naga-graha , Yakṣa-grahā , Raksasa-graha , Preta-graha ,
    Piśāca-grahā , Bhūta-grahā , Kumbhaṇḍa-grahā , Pūtana-grahā ,
    Kaṭa pūtana-grahā , Skanda-grahā , Apasmāra-grahā , Utmāda-grahā ,
    Cchāya-grahā , Revatī-grahā , Jamika-graha , kantha-kamini-graha.
    Oja hāriṇyā , Garbha hāriṇyā , Jatah hāriṇyā , Jivitah harinya , Rudhira hāriṇyā ,
    Vasa hāriṇyā , Maṃsā hāriṇyā , Medha hāriṇyā , Majja hāriṇyā , Vanta hāriṇyā
    Asucya harinya , Cicca Harinya , tesam sarvesam.
    Sarva grahāṇāṃ vidyāṃ cchinda-yāmi kilayāmi.
    Pari brājaka kṛtāṃ vidyāṃ cchinda-yāmi kīlayāmi.
    Daka dākinī kṛtāṃ vidyāṃ cchinda-yāmi kilayāmi.
    Mahā paśupati rudra kṛtāṃ vidyāṃ cchinda-yāmi kīlayāmi.
    Nārāyaṇa pamca maha mudra kṛtāṃ vidyāṃ cchinda-yāmi kīlayāmi.
    Tattva garuḍa sahiyaya kṛtāṃ vidyāṃ cchinda-yāmi Kīlayāmi.
    Mahākāla matṛgaṇa kṛtāṃ sahiyaya krtam vidyāṃ chinda-yāmi kīlayāmi.
    Kāpālika kṛtāṃ vidyāṃ Chinda-yāmi kīlayāmi .
    Jaya-kara madhu-kara sarvartha sādhana kṛtāṃ vidyāṃ cchinda-yāmi kīlayāmi.
    Catur-bhaginī bhratr-pamcama sahiyaya kṛtāṃ vidyāṃ Cchinda-yāmi kīlayāmi.
    Bhṛńgi-riṭika nandi-keśvara gaṇapati sahiya kṛtāṃ vidyāṃ Cchinda-yāmi Kīlayāmi.
    Nagna-sramana kṛtāṃ vidyāṃ Cchindayāmi kīlayāmi.
    Arhanta kṛtāṃ vidyāṃ Cchinda-yāmi kīlayāmi.
    Vīta-rāga kṛtāṃ vidyāṃ Cchindayāmi kīlayāmi.
    Vajrapāṇi guhya kādhipati kṛtāṃ vidyāṃ Cchinda-yāmi Kīlayāmi.
    Rakṣa raksa māṃ.

  • @embeobeo
    @embeobeo 5 ปีที่แล้ว +4

    Nam mô A Di Đà PHẬT. Nam mô Bổn Sư Thích Ca Mâu Ni Phật.

  • @boyuanteng3973
    @boyuanteng3973 ปีที่แล้ว +1

    Thank you so much! 南无释迦牟尼佛 南无阿弥陀佛

  • @RayManLei
    @RayManLei 4 ปีที่แล้ว +3

    FOURTH ASSEMBLY
    Bhagavāta stathagatosnisam Sitātapatram Namo stute
    Asitā-narārka prabha-sphuṭa vika sitātapatre .
    Jvala jvala , Dhaka dhaka ,Vidhaka vidhaka , Dara dara , Vidara vidara ,
    Cchinda cchinda , Bhinda bhinda , Hūṃ ! Hūṃ ! Phaṭ ! Phaṭ ! Svāhā.
    Hehe Phaṭ. , Amogha phaṭ , Apratihata phaṭ. , Vara prada phaṭ , Asura-pradā Phaṭ.
    Sarva deve-bhyaḥ phaṭ. , Sarva nāge-bhyaḥ phaṭ ., Sarva yakṣe-bhyaḥ phaṭ ,
    Sarva raksaṣe-bhyaḥ phaṭ. , Sarva garude-bhyaḥ phaṭ., Sarva gandharve-bhyaḥ phaṭ ,
    Sarva asure-bhyaḥ phaṭ. , Sarva kindare-bhyaḥ phaṭ., Sarva mahorage-bhyaḥ Phaṭ.
    Sarva manuse-bhyaḥ Phaṭ. , Sarva amanuse-bhyaḥ phaṭ., Sarva bhute-bhyaḥ phaṭ.
    Sarva pisace-bhyaḥ phaṭ. , Sarva Kumbhande-bhyaḥ phaṭ. ,Sarva putane-bhyaḥ phaṭ.
    Sarva kaṭa pūtane-bhyaḥ phaṭ . , Sarva dur-lańghite-bhyaḥ Phaṭ.
    Sarva duṣ-prekṣite-bhyaḥ phaṭ. , Sarva Jvare-bhyaḥ phaṭ. , Sarva apasmāre-bhyaḥ phaṭ.
    Sarva sramaṇe-bhyaḥ phaṭ. , Sarva tirthike-bhyaḥ phaṭ. , Sarva utmāde-bhyaḥ phaṭ.
    Sarva vidyā-rajacārye-bhyaḥ phat , Jayakara madhu-kara ,
    Sarvārtha sadhake-bhyaḥ phaṭ. , Sarva vidyā cārye-bhyaḥ phaṭ.
    Catur bhaginī-bhyaḥ phaṭ. , Vajra kumarī kulan-dhari
    Maha vidya-rāje-bhyaḥ phaṭ. , Mahā pratyańgire-byhaḥ phaṭ.
    Vajra Sankalaya Phat. , Maha-pratyańgira- rājāya phaṭ.
    Mahākālāya mahā mātṛ-gaṇa namas-kṛtāya phaṭ .
    Viṣñuvīye phaṭ. , Brāhmaṇiye phaṭ. , Agniye phaṭ. , Mahā-kāliye phaṭ.
    Kālā-daṇḍiye phaṭ , Indriye phat. , Raudriye phaṭ. , Cāmuṇḍiye phaṭ
    Kāla rātrīye phaṭ , Kāpāliye phaṭ . , Adhi-mutaka smaśanā vāsiniye phaṭ.
    Yeke-citta satvā Mama .
    FIFTH ASSEMBKY
    Duṣṭa cittā , Pāpa cittā , Raudra cittā , Vi-dvesa , Amitra Citta.
    Utpada-yanti , Kila-yanti , Mantra-yanti , Japanti Juhvanti.
    Oja (Ujā) harā , Garbha hārā , Rudhira hārā , Vasa hara
    Majja hārā , Jātāh hārā , Jīvita hārā , Malyā hārā
    Gandhā hārā , Pūṣpa hārā , Phalā hārā , Sasyā hārā
    Papa cittā , Duṣṭa cittā , Raudra citta .

    Yakṣa grahā , Rakṣasa grahā , Preta grahā , Piśāca grahā,
    Bhūta grahā , Kumbhāṇḍa grahā , Skanda grahā , Utmāda grahā
    Cchāyā grahā , Apasmāra grahā , Ḍāka dākinī grahā
    Revatī grahā , Jāmika grahā , Śakuni grahā , Matra-nandīkā Grahā ,
    lamvika grahā , Hanu kaṇṭha-paṇi grahā.
    Jvara ekā-hikā dvaitī yakā straitīyakā catur-thakā .
    Nitya jvarā , viṣama jvara , Vātikā , Paittikā ,
    Śleṣmikā , San-nipātikā sarva Jvara . Śirokiti Ardhā-vabhe-dhaka arocaka ,
    Akṣi rogaṃ , Nasa rogam , Mukha rogaṃ , Haṛda rogaṃ , Gala-graham ,
    Karṇa sūlaṃ , Danta sūlaṃ , Hṛdaya sūlaṃ , Marma sūlaṃ , Pārśva sūlaṃ ,
    Pṛṣṭha sūlaṃ , Udara sūlaṃ , Kanṭi sūlaṃ , Vasti sūlaṃ , Ūru sūlaṃ , Jańgha sūlaṃ
    Hasta sūlaṃ , Pāda sūlaṃ , Sarvāńga pratyańga Śūlaṃ .
    Bhūta vetāḍa , Daka dākinī jvara. , Dadrū , Kaṇḍū , Kiṭibhalotavai , Sarpā loha-lińga ,
    Śastra sagara , Viṣa-yoga , Agni udaka māra vaira kāntāra akālam mṛtyu .
    Traibuka , Trai-lātaka , Vṛscika , Sarpa nakula , Siṃgha , Vyāghra , Ṛkṣa ,
    Tarakṣa mrga , Sva-para jiva teṣāṃ sarveṣaṃ.
    Sitātapatraṃ mahā vajroṣñīṣaṃ , Mahā pratyańgiraṃ .
    Yāvad vā-daśa , yojanābhy-antarena ,
    Sima bandhaṃ karomi , Disa bandhaṃ karomi , Para vidyā bandhaṃ karomi,
    Tejo bandhaṃ karomi , Hasta bandhaṃ karomi , Pada bandhaṃ karomi ,
    Sarvaga-pratyanga bandhaṃ karomi.
    Tadyathā Oṃ Anale Anale Viśade Visade
    Vīra Vajra-dhare , Bandha Bandhani ,
    Vajrapāṇi Phaṭ ! Hūṃ Trūṃ Phaṭ ! Svāhā .
    Namah stathagataya sugataya arhate samyak- sambuddhaya ,
    siddhyantu mantra-pada svaha .

  • @HieuTran-ig2bx
    @HieuTran-ig2bx 3 ปีที่แล้ว +2

    Cam on nguoi bien soan va chia se rat nhieu chuc cac thay va moi nguoi luon thanh cong tren con duong tu tap. Nam lăng nghiêm hôi thương phât bô tát.

  • @quocanhnguyenkhongoiuocten7679
    @quocanhnguyenkhongoiuocten7679 4 ปีที่แล้ว +1

    Nam Mô A Di Đà Phật
    Nam Mô Bổn Sư Thích Ca Mâu Ni Phật

  • @prandiek
    @prandiek 4 ปีที่แล้ว +3

    I really enjoy reciting these mantras and makes me feel with poditive vibes

  • @yiangsoongheng6424
    @yiangsoongheng6424 8 ปีที่แล้ว +8

    In fact the boddhisattva above of us are waiting for those who could set a vow to benefit all living ( beings) in a way having synchronized with the heart of Diamond Sutra. With this heart you may enter into ten direction worlds. That is why the pre-requisite to chant this mantra in an effective way is to set positive vows for others.

    • @zerogravity213
      @zerogravity213 4 ปีที่แล้ว +1

      That a type of mudra?

    • @teresadewi2144
      @teresadewi2144 2 ปีที่แล้ว

      I think he/she is suggesting us to promise that we chant the mantra in order to benefit all beings. The Diamond Sutra tells about the vow to benefit all beings.

  • @prandiek
    @prandiek 4 ปีที่แล้ว +12

    I am looking into this video as I am going through extreme depression due to my personal suffering. It feels so peaceful after chanting these amazing sounds and words

    • @johninman7545
      @johninman7545 ปีที่แล้ว

      we are subject to defilement this purified this ,note " chaya grahat " Chay means shadow but this is a unclean ghost like the putana & such.

  • @anthonyyung4554
    @anthonyyung4554 2 ปีที่แล้ว +2

    Million thanks for uploading such solemn mantra on TH-cam. I will try hard to learn this mantra.

    • @teresadewi2144
      @teresadewi2144 2 ปีที่แล้ว

      Wish you luck, bro. It took me two weeks to memorize surangama mantra. This romanized sanskrit version. However, two weeks was not enough to gain fluency. Still forget some words here and there. I don't know how many practice is needed to be able to chant 100% from memory. But from my personal experience, 14 days to memorize. To chant smoothly we'll need way more practice, though.

    • @hii4771
      @hii4771 2 ปีที่แล้ว

      Can i know the advantages of this mantra??

  • @yiangsoongheng6424
    @yiangsoongheng6424 8 ปีที่แล้ว +9

    This mantra is extremely huge mantra in order to master it you must set a vow, for example if I could memorize and keep chanting the Shurangama Mantra all the merits will be for those patients with high blood pressure, diabetic, heart attack etc(must be remembered not for you, do it without condition).
    This is a way of using our paramitta wisdom in which your heart could cover entire universal. The vows must be same frequency with Diamond Sutra.

    • @karmapunchok7315
      @karmapunchok7315 3 ปีที่แล้ว

      @@Deminan. If im not mistaken, diamond in chinese is 金刚(jin gang) which means strong and unbreakable, indestructible. So what he meant is to have an indestructible heart upon reciting, and so you will not retreat over any hardship or in any obstacle your facing.

    • @karmapunchok7315
      @karmapunchok7315 3 ปีที่แล้ว +1

      Diamond sutra in chinese is called as 金刚经(jin gang jing)

    • @teresadewi2144
      @teresadewi2144 2 ปีที่แล้ว

      I think he/she was suggesting us to make boddhisattva's vow. Boddhisattva's vow is written in the Diamond Sutra. It is a very short vow.

    • @hii4771
      @hii4771 2 ปีที่แล้ว

      What are the advantages of this mantra?

  • @siestacheng7388
    @siestacheng7388 4 ปีที่แล้ว +6

    Thank you so much for posting this video 🙏 I need it so bad ! 🙇

  • @0000-k7g
    @0000-k7g 5 ปีที่แล้ว +4

    無量壽佛💐💐💐

  • @pasulituapakpahan829
    @pasulituapakpahan829 2 ปีที่แล้ว +2

    ❤ i love it spiritual .. 🙏🙏

  • @harpestmoon
    @harpestmoon 12 ปีที่แล้ว +8

    Dear Chen,
    Thank you for the video clip!

  • @nhanpham1366
    @nhanpham1366 4 ปีที่แล้ว +1

    Thank you cảm ơn! 🙏🙏🙏📿📿📿

  • @shirleyng348
    @shirleyng348 7 ปีที่แล้ว +3

    Thanks for sharing. I will learn to recite this mantra.

  • @shirleyng348
    @shirleyng348 3 ปีที่แล้ว +2

    Thank you very very much.

  • @arati2201
    @arati2201 2 ปีที่แล้ว

    Precious mantra. No words to thank you🙏🙏🙏🙏

  • @alexanderadavar6439
    @alexanderadavar6439 ปีที่แล้ว +2

    I intend to use this to transform the klesha of lust, as nothing else has worked for many years 🙏

  • @simonang1557
    @simonang1557 11 ปีที่แล้ว +3

    This is a very beautiful song.. I hear it i can feel very easy and free. anyone know where I can download this beautiful song.. I want to listen it everyday.. Thanks

  • @IamSpiritful
    @IamSpiritful 6 ปีที่แล้ว +9

    Thank you so much for posting this video.

  • @kevintanmin6137
    @kevintanmin6137 ปีที่แล้ว

    🙏🏻🙏🏻🙏🏻

  • @vnpthotro5914
    @vnpthotro5914 4 ปีที่แล้ว +2

    Nam mo lang nghiem hoi thuong phat bo tst con cam on

  • @yiangsoongheng6424
    @yiangsoongheng6424 8 ปีที่แล้ว +4

    After you Chant this mantra, as stated in the Sutra your partial (as our standard) of soul may go to ten directions of world to propangada whatever your vow to be fulfilled. Again all the Buddhists disciples must start chanting this mantra with Diamond Sutra heart ideally to achieve imediate enlightenment.

  • @yiangsoongheng6424
    @yiangsoongheng6424 8 ปีที่แล้ว +5

    Needless to consider about Buddha his past life, Buddha had learnt and practising Buddhism for about 7 years only and achieved enlightenment. But many of us inclusive full time monks in the temples have been learning more than 7 years or 70 years or even much more....more and more ......countless, we have been kept failing again and again. WHY? WHY?.............WHY?

    • @nonnon57
      @nonnon57 5 ปีที่แล้ว +3

      Buddha was on his last birth having practiced for eons before his full enlightenment.

  • @38vausa
    @38vausa 6 ปีที่แล้ว +2

    Beautiful!

  • @sandyqureshi4938
    @sandyqureshi4938 3 ปีที่แล้ว +4

    Is there an English translation for this? I love this Sutra, if I have trouble sleeping, I listen this Sutra, I don't know what it means but I find very comforting. I know the story behind it. But don't know what it means. Thank You Namo Buddhaya Sadhu Sadhu Sadhu 🙏♥️🌈☸️📿

    • @karmapunchok7315
      @karmapunchok7315 3 ปีที่แล้ว +1

      Brother🙏🙏, this is a very detailed explanation of shurangama mantra, www.scribd.com/doc/134127952/Shurangama-Mantra-Sutra-Siddham-Sanskrit-Ven-Hsuan-Hua-Verses

    • @karmapunchok7315
      @karmapunchok7315 3 ปีที่แล้ว +1

      Due to the sanskrit which is not easy to be changed into english letter, the pronouncation will sometime be slightly different. Ex. Hūm Trūm ( Hūm Bhrūm)

    • @sandyqureshi4938
      @sandyqureshi4938 3 ปีที่แล้ว

      @@karmapunchok7315 Thank You very much, Namo Amituofo

    • @phucdinhhong3365
      @phucdinhhong3365 2 ปีที่แล้ว

      This mantra is a kind of special language so we just listen to it without translation. Mantras have good energy so you should enjoy it.
      If you have trouble with sleeping, this may help you:
      th-cam.com/video/7s6OHfdX9hA/w-d-xo.html
      Goodluck.

    • @yoongs3878
      @yoongs3878 ปีที่แล้ว

      Yes i will link it here

  • @neusafradefradealves9775
    @neusafradefradealves9775 11 หลายเดือนก่อน

    🕉🕉🕉

  • @chiayangkao1852
    @chiayangkao1852 4 ปีที่แล้ว +1

    感谢🙏❤

  • @hengys4114
    @hengys4114 8 ปีที่แล้ว +2

    The question here is who can donate at least a vow for others to chant this Shutangama Mantra!

  • @38vausa
    @38vausa 6 ปีที่แล้ว +1

    Who were behind the beautiful voices? Are they Buddhist monks or performers?

  • @melissa.moonbeam
    @melissa.moonbeam ปีที่แล้ว

    I've been listening to this Mantra for over a year and I noticed recently that an ad has been added, are you able to remove the ad?

  • @Takuumichen
    @Takuumichen 12 ปีที่แล้ว +4

    the word Sitatapatra means white canopy but it is not equivalent to the white parason deity.

  • @ching-luehchang8256
    @ching-luehchang8256 4 ปีที่แล้ว +1

    Namo Amituofo!

  • @lamkhang386
    @lamkhang386 5 ปีที่แล้ว +2

    Tam thanh tinh ko phien long thank duc phat tu bi

  • @sandyqureshi4938
    @sandyqureshi4938 3 ปีที่แล้ว +3

    One word keeps coming up in this Sutra: Trum, what does it mean? I tried googling with no success, if anyone knows what it means please let me know Thank You, Namo Buddhaya 🙏🙏

    • @Soupywontondish
      @Soupywontondish 3 ปีที่แล้ว +3

      Sometimes words in the mantra don’t have meanings and even if they do , it’s not exactly what it means literally cus it’s a more of a mantra than a sentence . For example , Om Mani Padme Hum means om jewel lotus hum but it’s not the real meaning of the mantra . It’s believed to be composed of the 6 most fundamental and original sounds of the universe . Om signifies the body and manifestation of the Buddha and Hum signifies the mind of the Buddhas and our limitless Buddha nature . So every syllable has very deep and secretive meanings that humans aren’t able to comprehend . And “trūm” in this mantra means “possesses the mightiest virtues and the complete flaming spiritual power of the crown of the Buddha’s head” according to the Sanskrit master 果濱。So it’s not a word with only one meaning . So attaching on the worldly meanings of the mantra isn’t a perfect idea . But who understands the non-worldly meanings of the mantra ? Only Buddhas and Bodisattvas do . But is it good to understand the worldly meanings tho ? Absolutely Yes but don’t get attached to it so much cus they’re incomplete . And chant the mantra with one pure heart undisturbed and you’ll be able to enter the samadhi door of this mantra one day and you’ll understand everything . And if you know Chinese , here’s the detailed translation of this mantra drive.google.com/file/d/1_V0poJAB1YrSmu0eIvOTuOCvfKvkHGPi/view?usp=drivesdk

    • @sandyqureshi4938
      @sandyqureshi4938 3 ปีที่แล้ว +1

      @@Soupywontondish Thanks, that helps a lot

  • @TFGP
    @TFGP 12 ปีที่แล้ว +1

    is it also called dukka in tibetan... the white parason deity
    for protection against black magic, lower entities?

  • @筷子夹豆腐
    @筷子夹豆腐 ปีที่แล้ว

    感恩

  • @jcvenna1178
    @jcvenna1178 ปีที่แล้ว

    🙏

  • @omarapacanadhih1974
    @omarapacanadhih1974 3 ปีที่แล้ว +1

    18:11

  • @vampirelfortunetelling
    @vampirelfortunetelling 3 ปีที่แล้ว

    🙏🙏🙏🙏🙏🙇‍♂️🙇‍♂️🙇‍♂️🙇‍♂️🙇‍♂️

  • @melissa.moonbeam
    @melissa.moonbeam ปีที่แล้ว

    Can you please remove the ad at Timestamp 5:55??

  • @nguyentienvinhhn
    @nguyentienvinhhn 12 ปีที่แล้ว +3

    Where can i have this text. Thanks

  • @melissa.moonbeam
    @melissa.moonbeam ปีที่แล้ว

    Can you please remove the ad?

  • @shirler3328
    @shirler3328 11 ปีที่แล้ว +3

    can send this video & mp3 to me?thanks

  • @Takuumichen
    @Takuumichen 12 ปีที่แล้ว +8

    I will give you the PDF and mp3.
    Chen

    • @fanzou3442
      @fanzou3442 4 ปีที่แล้ว

      Could you kindly send me the mp3 please? autrustfan@gmail.com many thanks. Fan

    • @liendao7990
      @liendao7990 3 ปีที่แล้ว

      Can you also send me a copy to lxmpublishing@gmail.com
      Do you have Pali version? If you do I would like it as well.
      Thank you very much 🙏🏼

  • @citysu4516
    @citysu4516 ปีที่แล้ว

    中間有插入廣告,蠻奇怪的

    • @melissa.moonbeam
      @melissa.moonbeam ปีที่แล้ว

      The ad never used to be there. TH-cam will sometimes add ads without the creator knowing, but the creator has the ability to remove it if they choose to do so. This mantra was uploaded years ago and the creator may not know that the ad was put in.

  • @nonnon57
    @nonnon57 5 ปีที่แล้ว +1

    is listening to this mantra effective too? what other ways can I use it to receive its benefits if I can't memorize it?

    • @danryan7718
      @danryan7718 5 ปีที่แล้ว +3

      Mouthing it and trying your best to follow along to the best of your compassionate being and ability will be enough for certian Buddha and deities to take notice and still reward you for your efforts however if you keep listeing to it once a day you will have memorized in no time.
      This is taken from site will post link in the following comment
      " If you want to attain the fruition of Arhatship, you absolutely must recite this mantra to keep demonic things from happening. During the Dharma-ending Age if people can memorize the Shurangama Mantra or encourage others to memorize it, well, fire cannot burn such people and water cannot drown them. No matter how potent a poison, it cannot harm them. For those who recite the Shurangama Mantra, poison turns to sweet dew as soon as it enters their mouths. People who recite the Shurangama Mantra will never get born in bad places, even if they want to. Why is that so? It's because the Shurangama Mantra pulls you back and won't allow you to go.
      Someone who recites the Shurangama Mantra may never have amassed any blessings or virtue, but, simply because he recites the mantra, the Thus Come Ones of the ten directions will bestow their own merit and virtue upon that person. Wouldn't you call that a bargain? That happens based on the recitation of the Mantra alone. If you recite the Shurangama Mantra, you will continually get to be born at a time when a Buddha is in the world and will be able to immerse yourself in cultivation under that Buddha's guidance."

  • @yiangsoongheng6424
    @yiangsoongheng6424 8 ปีที่แล้ว +1

    It is better you practice Diamond Sutra and Shurangama mantra; One Sutra and one mantra.

  • @ckwcheung
    @ckwcheung 12 ปีที่แล้ว +1

    How can I download the whole dharani in words please? I really want it! Thank you!

    • @lacarpetapurpuravideos6554
      @lacarpetapurpuravideos6554 4 ปีที่แล้ว +4

      FIRST ASSEMBLY
      Namaḥ sarva buddha bodhi-satve-bhyaḥ
      Namaḥ saptānāṃ samyak-saṃbuddha koṭīnāṃ sa-śrāvaka saṃghānāṃ
      Namo loke arhattāṃ
      Namaḥ srotāpannānāṃ
      Namaḥ sakṛdāgāmināṃ.
      Namaḥ anāgāmināṃ.
      Namo loke samyag-gatānāṃ samyak-prati-pannānāṃ
      Namo devarṣiṇāṃ
      Namaḥ siddha-vidyā-dhāra-rṣiṇāṃ, śāpānugraha-samarthānāṃ.
      Namo brahmaṇe. Namaḥ indrāya.
      Namo bhagavate rudrāya umāpati-sahīyāya.
      Namo bhagavate nārāyaṇāya,
      lakṣmi paṃca-mahā-mudrā namas-kṛtāya.
      Namo bhagavate mahā-kālāya, tripura-nagara-vidrāpaṇa-karāya,
      adhi-muktaka śmaśāna-vāsine, mātṛ-gaṇa namas-kṛtāya.
      Namo bhagavate tathāgata kulāya.
      Namo bhagavate padma kulāya.
      Namo bhagavate vajra kulāya.
      Namo bhagavate maṇi kulāya.
      Namo bhagavate gaja-kulāya.
      Namo bhagavate dṛḍha-śūra-sena-pra-haraṇa-rājāya,
      tathāgatāya arhate samyak-saṃbuddhāya.
      Namo bhagavate amitābhāya, tathāgatāya arhate samyak-saṃbuddhāya.
      Namo bhagavate akṣobhyāya, tathāgatāya arhate samyak-saṃbuddhāya.
      Namo bhagavate bhaiṣajya-guru-vaiḍūrya-prabha-rājāya,
      tathāgatāya arhate samyak-saṃbuddhāya.
      Namo bhagavate saṃpuṣpita-sālendra-rājāya,
      tathāgatāya arhate samyak-saṃbuddhāya.
      Namo bhagavate śākyamunaye,
      tathāgatāya arhate samyak-saṃbuddhāya.
      Namo bhagavate ratna-kusuma-ketu-rājāya,
      tathāgatāya arhate samyak-saṃbuddhāya.
      Teṣāṃ namas-kṛtva imāṃ bhagavata stathāgatoṣṇīṣaṃ,
      Sitātapatraṃ namāparājitaṃ pratyaṅgirāṃ.
      Sarva bhūta-graha nigraha-karaṇīṃ.
      Para vidyā cchedanīṃ.
      Akālaṃ-mṭtyu pari-trāṇa-karīṃ.
      Sarva bandhana mokṣaṇīṃ.
      Sarva duṣṭa duḥ-svapna nivāraṇīṃ.
      Caturaśītīnāṃ graha sahsrāṇāṃ vi-dhvaṃsana-karīṃ.
      Aṣṭā-viṃśatināṃ nakśatrāṇāṃ vi-dhvaṃsana-karīṃ.
      Sarva śatrū nivāraṇīṃ.
      Ghoraṃ duḥ-svapnānāṃ ca nāśanīṃ.
      Viṣa śastra agni uttaraṇīṃ.
      Aparājitaṃ mahā-ghorāṃ,
      Mahā-balām mahā-caṇḍāṃ mahā-dīptaṃ mahā-tejaṃ,
      Mahā-śvetām mahā-jvalaṃ mahā-balā pāṇḍara-vāsinī
      Ārya-tārā bhṛkuṭīṃ ceva vijaya vajra-maleti vi-śrutāṃ,
      Padmaṃkaṃ vajra-jihva ca mālā-cevāparājita,
      Vajrā daṇḍīṃ viśālā ca śanta vaideva-pūjitāṃ,
      Saumya-rūpaṃ mahā-śvetā,
      Ārya-tārā mahā-bala aparā vjra śaṇkalā ceva,
      Vajra kaumāri kulan-dharī,
      Vajra hastā ca mahā-vidyā kāṃcana mālikā,
      Kusuṃbhā ratna ceva vairocanā kulāthadāṃ uṣṇīṣa,
      vi-jṛmbha-mānā ca savajra kanaka prabha locana,
      vajrā tuṇḍī ca śvetā ca kamalākṣī śaśī-prabha,
      ityete mudra gaṇā, sarve rakṣaṃ kurvantu mama sarva
      satvānāṃ ca.
      Oṃ ṛṣi-gaṇa praśāstaya sarva
      tathāgatoṣṇīṣāya hūṃ trūṃ.
      Jambhana-kara hūṃ trūṃ.
      Stambhana-kara hūṃ trūṃ.
      Mohana-kara hūṃ trūṃ.
      Mathana-kara hūṃ trūṃ.
      Para-vidyā saṃ-bhakṣaṇa-kara hūṃ trūṃ.
      Sarva duṣṭānāṃ stambhana-kara hūṃ trūṃ.
      Sarva yakṣa rākṣasa grahāṇāṃ, vi-dhvaṃsana-kara hūṃ trūṃ.
      Caturaśītīnāṃ graha sahasrāṇāṃ. vi- dhvaṃsana-kara hūṃ trūṃ.
      Aṣṭā-viṃśatīnāṃ nakṣatrānāṃ pra-sādana-kara hūṃ trūṃ.
      Aṣṭānāṃ mahā-grahāṇāṃ utsādana-kara hūṃ trūṃ.
      Rakṣa rakṣa māṃ.
      Bhagavan stathāgatoṣṇīṣa
      sitātapatra mahā vajroṣṇīṣa,
      mahā pratyaṅgire mahā sahasra-bhuje sahasra-śīrṣe.
      koṭī-śata sahasra-netre, abhedya jvalitā-taṭaka,
      mahā-vjrodāra tṛ-bhuvana maṇḍala.
      Oṃ svastir bhavatu māṃ mama.
      THIRD ASSEMBLY
      Rāja-bhayā cora-bhayā udaka-bhayā agni-bhayā,
      viṣa-bhayā śastra-bhayā para-cakra-bhayā du-bhikṣa-bhayā,
      aśani- bhayā akāla-mṛtyu-bhayā
      dharaṇī-bhūmi-kampā-bhayā ulkā-pāta-bhayā,
      rāja-daṇḍa-bhayā suparṇi-bhayā nāga-bhayā vidyut-bhayā.
      Deva-grahā nāga-grahā yakṣa-grahā rākṣasa-grahā
      preta-grahā, piśāca-grahā bhūta-grahā kumbhaṇḍa-grahā
      pūtana-grahā, kaṭa-pūtana-grahā skanda-grahā apasmāra-grahā
      utmāda-grahā, cchāya-grahā revati-grahā jamika-grahā
      kaṇṭha-kamini-grahā.
      Ojāhāriṇyā garbhāhāriṇyā jātāhāriṇyā jīvitāhāriṇya,
      rudhirāhāriṇyā vasāhāriṇyā māṃsāhāriṇyā medāhāriṇyā,
      majjāhāriṇyā vāntāhāriṇyā asucyāhāriṇyā ciccāhāriṇyā,
      teṣāṃ sarveṣāṃ.
      Sarva grahāṇāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
      Pari-brajāka kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
      Ḍāka-ḍākinī kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi
      Mahā-paśupati rudra kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
      Nārāyaṇā paṃca mahā mudrā kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi
      Tatva garuḍa sahīyāya kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi
      Mahā-kāla mātṛgaṇa sahīyāya kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
      Kāpālika kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
      Jayakarā madhukara sarvārtha-sādhaka kṛtāṃ,
      vidyāṃ cchinda-yāmi kīla-yāmi
      Catur-bhaginī bhratṛ-paṃcama sahīyāya kṛtāṃ,
      vidyāṃ cchinda-yāmi kīla-yāmi.
      Bhṛṅgi-riṭika nandi-keśvara gaṇapati sahīya kṛtāṃ,
      vidyāṃ cchinda-yāmi kīla-yāmi.
      Nagna-śramaṇa kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
      Arhanta kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
      Vīta-rāga kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
      Vajra-pāṇi guhyakādhipati kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
      Rakṣa rakṣa māṃ.
      FOURTH ASSEMBLY
      Bhagavata stathāgatoṣīṣaṃ sitātapatraṃ namo-stute.
      Asitānalārka prabha-sphuṭa vikasitātapatre.
      Jva jvala dhaka-khaka vidhaka-vidhaka dara dara vidara vidara,
      cchinda cchinda bhinda bhinda, hūṃ hūṃ phaṭ! phaṭ! svāhā.
      Hehe phaṭ. Amogha phaṭ. Apratihata phaṭ. Vara-prada phaṭ.
      Asura vidrāpaka phaṭ. Sarva deve-bhyah phaṭ. Sarva nāge-bhyaḥ phaṭ
      Sarva yakṣe-bhyaḥ phaṭ. Sarva rākṣase-bhyaḥ phaṭ.
      Sarva garuḍe-bhyaḥ phaṭ. Sarva gāndharve-bhyaḥ phaṭ.
      Sarva asure-bhyaḥ phaṭ. Sarva kindare- bhyaḥ phaṭ.
      Sarva mahorage- bhyaḥ phaṭ. Sarva manuṣe- bhyaḥ phaṭ.
      Sarva amanuṣe- bhyaḥ phaṭ. Sarva bhūte- bhyaḥ phaṭ.
      Sarva piśāce- bhyaḥ phaṭ. Sarva kumbhaṇḍe- bhyaḥ phaṭ.
      Sarva pūtane- bhyaḥ phaṭ. Sarva kaṭa-pūtane- bhyaḥ phaṭ.
      Sarva dur-laṅghite- bhyaḥ phaṭ. Sarva duṣ-prekṣite- bhyaḥ phaṭ.
      Sarva jvare- bhyaḥ phaṭ. Sarva apasmāre- bhyaḥ phaṭ.
      Sarva śramaṇe- bhyaḥ phaṭ. Sarva tirthike- bhyaḥ phaṭ.
      Sarva utmāde- bhyaḥ phaṭ. Sarva vidyā-rājācārye- bhyaḥ phaṭ.
      Jayakarā madhukara sarvārtha-sādhake- bhyaḥ phaṭ.
      Sarva vidyācārye- bhyaḥ phaṭ. Catur bhaginī- bhyaḥ phaṭ.
      Vajra kaumārī kulan-dharī mahā-vidyā-rājebhyaḥ phaṭ.
      Mahā-pratyaṅgire-bhyaḥ phaṭ. Vajra śankalāya phaṭ.
      Mahā-pratyaṅgira-rājāya phaṭ.
      Mahā-kālāya mahā-mātṛ-gaṇa namas-kṛtāya phaṭ.
      Veṣṇuvīye phaṭ. Brahmaṇīye phaṭ. Agnīye phaṭ. Mahā-kālīye phaṭ.
      Kāla-daṇḍīye phaṭ. Indrīye phaṭ. Raudrīye phaṭ.
      Cāmuṇḍīye phaṭ. Kāla-rātrīye phaṭ.. Kāpālīye phaṭ.
      Adhi-muktaka śmaśāna vāsinīye phaṭ.
      Yeke-citta satva mama.
      FIFTH ASSEMBLY
      Duṣṭa-cittā pāpa-cittā raudra-cittā vi-dveṣa amaitra-cittā.
      Utpāda-yanti kīla-yanti mantra-yanti japanti juhvanti.
      Ojāhārā garbhāhārā rudhirāhārā vasāhārā,
      majjāhārā jātāhārā jīvitāhārā malyāhārā,
      gandhāhārā puṣpāhārā phalāhārā sasyāhārā.
      Pāpa-cittā duṣṭa-cittā raudra-cittā.
      Yakṣa-graha rākṣasa-graha preta-graha piśāca-graha,
      bhūta-graha kumbhaṇḍa-graha skanda-graha utmāda-graha,
      cchāya-graha apasmāra-graha ḍāka-ḍākinī-graha,
      revati-graha jamika-graha śakuni-graha mantra-nandika-graha,
      lamvika-graha hanu kaṇṭha-pāṇi-graha.
      Jvara ekāhikā dvaitīyakā straitīyakā catur-thakā.
      Nitya-jvarā viṣama-jvarā vatikā paittikā,
      śleṣmikā san-nipatikā sarva-jvarā.
      Śirortti ardhavabhedaka arocaka,
      akṣi-rogaṃ nasa-rogaṃ mukha-rogaṃ hṛd-rogaṃ gala-grahaṃ,
      karnṇa-śūlaṃ danta-śūlaṃ hṛdaya-śūlaṃ marma-śūlaṃ,
      pārśva-śūlaṃ pṛṣṭha-śūlaṃ udara-śūlaṃ kaṇṭī-śūlaṃ,
      vasti-śūlaṃ ūru-śūlaṃ jāṅgha-śūlaṃ hasta-śūlaṃ,
      pāda-śūlaṃ sarvāṅga-pratyaṅga-śūlaṃ.
      Bhūta vetāḍa ḍāka-ḍākinī jvara.
      Dadru kāṇḍu kiṭibhalotavai sarpa-lohāliṅga,
      śūṣatra sagara viśa-yoga,
      agni udaka mara vaira kāntāra akālaṃ-mṛtyu.
      Traibuka trai-laṭaka vṛścika sarpa nakula,
      siṃgha vyāghra ṛkṣa tarakṣa mṛga,
      sva-para jīva teṣāṃ sarveṣāṃ.
      ṣitātapatraṃ mahā-vjroṣṇīṣaṃ mahā-pratyaṅgiraṃ.
      Yāvadvā-daśa yojanābhyantareṇa,
      sīmā-bandhaṃ karomi, diśā-bandhaṃ karomi,
      pāra-vidyā-bandhaṃ karomi, tejo-bandhaṃ karomi,
      hasta-bandhaṃ karomi , pāda-bandhaṃ karomi,
      sarvāṅga-pratyaṅga-bandhaṃ karomi.
      Tadyathā: Oṃ anale anale viśade viśade vīra vjra-dhare,
      bandha bandhani, vajra-pāṇi phaṭ! hūṃ trūṃ phaṭ! svāhā.
      Namaḥ stathāgatāya sugatāya arhate samyak-saṃbuddhāya,
      siddhyantu mantra-pada svāhā.

  • @puppybunny1
    @puppybunny1 12 ปีที่แล้ว +4

    Is there a link where I can download this?

  • @msdynamic123
    @msdynamic123 4 ปีที่แล้ว +1

    Hi
    Does any have the PDF File and MP3 that you can send me please many thanks

    • @Soupywontondish
      @Soupywontondish 3 ปีที่แล้ว +1

      Here you go drive.google.com/drive/folders/1nFQqWOu7768RD69Ow2_UJ_kJEgF30CJw

    • @liendao7990
      @liendao7990 3 ปีที่แล้ว +1

      @@Soupywontondish
      A thousand times THANK YOU 🙏🏼

  • @TuNguyen-rq2ss
    @TuNguyen-rq2ss 11 ปีที่แล้ว +2

    may I get the pdf?
    thank you

  • @anglomois
    @anglomois ปีที่แล้ว

    tomar el pelo con el sutra del silencio es vergonzoso!!!😟😟😟😟

  • @user-ds6ku4ub5z
    @user-ds6ku4ub5z ปีที่แล้ว

    🙏🏻🙏🏻🙏🏻

  • @melissa.moonbeam
    @melissa.moonbeam 11 หลายเดือนก่อน

    Can u please remove the ad?