अध्याय-१५ - श्रीमद्भगवद्गीता - गुरुवर्य श्री किसन महाराज साखरे

แชร์
ฝัง
  • เผยแพร่เมื่อ 18 ต.ค. 2024
  • Addhyay /Chapter - 15 Shrimadbhagvadgita - by Sadguru Shri Sakhare Maharaj , Sadhakashram, Alandi (Devachi) Pune.
    Shrimadbhagvadgita (recitation version);
    Chapter - 15 : • अध्याय-१५ श्रीमद्भगवद्...
    śrī bhagavānuvāca
    ūrdhvamūlamadhaḥśākhamaśvatthaṅ prāhuravyayam.
    chandāṅsi yasya parṇāni yastaṅ vēda sa vēdavit৷৷15.1৷৷
    adhaścōrdhvaṅ prasṛtāstasya śākhā
    guṇapravṛddhā viṣayapravālāḥ.
    adhaśca mūlānyanusantatāni
    karmānubandhīni manuṣyalōkē৷৷15.2৷৷
    na rūpamasyēha tathōpalabhyatē
    nāntō na cādirna ca saṅpratiṣṭhā.
    aśvatthamēnaṅ suvirūḍhamūla-
    masaṅgaśastrēṇa dṛḍhēna chittvā৷৷15.3৷৷
    tataḥ padaṅ tatparimārgitavya
    yasmingatā na nivartanti bhūyaḥ.
    tamēva cādyaṅ puruṣaṅ prapadyē
    yataḥ pravṛttiḥ prasṛtā purāṇī৷৷15.4৷৷
    nirmānamōhā jitasaṅgadōṣā
    adhyātmanityā vinivṛttakāmāḥ.
    dvandvairvimuktāḥ sukhaduḥkhasaṅjñai-
    rgacchantyamūḍhāḥ padamavyayaṅ tat৷৷15.5৷৷
    na tadbhāsayatē sūryō na śaśāṅkō na pāvakaḥ.
    yadgatvā na nivartantē taddhāma paramaṅ mama৷৷15.6৷৷
    mamaivāṅśō jīvalōkē jīvabhūtaḥ sanātanaḥ.
    manaḥṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati৷৷15.7৷৷
    śarīraṅ yadavāpnōti yaccāpyutkrāmatīśvaraḥ.
    gṛhītvaitāni saṅyāti vāyurgandhānivāśayāt৷৷15.8৷৷
    śrōtraṅ cakṣuḥ sparśanaṅ ca rasanaṅ ghrāṇamēva ca.
    adhiṣṭhāya manaścāyaṅ viṣayānupasēvatē৷৷15.9৷৷
    utkrāmantaṅ sthitaṅ vāpi bhuñjānaṅ vā guṇānvitam.
    vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ৷৷15.10৷৷
    yatantō yōginaścainaṅ paśyantyātmanyavasthitam.
    yatantō.pyakṛtātmānō nainaṅ paśyantyacētasaḥ৷৷15.11৷৷
    yadādityagataṅ tējō jagadbhāsayatē.khilam.
    yaccandramasi yaccāgnau tattējō viddhi māmakam৷৷15.12৷৷
    gāmāviśya ca bhūtāni dhārayāmyahamōjasā.
    puṣṇāmi cauṣadhīḥ sarvāḥ sōmō bhūtvā rasātmakaḥ৷৷15.13৷৷
    ahaṅ vaiśvānarō bhūtvā prāṇināṅ dēhamāśritaḥ.
    prāṇāpānasamāyuktaḥ pacāmyannaṅ caturvidham৷৷15.14৷৷
    sarvasya cāhaṅ hṛdi sanniviṣṭō
    mattaḥ smṛtirjñānamapōhanaṅ ca.
    vēdaiśca sarvairahamēva vēdyō
    vēdāntakṛdvēdavidēva cāham৷৷15.15৷৷
    dvāvimau puruṣau lōkē kṣaraścākṣara ēva ca.
    kṣaraḥ sarvāṇi bhūtāni kūṭasthō.kṣara ucyatē৷৷15.16৷৷
    uttamaḥ puruṣastvanyaḥ paramātmētyudāhṛtaḥ.
    yō lōkatrayamāviśya bibhartyavyaya īśvaraḥ৷৷15.17৷৷
    yasmātkṣaramatītō.hamakṣarādapi cōttamaḥ.
    atō.smi lōkē vēdē ca prathitaḥ puruṣōttamaḥ৷৷15.18৷৷
    yō māmēvamasammūḍhō jānāti puruṣōttamam.
    sa sarvavidbhajati māṅ sarvabhāvēna bhārata৷৷15.19৷৷
    iti guhyatamaṅ śāstramidamuktaṅ mayā.nagha.
    ētadbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata৷৷15.20৷৷
    ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
    श्रीकृष्णार्जुन संवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ॥
    ---------~~~~~~~~------------
    श्रीमद्भगवद्गीता स - गुरुवर्य श्री किसन महाराज साखरे
    श्रीमद्भगवद्गीता (संथा आवृत्ति);
    अध्याय-१५ : • अध्याय-१५ श्रीमद्भगवद्...
    श्रीभगवानुवाच
    ऊर्ध्वमूलमधः शाखमश्वत्थं प्राहुरव्ययम्‌ ।
    छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्‌ ৷৷15.1৷৷
    अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः ।
    अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ৷৷15.2৷৷
    न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा ।
    अश्वत्थमेनं सुविरूढमूल मसङ्‍गशस्त्रेण दृढेन छित्त्वा৷৷15.3৷৷
    ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः ।
    तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी৷৷15.4৷৷
    निर्मानमोहा जितसङ्गदोषाअध्यात्मनित्या विनिवृत्तकामाः ।
    द्वन्द्वैर्विमुक्ताः सुखदुःखसञ्ज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत्‌৷৷15.5৷৷
    न तद्भासयते सूर्यो न शशाङ्को न पावकः ।
    यद्गत्वा न निवर्तन्ते तद्धाम परमं मम৷৷15.6৷৷
    श्रीभगवानुवाच
    ममैवांशो जीवलोके जीवभूतः सनातनः ।
    मनः षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति৷৷15.7৷৷
    शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।
    गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्‌৷৷15.8৷৷
    श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।
    अधिष्ठाय मनश्चायं विषयानुपसेवते৷৷15.9৷৷
    उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम्‌ ।
    विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः৷৷15.10৷৷
    यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्‌ ।
    यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः৷৷15.11৷৷
    यदादित्यगतं तेजो जगद्भासयतेऽखिलम्‌ ।
    यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्‌৷৷15.12৷৷
    गामाविश्य च भूतानि धारयाम्यहमोजसा ।
    पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः৷৷15.13৷৷
    अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
    प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्‌৷৷15.14৷৷
    सर्वस्य चाहं हृदि सन्निविष्टोमत्तः स्मृतिर्ज्ञानमपोहनं च ।
    वेदैश्च सर्वैरहमेव वेद्योवेदान्तकृद्वेदविदेव चाहम्‌ ৷৷15.15৷৷
    द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
    क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ৷৷15.16৷৷
    उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
    यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः৷৷15.17৷৷
    यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
    अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः৷৷15.18৷৷
    यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्‌ ।
    स सर्वविद्भजति मां सर्वभावेन भारत ৷৷15.19৷৷
    इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।
    एतद्‍बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ৷৷15.20৷৷
    ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
    श्रीकृष्णार्जुन संवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ॥

ความคิดเห็น • 14

  • @sunandamali9135
    @sunandamali9135 ปีที่แล้ว

    सद्गुरू चरणी साष्टांग दंडवत

  • @dnyaneshvarbhusari1472
    @dnyaneshvarbhusari1472 ปีที่แล้ว

    बाबा चरणी साष्टांग दंडवत 🙏🏻

  • @narayanm9003
    @narayanm9003 3 ปีที่แล้ว +7

    सर्व अध्याय पाठवावे
    राम कृष्ण हरी👌👌🙏🙏

  • @ranjana-qs3qo
    @ranjana-qs3qo 3 ปีที่แล้ว +4

    👌🙏🙏🙏

  • @श्रीविठ्ठल-फ5र
    @श्रीविठ्ठल-फ5र 2 ปีที่แล้ว +1

    सद्गुरू चरणी साष्टांग दंडवत 🙏

  • @Satykeebhosale
    @Satykeebhosale 2 ปีที่แล้ว +1

    राम कृष्ण हरी विठ्ठल केशवा

  • @tukaramlotake9948
    @tukaramlotake9948 3 ปีที่แล้ว +4

    मस्तक पायावरी ।या वारकरी संतांच्या ।।

  • @sunandamali9135
    @sunandamali9135 10 หลายเดือนก่อน

    आम्ही दररोज ऐकतो 🙏🙏🌹🌹🙏🙏

  • @Shreehari12324
    @Shreehari12324 10 หลายเดือนก่อน +1

    🌺🚩🙏🌺🚩🙏

    • @sunandamali9135
      @sunandamali9135 10 หลายเดือนก่อน +1

      मी दररोज ऐकते गुरुजींचा आवाज छान आहे 🙏🙏🌹🌹🙏🙏

  • @VarshaShende-yv1kx
    @VarshaShende-yv1kx ปีที่แล้ว

    🙏

  • @dnyanesh.kharat8605
    @dnyanesh.kharat8605 ปีที่แล้ว

    🙏🙏🙏❤

  • @dr.dnyaneshwarthorat8572
    @dr.dnyaneshwarthorat8572 3 ปีที่แล้ว +4

    खूपच छान झाले .

  • @meghabhamble857
    @meghabhamble857 3 ปีที่แล้ว +1

    हरि ओम 🌹🙏