Sīvalī Paritta | सीवली परित्राण | Sivali Paritran | Etadagga lābhī Arhat Bhikkhu | Chanting in Pali

แชร์
ฝัง
  • เผยแพร่เมื่อ 19 ต.ค. 2024
  • Chanting in Pali - With Lyrics
    पाली पाठ
    Sīvalī Paritta - Etadagga lābhī Arhat Bhikkhu
    सीवली परित्राण
    By
    Dr. Bhadanta SR Indavansa Mahathero
    (P.G.D., M.A. and Ph.D. in Pali & Buddhism)
    Paritta chanting is the recitation of some of the Sutras said by the Buddha. These are in Pali language, which aims for the blessing and protection of the devotees.
    Paritta (Pali), generally translated as "protection" or "safeguard," refers to the Buddhist practice of reciting certain verses and scriptures in order to ward off misfortune or danger, as well as to the specific verses and discourses recited as paritta texts. The practice of reciting or listening to the paritta suttas began very early in the history of Buddhism.
    Let's learn it, feel it and practice in right way!
    Let's make our life happy and well!!
    Sadhu ! Sadhu !! Sadhu !!! 
    Sīvalī Paritta
    Pūretvā pārami sabbe, Sabbe pacceka Nāyakā,
    Sīvalī guna tejena - Parittam tam bhānāmahe .
    Na jālitīti jālita, ā ī ū āma isvāhā,
    Buddhasāmi - Buddha Satyam.
    Padumuttaro nāmajino, Sabbe dhammesu cakkhumā,
    Ito sata sahassamhi, Kappe uppajji nāyako.
    Sīvalī ca māhā thero, So raho paccayādinam,
    Piyo deva manussānam, Piyo brahmana muttamam,
    Piyo nāga supannānam, Pīnindriyam namāmaham.
    Nāsā sīme ca me sisam, Nāna jālīti sanjalim,
    Sadeva manussa pūjitam, Sabba lābhā bhavantu te.
    Sattaham dvāra mulhoham, Mahādukkha samappito.
    Mātā me chanda dānena, Evamāsi sudūkkhitā.
    Kesesu chijja mānesu, Arahatta mapapunim,
    Devā nāgā manussā ca, Paccayānupanenti me.
    Padumuttara namanca, Vipassim ca vināyakam.
    Sampujayim pamudito, Paccayehi visesato .
    Tato tesam visesena, Kammānam vipuluttamam,
    Lābham labhāmi sabbattha, Vane gāme jale thale.
    Tadā devo panītehi, Mamatthāya mahāmati.
    Paccayehi mahāviro, Sasangho loka nāyako.
    Upatthito mayā buddho, Gantvā Revata maddasa,
    Tato jetavanam gantvā, Etadagge thapesi mam.
    Revatam dassanatthāya, Yadā yāti vināyako,
    Timsa Bhikkhu sahassehi, Sahalokagga nāyako.
    Lābhīnam Sīvalī aggo, Mama sissesu bhikkhavo,
    Sabba loka hito satthā, Kittayī parisāsumam.
    Kilesā jhāpitā tuyham, Bhavā sabbe samuhatā,
    Nāgova bandhanam chetvā, Viharāmi anāsavo.
    Svāgatam vata me āsi, Buddha setthassa santikam,
    Tisso vijjā anuppatto, Katam Buddhassa sāsanam.
    Patisambhidā catasso ca, Vimokkhopi ca atthame,
    Chalabhinnā sacchikatā, Katam Buddhassa sāsanam.
    Buddha putto mahāthero, Sīvalī jinasāvako,
    Uggatejo mahāvīro, Tejasā jina sāsanam.
    Rakkhanto sīla tejena, Dhanavanto yasassino,
    Evam tejānu bhāvena, Sadā rakkhantu Sīvalī.
    Kappatthāyīti Buddhassa, Bodhimule nisīdiya,
    Mārasenappamaddanto, Sadā rakkhantu Sīvalī.
    Dasa pāramitappato, Pabbajī jinasāsane,
    Gotama sakya puttosi, Therena mama Sīvalī.
    Mahā sāvakā asītimsu, Punnathero yasassi so,
    Bhava bhogagga lābhīsu, Uttamo tena Sīvalī.
    Evam acintiyā Buddhā, Buddha dhammā acintiyā,
    Acintiyesū pasannānam, Vipāko hoti acintiyo.
    Tesam saccena sīlena, Khanti metta balena ca,
    Tepi tvam anurakkhantu, Sabba dukkha vināsanam.
    Tesam saccena sīlena, Khanti metta balena ca,
    Tepi tvam anurakkhantu, Sabba bhaya vināsanam.
    Tesam saccena sīlena, Khanti metta balena ca,
    Tepi tvam anurakkhantu, Sabba roga vināsanam.
    Other Links of Chanting in Pali -
    नित्य वन्दना (पाली) - Daily Chanting in Pali
    • नित्य वन्दना (पाली) | ...
    महापरित्राण पाठ (पाली) - Maha-Paritta Chanting in Pali
    • महापरित्राण पाठ (पाली)...
    त्रिरत्न गुण (पाली) Tiratana Guna Chanting in Pali
    • त्रिरत्न गुण (पाली) | ...
    महामंगल सुत्त (पाली) Maha-Mangala Sutta Chanting in Pali
    • महामंगल सुत्त (पाली) |...
    रतन सुत्त (पाली) Ratana Sutta: The Jewel Discourse Chanting in Pali
    • रतन सुत्त (पाली) | Rat...
    करणीय मेत्त सुत्त (पाली) Karaniya Metta Sutta Chanting in Pali
    • करणीय मेत्त सुत्त (पाल...
    अट्ठवीसती बुद्ध-गाथा (पाली) Atthavisati Buddha-Gatha Chanting in Pali
    • अट्ठवीसती बुद्ध-गाथा (...
    जिनपञ्जर गाथा (पाली) Jinapanjara Gatha Chanting in Pali
    • जिनपञ्जर गाथा (पाली) |...
    महा जयमंगल गाथा (पाली) Maha Jayamangala Gatha Chanting in Pali
    • महा जयमंगल गाथा (पाली)...
    जयमंगल गाथा (पाली) - Jayamangala Gatha Chanting in Pali
    • जयमंगल गाथा (पाली) | J...
    आव्हान सुत्त (पाली) - Avahana Sutta chanting in Pali
    • आव्हान सुत्त (पाली) | ...
    शुभकामना गाथा (पाली) - The Blessing Verses Chanting in Pali
    • शुभकामना गाथा (पाली) |...
    बुद्ध-पूजा (पाली) - Praying of Buddha in Pali
    • बुद्ध-पूजा (पाली) | Pr...
    परित्राण पाठ (पाली) - Paritta Chanting in Pali
    • परित्राण पाठ (पाली) | ...
    The Dhammacakkappavattana Sutta धम्मचक्कप्पवत्तन सुत्तं
    • The Dhammacakkappavatt...
    जयमंगल अट्ठगाथा (पाली और हिन्दी अर्थ सहित) - Jayamangala Atthagatha [Pali & Hindi Meaning]
    • जयमंगल अट्ठगाथा (पाली ...
    Sīvalī Paritta | सीवली परित्राण | Etadagga lābhī Arhat Bhikkhu | Chanting in Pali
    • Sīvalī Paritta | सीवली...
    #SivaliParitta
    #BuddhasTeachings
    #DrIndavansa
    #DrBhadantaSRIndavansaMahathero
    #BuddhaTeaching
    #BuddhistEducation
    #TheravadaBuddhism
    #BuddhistReligion
    #BuddhaMantra
    #ParittaChanting
    #ParitranPath
    #ParitranSutta
    #ParittaSutta
    #ChantingInPali

ความคิดเห็น • 115