सिद्धकुंजिका स्तोत्र || maa durga ke sampurn path ka fal

แชร์
ฝัง
  • เผยแพร่เมื่อ 3 ต.ค. 2024
  • #durga #durgapuja #navratri #devi #jaimatadi #durgamaa #maa #maadurga #india #mahakali #kolkata #hinduism #hindu #love #mata #shakti #festival #mahadev #durgapujo #vaishnodevi #kali #photography #mumbai #saraswati #lakshmi #shiva #bhfyp #instagram #matarani #krishna #parvati #calcutta #adishakti #maakali #goddess #k #art #ig #god #navratrispecial #harharmahadev #kolkatadurgapuja #indian #jaimaakali #pujo #bhakti #durgamata #navdurga #puja #bengali #mahakaali #mahakal #instagood #durgapooja #shivshakti #bholenath #shiv #garba #navaratri #dandiya
    सिद्धकुञ्जिकास्तोत्रम्
    शिव उवाच
    शृणु देवि प्रवक्ष्यामि कुञ्जिकास्तोत्रमुत्तमम् ।
    येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत् ॥
    न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम् ।
    न सूक्तं नापि ध्यानं च न न्यासो न च वार्चनम्
    कुञ्जिकापाठमात्रेण दुर्गापाठफलं लभेत्
    अति गुह्यतरं देवि देवानामपि दुर्लभम्यं
    प्रयत्नेन
    स्वयोनिरिव पार्वति मारणं मोहनं वश्यं ॥ ३ ॥ । स्तम्भनोच्चाटनादिकम् । कुञ्जिकास्तोत्रमुत्तमम् ॥ ४॥ पाठमात्रेण संसिद्धयेत्
    अथ मन्त्रः
    ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ॥ ॐ ग्लौं हूं क्लीं जूं सः ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा ।॥ इतिमन्त्रः ॥
    Copyright Disclaimer Under Section 107 of the Copyright Act 1976 , allowance is made for ' Fair Use ' for purposes such as criticism , comment , news reporting , teaching , scholarship , and research , Fair use is a permitted by copyright statute that might otherwise Non - profit , educational or personal use tips the balance in favor of fair use
    Instagram: @sp.1128

ความคิดเห็น • 1