Laghunyasam | Sri Rudram | English Script | Shankara Sastigal | Recitation | Music Syndicate |

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 ก.ย. 2024
  • Laghunyasam | Sri Rudram | English Script | Shankara Sastigal | Recitation | Music Syndicate | KRV Music | Ramanathan
    ōṃ athātmānaṃ śivātmānam śrī rudrarūpaṃ dhyāyēt ॥
    śuddhasphaṭika saṅkāśaṃ trinētraṃ pañcha vaktrakaṃ ।
    gaṅgādharaṃ daśabhujaṃ sarvābharaṇa bhūṣitam ॥
    nīlagrīvaṃ śaśāṅkāṅkaṃ nāga yagñōpa vītinam ।
    vyāghra charmōttarīyaṃ cha varēṇyamabhaya pradam ॥
    kamaṇḍal-vakṣa sūtrāṇāṃ dhāriṇaṃ śūlapāṇinaṃ ।
    jvalantaṃ piṅgaḻajaṭā śikhā muddyōta dhāriṇam ॥
    vṛṣa skandha samārūḍhaṃ umā dēhārtha dhāriṇaṃ ।
    amṛtēnāplutaṃ śāntaṃ divyabhōga samanvitam ॥
    digdēvatā samāyuktaṃ surāsura namaskṛtaṃ ।
    nityaṃ cha śāśvataṃ śuddhaṃ dhruva-makṣara-mavyayam ।
    sarva vyāpina-mīśānaṃ rudraṃ vai viśvarūpiṇaṃ ।
    ēvaṃ dhyātvā dvijaḥ samyak tatō yajanamārabhēt ॥
    athātō rudra snānārchanābhiṣēka vidhiṃ vyā''kṣyāsyāmaḥ ।
    ādita ēva tīrthē snātvā udētya śuchiḥ prayatō brahmachārī
    śuklavāsā dēvābhimukhaḥ sthitvā ātmani dēvatāḥ sthāpayēt ॥
    prajananē brahmā tiṣṭhatu । pādayōr-viṣṇustiṣṭhatu ।
    hastayōr-harastiṣṭhatu । bāhvōrindrastiṣṭatu ।
    jaṭharē'agnistiṣṭhatu । hṛda'yē śivastiṣṭhatu ।
    kaṇṭhē vasavastiṣṭhantu । vaktrē sarasvatī tiṣṭhatu ।
    nāsikayōr-vāyustiṣṭhatu । nayanayōś-chandrādityau tiṣṭētāṃ ।
    karṇayōraśvinau tiṣṭētāṃ । lalāṭē rudrāstiṣṭhantu ।
    mūrthnyādityāstiṣṭhantu ।śirasi mahādēvastiṣṭhatu ।
    śikhāyāṃ vāmadēvāstiṣṭhatu । pṛṣṭhē pinākī tiṣṭhatu ।
    purataḥ śūlī tiṣṭhatu । pārśyayōḥ śivāśaṅkarau tiṣṭhētāṃ ।
    sarvatō vāyustiṣṭhatu । tatō bahiḥ sarvatō'gnir-jvālāmālā-parivṛtastiṣṭhatu ।
    sarvēṣvaṅgēṣu sarvā dēvatā yathāsthānaṃ tiṣṭhantu । māgṃ rakṣantu ।
    agnirmē' vāchi śritaḥ । vāgdhṛda'yē । hṛda'yaṃ mayi' । ahamamṛtē'' ।
    amṛtaṃ brahma'ṇi ।
    vāyurmē'' prāṇē śritaḥ । prāṇō hṛda'yē । hṛda'yaṃ mayi' । ahamamṛtē'' ।
    amṛtaṃ brahma'ṇi ।
    sūryō' mē chakṣuṣi śritaḥ । chakṣur-hṛda'yē । hṛda'yaṃ mayi' । ahamamṛtē'' ।
    amṛtaṃ brahma'ṇi ।
    chandramā' mē mana'si śritaḥ । manō hṛda'yē । hṛda'yaṃ mayi' । ahamamṛtē'' ।
    amṛtaṃ brahma'ṇi ।
    diśō' mē śrōtrē'' śritāḥ । śrōtragṃ hṛda'yē । hṛda'yaṃ mayi' । ahamamṛtē'' ।
    amṛtaṃ brahma'ṇi ।
    āpōmē rētasi śritāḥ । rētō hṛda'yē । hṛda'yaṃ mayi' । ahamamṛtē'' ।
    amṛtaṃ brahma'ṇi ।
    pṛthivī mē śarī'rē śritāḥ । śarī'ragṃ hṛda'yē । hṛda'yaṃ mayi' । ahamamṛtē'' ।
    amṛtaṃ brahma'ṇi ।
    ōṣadhi vanaspatayō' mē lōma'su śritāḥ । lōmā'ni hṛda'yē । hṛda'yaṃ mayi' ।
    ahamamṛtē'' । amṛtaṃ brahma'ṇi ।
    indrō' mē balē'' śritaḥ । balagṃ hṛda'yē । hṛda'yaṃ mayi' । ahamamṛtē'' ।
    amṛtaṃ brahma'ṇi ।
    parjanyō' mē mūrdni śritaḥ । mūrdhā hṛda'yē । hṛda'yaṃ mayi' । ahamamṛtē'' ।
    amṛtaṃ brahma'ṇi ।
    īśā'nō mē manyau śritaḥ । manyur-hṛda'yē । hṛda'yaṃ mayi' । ahamamṛtē'' ।
    amṛtaṃ brahma'ṇi ।
    ātmā ma' ātmani' śritaḥ । ātmā hṛda'yē । hṛda'yaṃ mayi' । ahamamṛtē'' ।
    amṛtaṃ brahma'ṇi ।
    puna'rma ātmā punarāyu rāgā''t । punaḥ' prāṇaḥ punarākū'tamāgā''t । vaiśvānarō raśmibhi'r-vāvṛdhānaḥ । antasti'ṣṭhatvamṛta'sya gōpāḥ ॥
    asya śrī rudrādhyāya praśna mahāmantrasya, aghōra ṛṣiḥ, anuṣṭup Chandaḥ, saṅkarṣaṇa mūrti svarūpō yō'sāvādityaḥ paramapuruṣaḥ sa ēṣa rudrō dēvatā ।
    namaḥ śivāyēti bījaṃ । śivatarāyēti śaktiḥ । mahādēvāyēti kīlakaṃ ।
    śrī sāmba sadāśiva prasāda siddhyarthē japē viniyōgaḥ ॥
    ōṃ agnihōtrātmanē aṅguṣṭhābhyāṃ namaḥ ।
    darśapūrṇa māsātmanē tarjanībhyāṃ namaḥ ।
    cātur-māsyātmanē madhyamābhyāṃ namaḥ ।
    nirūḍha paśubandhātmanē anāmikābhyāṃ namaḥ ।
    jyōtiṣṭōmātmanē kaniṣṭhikābhyāṃ namaḥ ।
    sarvakratvātmanē karatala karapṛṣṭhābhyāṃ namaḥ ॥
    agnihōtrātmanē hṛdayāya namaḥ ।
    darśapūrṇa māsātmanē śirasē svāhā ।
    cāturmāsyātmanē śikhāyai vaṣaṭ ।
    nirūḍha paśubandhātmanē kavacāya huṃ ।
    jyōtiṣṭōmātmanē nētratrayāya vauṣaṭ ।
    sarvakratvātmanē astrāyaphaṭ ।
    bhūrbhuvassuvarōmiti digbandhaḥ ॥
    dhyānaṃ
    āpātāḻa-nabhaḥsthalānta-bhuvana-brahmāṇḍa-māvisphurat-
    jyōtiḥ sphāṭika-liṅga-mauḻi-vilasat-pūrṇēndu-vāntāmṛtaiḥ ।
    astōkāpluta-mēka-mīśa-maniśaṃ rudrānu-vākāñjapan
    dhyāyē-dīpsita-siddhayē dhruvapadaṃ viprō'bhiṣiñchē-cchivam ॥
    brahmāṇḍa vyāptadēhā bhasita himarucā bhāsamānā bhujaṅgaiḥ
    kaṇṭhē kālāḥ kapardāḥ kalita-śaśikalā-śchaṇḍa kōdaṇḍa hastāḥ ।
    tryakṣā rudrākṣamālāḥ prakaṭitavibhavāḥ śāmbhavā mūrtibhēdāḥ
    rudrāḥ śrīrudrasūkta-prakaṭitavibhavā naḥ prayacchantu saukhyam ॥
    ōṃ gaṇānā''m tvā gaṇapa'tigṃ havāmahē kaviṃ ka'vīnāmu'pamaśra'vastamaṃ ।
    jyēṣṭharājaṃ brahma'ṇāṃ brahmaṇaspada ā naḥ' śṛṇvannūtibhi'ssīda sāda'naṃ ॥ ōṃ mahāgaṇapatayē namaḥ ॥
    śaṃ cha' mē maya'ścha mē priyaṃ cha' mē'nukāmaścha' mē kāma'ścha mē
    saumanasaścha' mē bhadraṃ cha' mē śrēya'ścha mē vasya'ścha mē yaśa'ścha mē
    bhaga'ścha mē dravi'ṇaṃ cha mē yantā cha' mē dhartā cha' mē kṣēma'ścha mē
    dhṛti'ścha mē viśvaṃ' cha mē maha'ścha mē saṃviccha' mē jñātraṃ' cha mē
    sūścha' mē prasūścha' mē sīraṃ' cha mē layaścha' ma ṛtaṃ cha' mē'
    mṛtaṃ' cha mē' yakṣmaṃ cha mē' nā'mayaccha mē jīvātu'ścha mē
    dīrghāyutvaṃ cha' mē' namitraṃ cha mē' bha'yaṃ cha mē sugaṃ cha' mē
    śaya'naṃ cha mē sūṣā cha' mē sudinaṃ' cha mē ॥ ōṃ śāntiḥ śāntiḥ śāntiḥ' ॥

ความคิดเห็น • 5

  • @aprasad4113
    @aprasad4113 3 ปีที่แล้ว +3

    Can you please give link for laghunyasam+Rudram+chamakam in one video without student repetition please.

    • @RamanathanSubramanianKoothur
      @RamanathanSubramanianKoothur  3 ปีที่แล้ว +2

      I have uploaded Laghunyasam, Mantrapuahpam. Rudram is getting ready, may be if all goes well shall upload before month end. th-cam.com/play/PLQOdpLHTGAbYT1KnomYr9Vj_iIl6DY72U.html

    • @aprasad4113
      @aprasad4113 3 ปีที่แล้ว +2

      @@RamanathanSubramanianKoothur Thank you so much 🙏🙏🙏🙏👍