SriSuktam | Part 2 | Learn Chanting | Shankara Sastrigal | With English Script | Gurukulam Series

แชร์
ฝัง
  • เผยแพร่เมื่อ 20 ต.ค. 2024
  • Sri SriSuktam | Part 2 | Learn Chanting | Shankara Sastrigal | With English Script | Gurukulam Series | Music Syndicate | KRV Music | Ramanathan
    कर्दमेन प्रजाभूता मयि सम्भव कर्दम ।
    श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥ ११॥
    आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे ।
    नि च देवीं मातरं श्रियं वासय मे कुले ॥ १२॥
    आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् ।
    चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १३॥
    आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् ।
    सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १४॥
    तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
    यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान्विन्देयं पुरुषानहम् ॥ १५॥
    यः शुचिः प्रयतो भूत्वा जुहुयादाज्य मन्वहम् ।
    श्रियः पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥ १६॥
    फलश्रुति
    पद्मानने पद्म ऊरू पद्माक्षी पद्मसम्भवे ।
    त्वं मां भजस्व पद्माक्षी येन सौख्यं लभाम्यहम् ॥
    अश्वदायी गोदायी धनदायी महाधने ।
    धनं मे जुषतां देवि सर्वकामांश्च देहि मे ॥
    पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवे रथम् ।
    प्रजानां भवसि माता आयुष्मन्तं करोतु माम् ॥
    धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः ।
    धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्नु ते ॥
    वैनतेय सोमं पिब सोमं पिबतु वृत्रहा ।
    सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ॥
    न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः ॥
    भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्सदा ॥
    Sūkta means properly rendered, wise saying or song of praise. Sūkta, also known as Vedic hymn, is different from Vedic couplets. Sūktas praise a single God or Goddess Śrī Sūkta is recited, with a strict adherence to the Chandas, to receive the goddess' blessings. This hymn is found in the Rig Vedic khilanis, which are appendices to the Rigveda that date to pre-Buddhist times. The Śrī Sūkta describes Śrī as glorious, ornamented, royal, lustrous as gold, and radiant as fire, moon and the sun. She is addressed as the bestower of fame, bounty and abundance in the form of gold, cattle, horses and food; and is entreated to banish her sister alakṣmī (misfortune), who is associated with need, hunger, thirst and poverty. The hymn also associates Śrī with (agrarian) fertility and she is described as the mother of Kārdama (mud), moist, perceptible through odour, dwelling in cow dung and producing abundant harvest Invoking Lakṣmī-Nārāyaṇa (it is said that Lakṣmī alone should not be invoked. She has to be invoked along with Her Consort Nārāyaṇa, on whose left lap, She is seated). Offering Them seat (āsanam). Offering arghya and pādya. Offering ācamana. Offering one more oblation (punar ācamana for the sake of proffering (as a mark of acceptance). Offering bath Adorning with silk clothes. Adorning with ornaments Applying sandal and other perfumes Adoring with garlands and flowers.Offering incense fumes (dhūpam). Offering dīpam. Offering madhuparka (it is the mixture of honey and milk in equal proportion. Sometimes, curd is also added. This is done to welcome Them). Making them ready for showering Grace. Salutation to them

ความคิดเห็น • 12

  • @sriramgaddam4737
    @sriramgaddam4737 4 ปีที่แล้ว +5

    You are really doing a great service.hope this channel grow big and all people learn these.
    Thankyou

  • @sureshkarthick6530
    @sureshkarthick6530 ปีที่แล้ว +1

    ஓம் || ஹிர’ண்யவர்ணாம் ஹரி’ணீம் ஸுவர்ண’ரஜதஸ்ர’ஜாம் | சம்த்ராம் ஹிரண்ம’யீம் லக்ஷ்மீம் ஜாத’வேதோ ம ஆவ’ஹ ||
    தாம் ம ஆவ’ஹ ஜாத’வேதோ லக்ஷ்மீமன’பகாமினீ”ம் |
    யஸ்யாம் ஹிர’ண்யம் விம்தேயம் காமஶ்வம் புரு’ஷானஹம் ||
    அஶ்வபூர்வாம் ர’தமத்யாம் ஹஸ்தினா”த-ப்ரபோதி’னீம் |
    ஶ்ரியம்’ தேவீமுப’ஹ்வயே ஶ்ரீர்மா தேவீர்ஜு’ஷதாம் ||
    கம்தத்வாராம் து’ராதர்ஷாம் னித்யபு’ஷ்டாம் கரீஷிணீ”ம் |ஈஶ்வரீக்ம்’ ஸர்வ’பூதானாம் தாமிஹோப’ஹ்வயே ஶ்ரியம் ||
    மன’ஸஃ காமமாகூதிம் வாசஃ ஸத்யம’ஶீமஹி |
    பஶூனாம் ரூபமன்ய’ஸ்ய மயி ஶ்ரீஃ ஶ்ர’யதாம் யஶஃ’ ||
    கர்தமே’ன ப்ர’ஜாபூதா மயி ஸம்ப’வ கர்தம |
    ஶ்ரியம்’ வாஸய’ மே குலே மாதரம்’ பத்மமாலி’னீம் ||
    ஆபஃ’ ஸ்றுஜம்து’ ஸ்னிக்தானி சிக்லீத வ’ஸ மே க்றுஹே |
    னி ச’ தேவீம் மாதரம் ஶ்ரியம்’ வாஸய’ மே குலே ||
    ஆர்த்ராம் புஷ்கரி’ணீம் புஷ்டிம் ஸுவர்ணாம் ஹே’மமாலினீம் |
    ஸூர்யாம் ஹிரண்ம’யீம் லக்ஷ்மீம் ஜாத’வேதோ ம ஆவ’ஹ ||
    ஆர்த்ராம் யஃ கரி’ணீம் யஷ்டிம் பிம்கலாம் ப’த்மமாலினீம் |
    சம்த்ராம் ஹிரண்ம’யீம் லக்ஷ்மீம் ஜாத’வேதோ ம ஆவ’ஹ ||
    தாம் ம ஆவ’ஹ ஜாத’வேதோ லக்ஷீமன’பகாமினீ”ம் |
    யஸ்யாம் ஹிர’ண்யம் ப்ரபூ’தம் காவோ’ தாஸ்யோ‌உஶ்வா”ன், விம்தேயம் புரு’ஷானஹம் ||
    ஓம் மஹாதேவ்யை ச’ வித்மஹே’ விஷ்ணுபத்னீ ச’ தீமஹி | தன்னோ’ லக்ஷ்மீஃ ப்ரசோதயா”த் ||
    ஶ்ரீ-ர்வர்ச’ஸ்வ-மாயு’ஷ்ய-மாரோ”க்யமாவீ’தாத் பவ’மானம் மஹீயதே” | தான்யம் தனம் பஶும் பஹுபு’த்ரலாபம் ஶதஸம்”வத்ஸரம் தீர்கமாயுஃ’ ||

  • @srimathamusic8507
    @srimathamusic8507 4 ปีที่แล้ว +2

    Very good

  • @harikiran5167
    @harikiran5167 3 ปีที่แล้ว +1

    चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् ।
    तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥५॥
    आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः ।
    तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥६॥
    उपैतु मां देवसखः कीर्तिश्च मणिना सह ।
    प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥७॥
    क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।
    अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥८॥
    गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
    ईश्वरींग् सर्वभूतानां तामिहोपह्वये श्रियम् ॥९॥
    मनसः काममाकूतिं वाचः सत्यमशीमहि ।
    पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥१०
    कर्दमेन प्रजाभूता मयि सम्भव कर्दम ।
    श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥११
    आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे ।
    नि च देवीं मातरं श्रियं वासय मे कुले ॥१२॥
    आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् ।
    चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१३॥
    आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् ।
    सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१४
    तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
    यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पूरुषानहम् ॥१५॥
    यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् ।
    सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥१
    पद्मानने पद्म ऊरु पद्माक्षी पद्मासम्भवे ।
    त्वं मां भजस्व पद्माक्षी येन सौख्यं लभाम्यहम् ॥१७॥
    अश्वदायि गोदायि धनदायि महाधने ।
    धनं मे जुषतां देवि सर्वकामांश्च देहि मे ॥१८॥
    पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवे रथम् ।
    प्रजानां भवसि माता आयुष्मन्तं करोतु माम् ॥१९॥
    धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः ।
    धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्नुते ॥२०
    वैनतेय सोमं पिब सोमं पिबतु वृत्रहा ।
    सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ॥
    न क्रोधो न च मात्सर्य न लोभो नाशुभा मतिः ।
    भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्सदा ॥२२॥
    वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ।
    रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि ॥२३
    पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षि ।
    विश्वप्रिये विष्णु मनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥२४॥
    या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी ।
    गम्भीरा वर्तनाभिः स्तनभर नमिता शुभ्र वस्त्रोत्तरीया ॥२५॥
    लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैस्स्नापिता हेमकुम्भैः ।
    नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥२६॥
    लक्ष्मीं क्षीरसमुद्र राजतनयां श्रीरङ्गधामेश्वरीम् ।
    दासीभूतसमस्त देव वनितां लोकैक दीपांकुराम् ॥२७॥
    श्रीमन्मन्दकटाक्षलब्ध विभव ब्रह्मेन्द्रगङ्गाधराम् ।
    त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥२८॥
    सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीस्सरस्वती ।
    श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा ॥२९
    वरांकुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम् ।
    बालार्क कोटि प्रतिभां त्रिणेत्रां भजेहमाद्यां जगदीस्वरीं त्वाम् ॥३०॥
    सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थ साधिके ।
    शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते ॥
    नारायणि नमोऽस्तु ते ॥ नारायणि नमोऽस्तु ते ॥३१॥
    सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे ।
    भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥३२॥
    विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् ।
    विष्णोः प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् ॥३३॥
    महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि ।
    तन्नो लक्ष्मीः प्रचोदयात् ॥३४॥
    श्रीवर्चस्यमायुष्यमारोग्यमाविधात् पवमानं महियते ।
    धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥३५॥
    ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः ।
    भयशोकमनस्तापा नश्यन्तु मम सर्वदा ॥३६
    य एवं वेद ।
    ॐ महादेव्यै च विद्महे विष्णुपत्नी च धीमहि ।
    तन्नो लक्ष्मीः प्रचोदयात्
    ॐ शान्तिः शान्तिः शान्तिः ॥३७॥

  • @madhusudhan6552
    @madhusudhan6552 2 ปีที่แล้ว +1

    Greetings Guruji I learnt Rudram from your teachings. Please can you make a teaching video on SHIVA TANDAVA STOTRAM.

  • @venkatalakshmir3546
    @venkatalakshmir3546 ปีที่แล้ว +1

    Great work 👍