Odissi Baithak Series | Excerpts from Geeta Govind | Meghna Das Odissi

แชร์
ฝัง
  • เผยแพร่เมื่อ 18 ต.ค. 2024

ความคิดเห็น • 13

  • @DKMKartha108
    @DKMKartha108 4 ปีที่แล้ว +4

    This is sung and danced in such a relaxed way that one can learn some mudra-s by watching it! Thanks!

  • @shernazlala7994
    @shernazlala7994 4 ปีที่แล้ว +3

    Meghna Das! One of the finest Odissi dancers of our time, She's simply Superb!

  • @vivekkatoor
    @vivekkatoor 4 ปีที่แล้ว +1

    What should I say? Speechless......the bhava connects so seamlessly! Pranaamam O Divine one!

  • @kunjamohanmishra69
    @kunjamohanmishra69 11 หลายเดือนก่อน

    The best.

  • @shreyaadhikari9493
    @shreyaadhikari9493 3 ปีที่แล้ว +2

    🌼 beautiful

  • @kirubagrubb3440
    @kirubagrubb3440 ปีที่แล้ว

    Superb Magna😮

  • @vivekkatoor
    @vivekkatoor 3 ปีที่แล้ว

    Happy New Year 2021!!!

  • @chandraverma536
    @chandraverma536 4 ปีที่แล้ว +1

    sublime

  • @seemasrivastava8347
    @seemasrivastava8347 4 ปีที่แล้ว +1

    Brilliant!!

  • @DKMKartha108
    @DKMKartha108 4 ปีที่แล้ว +1

    धीरसमीरे यमुनातीरे वसति वने वनमाली
    गोपीपीनपयोधरमर्दनचञ्चलकरयुगशाली ॥
    रतिसुखसारे गतमभिसारे मदनमनोहरवेशम् ।
    न कुरु नितम्बिनि गमनविलम्बनमनुसर तं हृदयेशम् ॥१॥
    नाम समेतं कृतसंकेतं वादयते मृदुवेणुम् ।
    बहु मनुते ननु ते तनुसंगतपवनचलितमपि रेणुम् ॥ २॥
    पतति पतत्रे विचलति पत्रे शङ्कितभवदुपयानम् ।
    रचयति शयनं सचकितनयनं पश्यति तव पन्थानम् ॥३॥
    मुखरमधीरं त्यज मञ्जीरं रिपुमिव केलिसुलोलम् ।
    चल सखि कुञ्जं सतिमिरपुञ्जं शीलय नीलनिचोलम् ॥ ४॥
    उरसि मुरारेरुपहितहारे घन इव तरलबलाके ।
    तडिदिव पीते रतिविपरीते राजसि सुकृतविपाके ॥ ५॥
    विगलितवसनं परिहृतरसनं घटय जघनमपिधानम् ।
    किसलयशयने पङ्कजनयने निधिमिव हर्षनिदानम् ॥ ६॥
    हरिरभिमानी रजनिरिदानीमियमपि याति विरामम् ।
    कुरु मम वचनं सत्वररचनं पूरय मधुरिपुकामम् ॥ ७॥
    श्रीजयदेवे कृतहरिसेवे भणति परमरमणीयम् ।
    प्रमुदितहृदयं हरिमतिसदयं नमत सुकृतकमनीयम् ॥ ८॥

  • @kunjamohanmishra69
    @kunjamohanmishra69 11 หลายเดือนก่อน

    Khali action re kichhi samohan sakti achhi ta nischay.