ऋण मोचन मंगल स्तोत्र l Rinmochan Shri Mangal Stotra l with lyrics l mangal stotra l mangal dev upay

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.พ. 2025
  • ऋण मोचन मंगल स्तोत्र l Rinmochan Shri Mangal Stotra l with lyrics l mangal stotra l mangal dev upay
    #ऋणमोचन #मंगल #स्तोत्र l Rinmochan Shri Mangal Stotra l with lyrics l mangal stotra l #mangaldev #upay #vedickarmkandsikhe #आचार्यडीशास्त्री
    ऋणमोचन श्री मंगल स्तोत्रम
    ऋणमोचन मंगल स्तोत्रम
    ऋणमोचन मंगल स्तोत्रम
    Rinmochan Shri Mangal Stotra is one of the stotram of Mangal Devta.
    ॥ ऋणमोचन मंगल स्तोत्र ॥
    मंगलो भूमिपुत्रश्चऋणहर्ता धनप्रद:।
    स्थिरासनो महाकाय:सर्वकामविरोधक:॥1॥
    लोहितो लोहिताक्षश्चसामगानां कृपाकर:।
    धरात्मज: कुजो भौमोभूतिदो भूमिनन्दन:॥2॥
    अङ्गारको यमश्चैवसर्वरोगापहारक:।
    वृष्टे: कर्ताऽपहर्ता चसर्वकामफलप्रद:॥3॥
    एतानि कुजनामानिनित्यं य: श्रद्धया पठेत्।
    ऋणं न जायते तस्यधनं शीघ्रमवाप्नुयात्॥4॥
    धरणीगर्भसम्भूतंविद्युत्कान्तिसमप्रभम्।
    कुमारं शक्तिहस्तं चमङ्गलं प्रणमाम्यहम्॥5॥
    स्तोत्रमङ्गारकस्यैतत्पठनीयं सदा नृभि:।
    न तेषां भौमजा पीडास्वल्पापि भवति क्वचित्॥6॥
    अङ्गारक महाभागभगवन् भक्तवत्सल।
    त्वां नमामि ममाशेषमृणमाशु विनाशय:॥7॥
    ऋणरोगादिदारिद्रयंये चान्ये चापमृत्यव:।
    भयक्लेशमनस्तापानश्यन्तु मम सर्वदा॥8॥
    अतिवक्रदुराराभोगमुक्तजितात्मन:।
    तुष्टो ददासि साम्राज्यंरुष्टो हरसि तत्क्षणात्॥9॥
    विरञ्चि शक्रविष्णूनांमनुष्याणां तु का कथा।
    तेन त्वं सर्वसत्वेनग्रहराजो महाबल:॥10॥
    पुत्रान्देहि धनं देहित्वामस्मि शरणं गत:।
    ऋणदारिद्रयदु:खेनशत्रुणां च भयात्तत:॥11॥
    एभिर्द्वादशभि: श्लोकैर्य:स्तौति च धरासुतम्।
    महतीं श्रियमाप्नोतिह्यपरो धनदो युवा॥12॥
    ॥ इति श्रीस्कन्दपुराणे भार्गवप्रोक्तं
    ऋणमोचन मंगल स्तोत्रम् सम्पूर्णम् ॥
    stotram,mangal stotram,mangal stotra,navagraha stotram,rin mochan mangal stotra,rinmochan shri mangal stotra,rin mochan mangal stotram,stotra,navagraha stotra,shree angarak stotram,navgraha strotam,runamochak mangal stotra,rinmochan mangal stotra,rin mochak stotram,rin mochan mangal stotra google,rin mochak mangal stotra google,mangal stotra mantra,siddha mangal stotra,mangal kavacham stotram,mangalchandika stotram,rin mochak stotra

ความคิดเห็น •