Narayaneeyam-Dasakam 24-Sloka 1 to 5-( Bhakta Prahlad-Story Of Prahlad )

แชร์
ฝัง
  • เผยแพร่เมื่อ 15 ต.ค. 2024
  • हिरण्याक्षे पोत्रि प्रवर वपुषा देव भवता
    हते शोक क्रोध ग्लपित धृतिरेतस्य सहज: ।
    हिरण्य प्रारम्भ: कशिपु: अमराराति सदसि
    प्रतिज्ञाम् आतेने तव किल वधार्थं मधुरिपो ॥१॥
    hiraNyaakshe pOtri pravara vapuShaa deva bhavataa
    hate shOka krOdha glapita dhR^itiretasya sahaja: |
    hiraNya praarambha: kashipu: amaraaraati sadasi
    pratij~naam aatene tava kila vadhaarthaM madhuripO || 1 ||
    विधातारं घोरं स खलु तपसित्वा नचिरत:
    पुर: साक्षात् कुर्वन् सुरनरमृगाद्यै: अनिधनं ।
    वरं लब्ध्वा दृप्तो जगदिह भवन् नायकमिदं
    परिक्षुन्दन्-इन्द्रात् अहरत् दिवं त्वाम्-अगण्यन् ॥२॥
    vidhaataaraM ghOraM sa khalu tapasitvaa nachirata:
    pura: saakshaat kurvan suranara mR^igaadyai: anidhanam |
    varaM labdhvaa dR^iptO jagadiha bhavan naayakamidaM
    parikshundann-indraat aharata divaM tvaam-agaNayan || 2 ||
    निहन्तुं त्वां भूय: तव पदम् अवाप्तस्य च रिपो:
    बहिर्दृष्टे: अन्तर्दधिथ हृदये सूक्ष्मवपुषा ।
    नदन्-उच्चै: तत्रापि अखिल भुवनान्ते च मृगयन्
    भिया यातं मत्वा स खलु जितकाशी निववृते ॥३॥
    nihantum tvaaM bhuuya: tava padam avaaptasya cha ripO:
    bahirdR^iShTe: antardadhita hR^idaye suukshmavapuShaa |
    nadann-uchchai: tatraapi akhila bhuvanaante cha mR^igayan
    bhiyaa yaataM matvaa sa khalu jitakaashii nivavR^ite || 3 ||
    ततोऽस्य प्रह्लाद: समजनि सुतो गर्भवसतौ
    मुनेर्वीणापाणे: अधिगत भवत् भक्ति महिमा ।
    स वै जात्या दैत्य: शिशुरपि समेत्य त्वयि रतिं
    गतस्त्वद्भक्तानां वरद परमोदाहरणताम् ॥४॥
    tatO(a)sya prahlaada: samajani sutO garbhavasatau
    munerviiNaapaaNe: adhigata bhavad bhakti mahimaa |
    sa vai jaatyaa daitya: shishurapi sametya tvayi ratiM
    gatastvadbhaktaanaaM varada paramOdaaharaNataam || 4 ||
    सुरारीणां हास्यं तव चरण दास्यं निजसुते
    स दृष्ट्वा दुष्टात्मा गुरुभिरशिशिक्षत्-चिरममुं ।
    गुरुप्रोक्तं चासौ इदमिदं अभद्राय दृढमिति
    अपाकुर्वन् सर्वं तव चरण भक्त्यैव ववृधे ॥ ५ ॥
    suraariiNaaM haasyaM tava charaNadaasyaM nijasute
    sa dR^iShTvaa duShTaatmaa gurubhirashishikshachchiramamum |
    guruprOktaM chaasaavidamidamabhadraaya dR^iDhamiti
    apaakurvan sarvaM tava charaNa bhaktyaiaiva vavR^idhe || 5 ||

ความคิดเห็น • 6

  • @keshavdubey6527
    @keshavdubey6527 2 หลายเดือนก่อน +1

    नारायण नारायण नारायण
    ॐ नमो भगवते वासुदेवाय
    श्री गुरुवायुरप्पन स्वामी जी की शरण।
    इस प्रह्लाद चरित्र प्रस्तुति के लिए आप को सादर प्रणाम।

  • @GujjaSridevi
    @GujjaSridevi 2 หลายเดือนก่อน +1

    ప్రహ్లాద. వరద పాహి పాహి 🙏🙏🙏🙏🙏🙏

  • @viswarajanbalakrishnan7848
    @viswarajanbalakrishnan7848 2 หลายเดือนก่อน +1

    Very nice

    • @chitranagraj2957
      @chitranagraj2957  2 หลายเดือนก่อน

      @@viswarajanbalakrishnan7848
      thank you