01 - Remembering the Real 'I' | Vivekachudamani | Swami Nirviseshananda Tirtha

แชร์
ฝัง
  • เผยแพร่เมื่อ 22 ต.ค. 2024

ความคิดเห็น • 10

  • @Cha-s2w
    @Cha-s2w 7 วันที่ผ่านมา

    🙏

  • @sonalgadhavi8488
    @sonalgadhavi8488 2 หลายเดือนก่อน

    Jai guru 🙏🏻

  • @rajanck7827
    @rajanck7827 2 หลายเดือนก่อน

    Jai Guru 🌷🌹❤

  • @sonalgadhavi8488
    @sonalgadhavi8488 2 หลายเดือนก่อน

    Pranam swami ji 🙏🏻 for great knowledge 🙏🏻

  • @gulubalani
    @gulubalani 2 หลายเดือนก่อน

    Pranams Swamiji! Thank you for explaining " Jati " and " Niti" so clearly.

  • @ashawarrier1093
    @ashawarrier1093 3 หลายเดือนก่อน +1

    JAI GURU 🙏 🙏 🙏

  • @mkh2799
    @mkh2799 3 หลายเดือนก่อน +1

    🙏

  • @Narayanashrama
    @Narayanashrama  3 หลายเดือนก่อน +1

    Verses chanted during the talk (1):
    नमो नमस्ते गुरवे महात्मने
    विमुक्तसङ्गाय सदुत्तमाय ।
    नित्याद्वयानन्दरसस्वरूपिणे
    भूम्ने सदाऽपारदयाम्बुधाम्ने ॥
    namo namaste gurave mahātmane
    vimukta-saṅgāya sad-uttamāya ।
    nityādvayānanda-rasa-svarūpiṇe
    bhūmne sadā’pāra-dayāmbudhāmne ॥
    Vivekacūḍāmaṇi: 486
    नमस्ते नमस्ते विभो विश्वमूर्ते
    नमस्ते नमस्ते चिदानन्दमूर्ते ।
    नमस्ते नमस्ते तपोयोगगम्य
    नमस्ते नमस्ते श्रुतिज्ञानगम्य ॥
    namaste namaste vibho viśvamūrte
    namaste namaste cidānandamūrte ।
    namaste namaste tapoyogagamya
    namaste namaste śrutijñānagamya ॥
    Vedasara Shiva Stotram 8
    स्वाराज्यसाम्राज्यविभूतिरेषा
    भवत्कृपाश्रीमहिमप्रसादात् ।
    प्राप्ता मया श्रीगुरवे महात्मने
    नमो नमस्तेऽस्तु पुनर्नमोऽस्तु ॥
    svārājya-sāmrājya-vibhūtir-eṣā
    bhavat-kṛpā-śrī-mahima-prasādāt ।
    prāptā mayā śrīgurave mahātmane
    namo namaste’stu punar-namo’stu ।।
    Vivekacūḍāmaṇi: 517
    नमस्तस्मै सदैकस्मै कस्मैचिन्महसे नम: ।
    यदेतद्विश्वरूपेण राजते गुरुराज ते ॥
    namastasmai sadaikasmai kasmaicin-mahase nama: ।
    yadetad-viśvarūpeṇa rājate gururāja te ।।
    Vivekachūḍāmaṇi 519
    प्रज्ञानं ब्रह्म
    Prajñānam Brahma
    तत्त्वमसि
    tat tvam asi
    अहम् ब्रह्मास्मि
    aham brahmāsmi
    अयम् आत्मा ब्रह्म
    ayam ātmā brahma
    यं लब्ध्वा चापरं लाभं मन्यते नाधिकं तत: |
    यस्मिन्स्थितो न दु:खेन गुरुणापि विचाल्यते ||
    yaṁ labdhvā chāparaṁ lābhaṁ manyate nādhikaṁ tataḥ
    yasmin sthito na duḥkhena guruṇāpi vichālyate
    Bhagavad Gita 6.22
    कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥
    kasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavatīti ॥
    Mundakopanishad 1.1.3
    भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
    क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥
    bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ |
    kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare ||
    Mundakopanishad 2.2.8
    यदा यत्कर्तुमायाति तदा तत्कुरुते ऋजुः ।
    शुभं वाप्यशुभं वापि तस्य चेष्टा हि बालवत् ॥
    yadā yat kartumāyāti tadā tatkurute ṛju: |
    śubhaṃ vāpyaśubhaṃ vāpi tasya ceṣṭā hi bālavat ||
    Aṣṭāvakra-samhitā: 18.49
    वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम् ।
    ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥ ११ ॥
    vadanti tattattvavidastattvaṃ yajjñānamadvayam ।
    brahmeti paramātmeti bhagavāniti śabdyate ॥
    Srimad Bhagavatam 1.2.11

  • @Narayanashrama
    @Narayanashrama  3 หลายเดือนก่อน +1

    Verses chanted during the talk (2):
    जातिनीतिकुलगोत्रदूरगं
    नामरूपगुणदोषवर्जितम् ।
    देशकालविषयातिवर्ति यद्
    ब्रह्म तत्त्वमसि भावयात्मनि ॥
    jātinītikulagotradūragaṃ
    nāmarūpaguṇadoṣavarjitam |
    deśakālaviṣayātivarti yad
    brahma tattvamasi bhāvayātmani ||
    Vivekacūḍāmaṇi: 254
    यत्परं सकलवागगोचरं
    गोचरं विमलबोधचक्षुषः ।
    शुद्धचिद्घनमनादि वस्तु यद्
    ब्रह्म तत्त्वमसि भावयात्मनि ॥
    yatparaṃ sakalavāgagocaraṃ
    gocaraṃ vimalabodhacakṣuṣaḥ |
    śuddhacidghanamanādi vastu yad
    brahma tattvamasi bhāvayātmani ||
    Vivekacūḍāmaṇi: 255
    षड्भिरूर्मिभिरयोगि योगिहृद्
    भावितं न करणैर्विभावितम् ।
    बुद्ध्यवेद्यमनवद्यमस्ति यद्
    ब्रह्म तत्त्वमसि भावयात्मनि ॥
    ṣaḍbhirūrmibhirayogi yogihṛd
    bhāvitaṃ na karaṇairvibhāvitam |
    buddhyavedyamanavadyamasti yad
    brahma tattvamasi bhāvayātmani ||
    Vivekacūḍāmaṇi: 256
    भ्रान्तिकल्पितजगत्कलाश्रयं
    स्वाश्रयं च सदसद्विलक्षणम् ।
    निष्कलं निरुपमानवद्धि यद्
    ब्रह्म तत्त्वमसि भावयात्मनि ॥
    bhrāntikalpitajagatkalāśrayaṃ
    svāśrayaṃ ca sadasadvilakṣaṇam |
    niṣkalaṃ nirupamānavaddhi yad
    brahma tattvamasi bhāvayātmani ||
    Vivekacūḍāmaṇi: 257
    जन्मवृद्धिपरिणत्यपक्षय
    व्याधिनाशनविहीनमव्ययम् ।
    विश्वसृष्ट्यवविघातकारणं
    ब्रह्म तत्त्वमसि भावयात्मनि ॥
    janmavṛddhipariṇatyapakṣaya
    vyādhināśanavihīnamavyayam |
    viśvasṛṣṭyavavighātakāraṇaṃ
    brahma tattvamasi bhāvayātmani ||
    Vivekacūḍāmaṇi: 258
    अस्तभेदमनपास्तलक्षणं
    निस्तरङ्गजलराशिनिश्चलम् ।
    नित्यमुक्तमविभक्तमूर्ति यद्
    ब्रह्म तत्त्वमसि भावयात्मनि ॥
    astabhedamanapāstalakṣaṇaṃ
    nistaraṅgajalarāśiniścalam |
    nityamuktamavibhaktamūrti yad
    brahma tattvamasi bhāvayātmani ||
    Vivekacūḍāmaṇi: 259 |
    एकमेव सदनेककारणं
    कारणान्तरनिरास्यकारणम् ।
    कार्यकारणविलक्षणं स्वयं
    ब्रह्म तत्त्वमसि भावयात्मनि ॥
    ekameva sadanekakāraṇaṃ
    kāraṇāntaranirāsyakāraṇam |
    kāryakāraṇavilakṣaṇaṃ svayaṃ
    brahma tattvamasi bhāvayātmani ||
    Vivekacūḍāmaṇi: 260
    निर्विकल्पकमनल्पमक्षरं
    यत्क्षराक्षरविलक्षणं परम् ।
    नित्यमव्ययसुखं निरञ्जनं
    ब्रह्म तत्त्वमसि भावयात्मनि ॥
    nirvikalpakamanalpamakṣaraṃ
    yatkṣarākṣaravilakṣaṇaṃ param |
    nityamavyayasukhaṃ nirañjanaṃ
    brahma tattvamasi bhāvayātmani ||
    Vivekacūḍāmaṇi: 261
    यद्विभाति सदनेकधा भ्रमान्
    नामरूपगुणविक्रियात्मना ।
    हेमवत्स्वयमविक्रियं सदा
    ब्रह्म तत्त्वमसि भावयात्मनि ॥
    yadvibhāti sadanekadhā bhramān
    nāmarūpaguṇavikriyātmanā |
    hemavatsvayamavikriyaṃ sadā
    brahma tattvamasi bhāvayātmani ||
    Vivekacūḍāmaṇi: 262
    यच्चकास्त्यनपरं परात्परं
    प्रत्यगेकरसमात्मलक्षणम् ।
    सत्यचित्सुखमनन्तमव्ययं
    ब्रह्म तत्त्वमसि भावयात्मनि ॥
    yaccakāstyanaparaṃ parātparaṃ
    pratyagekarasamātmalakṣaṇam |
    satyacitsukhamanantamavyayaṃ
    brahma tattvamasi bhāvayātmani ||
    Vivekacūḍāmaṇi: 263
    प्रबुद्धं विमुक्तं विकारादिहीनं
    प्रसन्नं सदा नित्यबोधस्वरूपम् |
    परं निश्चलं निर्गुणं सर्वरूपं
    भजेऽहं सदानुस्मरामि प्रणौमि ||
    prabuddhaṃ vimuktaṃ vikārādihīnaṃ
    prasannaṃ sadā nityabodhasvarūpam |
    paraṃ niścalaṃ nirguṇaṃ sarvarūpaṃ
    bhaje'haṃ sadānusmarāmi praṇaumi ||

    • @Ananthsrijan
      @Ananthsrijan 2 หลายเดือนก่อน

      Pranam Swami ji