श्रीमद उग्रतारा प्रत्यंगिरा कवच. रोग,भय, क्षय, विपत्ति, शत्रु से रक्षा हेतु Tara Pratyangira Kavach.

แชร์
ฝัง
  • เผยแพร่เมื่อ 26 ต.ค. 2024
  • श्री उग्रतारा प्रत्यंगिरा कवच. रोग और शत्रु से रक्षा हेतु सर्वोत्तम कवच. Sri Tara Pratyangira Kavach
    Sri Tara Pratyangira Kavach
    || śrīmad ugratarāya pratyaṅgirā kavachaṁ ||
    #Tara, #TaraMata, #taramahavidya
    #mahavidyakavach #DusMahavidya, #TaraPratyangiraKavach, #RakshaKavach
    #shritarakavacham
    #taramostpowerfulmantra
    #taramatatrending
    #dusmahavidyamantra
    #taramahavidyamantra
    ॥ श्रीमद् उग्रताराय प्रत्यङ्गिरा कवचं ॥
    || मंत्र ||
    ॐ प्रत्यङ्गिरायै नमः
    ईश्वर उवाच
    ॐ तारायाः स्तम्भिनी देवी मोहिनी क्षोभिनी तथा ।
    हस्तिनी भ्रामिनी रौद्री संहारण्यापि तारिणी ॥ १ ॥
    शक्तयोहष्टौ क्रमादेता शत्रुपक्षे नियोजिताः ।
    धारिता साधकेन्द्रेण सर्वशत्रु निवारिणी ॥ २ ॥
    कवचमारम्भम्
    ॐ स्तम्भिनी स्त्रें स्त्रें मम शत्रुन् स्तम्भय स्तम्भय ॥ ३ ॥
    ॐ क्षोभिनी स्त्रें स्त्रें मम शत्रुन् क्षोभय क्षोभय ॥ ४ ॥
    ॐ मोहिनी स्त्रें स्त्रें मम शत्रुन् मोहय मोहय ॥ ५ ॥
    ॐ जृम्भिनी स्त्रें स्त्रें मम शत्रुन् जृम्भय जृम्भय ॥ ६ ॥
    ॐ भ्रामिनी स्त्रें स्त्रें मम शत्रुन् भ्रामय भ्रामय ॥ ७ ॥
    ॐ रौद्री स्त्रें स्त्रें मम शत्रुन् सन्तापय सन्तापय ॥ ८॥
    ॐ संहारिणी स्त्रें स्त्रें मम शत्रुन् संहारय संहारय ॥ ९ ॥
    ॐ तारिणी स्त्रें स्त्रें सर्वपद्भ्यः सर्वभूतेभ्यः सर्वत्र
    रक्ष रक्ष मां स्वाहा ॥ १० ॥
    फलश्रुति
    य इमां धारयेत् विद्यां त्रिसन्ध्यं वापि यः पठेत् ।
    स दुःखं दूरतस्त्यक्त्वा ह्यन्याच्छ्त्रुन् न संशयः ॥ ११ ॥
    रणे राजकुले दुर्गे महाभये विपत्तिषु ।
    विद्या प्रत्यङ्गिरा ह्येषा सर्वतो रक्षयेन्नरं ॥ १२ ॥
    अनया विद्यया रक्षां कृत्वा यस्तु पठेत् सुधी ।
    मन्त्राक्षरमपि ध्यायन् चिन्तयेत् नीलसरस्वतीं ।
    अचिरे नैव तस्यासन् करस्था सर्वसिद्धयः
    ॐ ह्रीं उग्रतारायै नीलसरस्वत्यै नमः ॥ १३ ॥
    इमं स्तवं धीयानो नित्यं धारयेन्नरः ।
    सर्वतः सुखमाप्नोति सर्वत्रजयमाप्नुयात् ॥ १४ ॥
    नक्कापि भयमाप्नोति सर्वत्रसुखमाप्नुयात् ॥ १५ ॥
    इति रुद्रयामले श्रीमदुग्रताराय प्रत्यङ्गिरा कवचं समाप्तम् ॥
    Mantra - Transliteration in English
    oṁ pratyaṅgirāyai namaḥ
    īśvara uvāca
    oṁ tārāyāḥ stambhinī devī mohinī kṣobhinī tathā |
    hastinī bhrāminī raudrī saṁhāraṇyāpi tāriṇī || 1 ||
    śaktayoḥ aṣṭau kramādetā śatrupakṣe niyojitāḥ |
    dhāritā sādhakendreṇa sarvaśatru nivāriṇī || 2 ||
    Kavacamārambham
    oṁ stambhinī streṁ streṁ mama śatrun stambhaya stambhaya || 3 ||
    oṁ kṣobhinī streṁ streṁ mama śatrun kṣobhaya kṣobhaya || 4 ||
    oṁ mohinī streṁ streṁ mama śatrun mohaya mohaya || 5 ||
    oṁ jṛmbhinī streṁ streṁ mama śatrun jṛmbhaya jṛmbhaya || 6 ||
    oṁ bhrāminī streṁ streṁ mama śatrun bhrāmaya bhrāmaya || 7 ||
    oṁ raudrī streṁ streṁ mama śatrun santāpaya santāpaya || 8 ||
    oṁ saṁhāriṇī streṁ streṁ mama śatrun saṁhāraya saṁhāraya || 9 ||
    oṁ tāriṇī streṁ streṁ sarvapadbhyaḥ sarvabhūtebhyaḥ sarvatra
    rakṣa rakṣa māṁ svāhā || 10 ||
    Phalaśruti
    ya imāṁ dhārayet vidyāṁ trisandhyaṁ vāpi yaḥ paṭhet |
    sa duḥkhaṁ dūratastyaktvā hyanyācchtrun na saṁśayaḥ || 11 ||
    raṇe rājakule durge mahābhaye vipattiṣu |
    vidyā pratyaṅgirā hyeṣā sarvato rakṣayennaraṁ || 12 ||
    anayā vidyayā rakṣāṁ kṛtvā yastu paṭhet sudhī |
    mantrākṣaramapi dhyāyan cintayet nīlasarasvatīṁ |
    acire naiva tasyāsan karasthā sarvasiddhayaḥ
    oṁ hrīṁ ugratārāyai nīlasarasvatyai namaḥ || 13 ||
    imaṁ stavaṁ dhīyāno nityaṁ dhārayennaraḥ |
    sarvataḥ sukhamāpnoti sarvatrajayamāpnuyāt || 14 ||
    nakkāpi bhayamāpnoti sarvatrasukhamāpnuyāt || 15 ||
    iti rudrayāmale śrīmadugratārāya pratyaṅgirā kavacaṁ samāptam ||
    Procedure for Mantra Siddhi, Mantra Sadhana-
    Those who recite this kavacam three times at day, preferably at dawn, noon and dusk on a daily/regular basis, will be rid of all types of misery and will never suffer from inimical forces.
    He who recites this Kavacha Stotram everyday with utmost devotion and dedication, obtains every desire he or she so wishes, victory in all undertakings and leads a very happy and contented life!
    All fears and worries of the devotee will vanish and the devotee will be filled with all comforts, riches and happiness.
    All your Wishes will be fulfilled if the Jaap is done with True Mind & Heart.
    Publisher- Jai Maa Shakti
    Copyrights- GuruMan Music & Digital Media Entertainment
    Lyrics/ Writer - Traditional Vedic Mantra, Tantric Resource Rudrayāmala
    Composer- Dr.Harmeet Singh Arora
    Mark of Appreciation- Manpreet, Angel Marie
    Recorded at Mahadev Studios, Andheri
    God Bless All of You & Your Familes with Good Health, Good Fortune & Lots of Happiness.
    Watch, Share, Support & Subscribe to our channel.
    Thanks.

ความคิดเห็น • 85