Gopi geet गोपी गीत श्री राजेन्द्र दास जी महाराज

แชร์
ฝัง
  • เผยแพร่เมื่อ 25 ส.ค. 2024

ความคิดเห็น • 37

  • @AnkitGupta-cx6pl
    @AnkitGupta-cx6pl 3 ปีที่แล้ว +3

    जय गो माता जय गोपाल जय जय श्री विन्दरावन धाम अन्नतश्री सम्पन्न परम भगवत श्री श्री 1008 श्री मलूक पीठाधीश्वर गुरु भगवान के चरणों में कोटी कोटी प्रणाम 🙏 🙏 🙏 🙏

  • @newsindia2105
    @newsindia2105 3 ปีที่แล้ว +2

    बहुत सुंदर , श्री हरि 👍

  • @tunuupadhyay9622
    @tunuupadhyay9622 4 ปีที่แล้ว +6

    Maharaj ji ke charano me Koti koti pranam

  • @pawanmharajmharaj1495
    @pawanmharajmharaj1495 5 ปีที่แล้ว +6

    जय हो महाराज जी की

  • @RahulRahul-pc6kr
    @RahulRahul-pc6kr 4 ปีที่แล้ว +6

    Jay shri ram jay shri krishana Jay gua mata jay gopal

  • @bhoopal108
    @bhoopal108 4 ปีที่แล้ว +5

    harhar mahadev

  • @govinddas6170
    @govinddas6170 4 ปีที่แล้ว +4

    जय श्रीराम

  • @sushmachib4094
    @sushmachib4094 ปีที่แล้ว +1

    Sadhoo jee radhe radhe❤

  • @kamleshshukla5564
    @kamleshshukla5564 3 ปีที่แล้ว +2

    जय गुरदेव.. 🌷🙏

  • @niveditabajpai1217
    @niveditabajpai1217 3 ปีที่แล้ว +3

    कोटिशः प्रणाम
    👏👏👏👏

  • @hanumanprasad8722
    @hanumanprasad8722 2 ปีที่แล้ว +2

    Jay shree krisna.

  • @deepakkrishnashastri1229
    @deepakkrishnashastri1229 4 ปีที่แล้ว +4

    सत सत नमन वंदन।।।।

  • @nibhakumari8753
    @nibhakumari8753 3 ปีที่แล้ว +1

    Jai shree radhe

  • @user-xi2oh6wj7t
    @user-xi2oh6wj7t 11 หลายเดือนก่อน

    Radhe Radhe. Jay Shri Krishna

  • @dileepgarg7654
    @dileepgarg7654 5 ปีที่แล้ว +5

    Very sweet song

  • @manishmaniupadhyay1243
    @manishmaniupadhyay1243 2 ปีที่แล้ว +2

    राधे राधे राधे राधे राधे राधे राधे राधे राधे राधे राधे राधे राधे राधे राधे राधे राधे राधे राधे राधे राधे राधे राधे🙏🙏🙏🙏🙏

  • @balramsingh6103
    @balramsingh6103 3 ปีที่แล้ว +2

    Radhey Radhey

  • @tejvirsingh221
    @tejvirsingh221 3 ปีที่แล้ว +1

    Jai jai sree sitaram ji ki

  • @kanhaiyapandit1309
    @kanhaiyapandit1309 5 ปีที่แล้ว +5

    Jay siya ram baba

  • @balram2379
    @balram2379 3 ปีที่แล้ว +1

    Jai ho ladali sarkar ju🙏

  • @asharawat7449
    @asharawat7449 3 ปีที่แล้ว +5

    संता शिरोमणि श्री के चरणों में कोटि-कोटि प्रणाम

  • @rooplalrandhawa7621
    @rooplalrandhawa7621 2 ปีที่แล้ว

    Sri Maharaj ke charan kamalo me koti koti Dandwat pranam. RoopLal, Jalandhar (PB)

  • @NeelamRani-tv3yv
    @NeelamRani-tv3yv 4 ปีที่แล้ว +5

    महाराज जी के चरणो में कोटि-कोटि प्रणाम

  • @jitendratripathi1090
    @jitendratripathi1090 4 ปีที่แล้ว +7

    आपके कमलवत श्री चरणों में कोटि-कोटि प्रणाम दण्डवत

  • @HardyeshPandeyppppp
    @HardyeshPandeyppppp 8 หลายเดือนก่อน

    Jai Jai Shri radhe radhe

  • @parthpatill87
    @parthpatill87 3 ปีที่แล้ว +2

    🙏🙏🙏🙏🙏🙏

  • @divine-n-gracesumanlayek6134
    @divine-n-gracesumanlayek6134 2 ปีที่แล้ว

    श्री हरि गुरु वैष्णव चरणकमलेभ्य नमः

  • @user-jb8fj9qh7k
    @user-jb8fj9qh7k 5 หลายเดือนก่อน

    श्री सीताराम

  • @vandanajoshi9624
    @vandanajoshi9624 5 ปีที่แล้ว +8

    Anand aavi gyo

  • @dileepgarg7654
    @dileepgarg7654 5 ปีที่แล้ว +6

    Maharaj ji dandvat

  • @samirmandal5166
    @samirmandal5166 2 ปีที่แล้ว +1

    This is from Srimad Bhagwatam. 10 th Canto 31st Chapter 1-20 Slokas. Gopi Geet 🙏🙏🙏👏👏👏👍👍👍

  • @neerajtiwari2972
    @neerajtiwari2972 ปีที่แล้ว

    Sitaram

  • @sandeeppandey1506
    @sandeeppandey1506 ปีที่แล้ว +1

    जयति तेऽधिकं जन्मना व्रजः
    श्रयत इन्दिरा शश्वदत्र हि ।
    दयित दृश्यतां दिक्षु तावका
    स्त्वयि धृतासवस्त्वां विचिन्वते ॥1॥
    शरदुदाशये साधुजातसत्स-
    रसिजोदरश्रीमुषा दृशा ।
    सुरतनाथ तेऽशुल्कदासिका
    वरद निघ्नतो नेह किं वधः ॥2॥
    विषजलाप्ययाद्व्यालराक्षसा-
    द्वर्षमारुताद्वैद्युतानलात् ।
    वृषमयात्मजाद्विश्वतोभया
    दृषभ ते वयं रक्षिता मुहुः ॥3॥
    न खलु गोपिकानन्दनो भवा-
    नखिलदेहिनामन्तरात्मदृक् ।
    विखनसार्थितो विश्वगुप्तये
    सख उदेयिवान्सात्वतां कुले ॥4॥
    विरचिताभयं वृष्णिधुर्य ते
    चरणमीयुषां संसृतेर्भयात् ।
    करसरोरुहं कान्त कामदं
    शिरसि धेहि नः श्रीकरग्रहम् ॥5॥
    व्रजजनार्तिहन्वीर योषितां
    निजजनस्मयध्वंसनस्मित ।
    भज सखे भवत्किंकरीः स्म नो
    जलरुहाननं चारु दर्शय ॥6॥
    प्रणतदेहिनांपापकर्शनं
    तृणचरानुगं श्रीनिकेतनम् ।
    फणिफणार्पितं ते पदांबुजं
    कृणु कुचेषु नः कृन्धि हृच्छयम् ॥7॥
    मधुरया गिरा वल्गुवाक्यया
    बुधमनोज्ञया पुष्करेक्षण ।
    विधिकरीरिमा वीर मुह्यती-
    रधरसीधुनाऽऽप्याययस्व नः ॥8॥
    तव कथामृतं तप्तजीवनं
    कविभिरीडितं कल्मषापहम् ।
    श्रवणमङ्गलं श्रीमदाततं
    भुवि गृणन्ति ते भूरिदा जनाः ॥9॥
    प्रहसितं प्रिय प्रेमवीक्षणं
    विहरणं च ते ध्यानमङ्गलम् ।
    रहसि संविदो या हृदिस्पृशः
    कुहक नो मनः क्षोभयन्ति हि ॥10॥
    चलसि यद्व्रजाच्चारयन्पशून्
    नलिनसुन्दरं नाथ ते पदम् ।
    शिलतृणाङ्कुरैः सीदतीति नः
    कलिलतां मनः कान्त गच्छति ॥11॥
    दिनपरिक्षये नीलकुन्तलै-
    र्वनरुहाननं बिभ्रदावृतम् ।
    घनरजस्वलं दर्शयन्मुहु-
    र्मनसि नः स्मरं वीर यच्छसि ॥12॥
    प्रणतकामदं पद्मजार्चितं
    धरणिमण्डनं ध्येयमापदि ।
    चरणपङ्कजं शंतमं च ते
    रमण नः स्तनेष्वर्पयाधिहन् ॥13॥
    सुरतवर्धनं शोकनाशनं
    स्वरितवेणुना सुष्ठु चुम्बितम् ।
    इतररागविस्मारणं नृणां
    वितर वीर नस्तेऽधरामृतम् ॥14॥
    अटति यद्भवानह्नि काननं
    त्रुटिर्युगायते त्वामपश्यताम् ।
    कुटिलकुन्तलं श्रीमुखं च ते
    जड उदीक्षतां पक्ष्मकृद्दृशाम् ॥15॥
    पतिसुतान्वयभ्रातृबान्धवा-
    नतिविलङ्घ्य तेऽन्त्यच्युतागताः ।
    गतिविदस्तवोद्गीतमोहिताः
    कितव योषितः कस्त्यजेन्निशि ॥16॥
    रहसि संविदं हृच्छयोदयं
    प्रहसिताननं प्रेमवीक्षणम् ।
    बृहदुरः श्रियो वीक्ष्य धाम ते
    मुहुरतिस्पृहा मुह्यते मनः ॥17॥
    व्रजवनौकसां व्यक्तिरङ्ग ते
    वृजिनहन्त्र्यलं विश्वमङ्गलम् ।
    त्यज मनाक् च नस्त्वत्स्पृहात्मनां
    स्वजनहृद्रुजां यन्निषूदनम् ॥18॥
    यत्ते सुजातचरणाम्बुरुहं स्तनेष
    भीताः शनैः प्रिय दधीमहि कर्कशेषु ।
    तेनाटवीमटसि तद्व्यथते न किंस्वित्कू
    र्पादिभिर्भ्रमति धीर्भवदायुषां नः ॥19॥

  • @ruchimishra8026
    @ruchimishra8026 2 ปีที่แล้ว

    0