33 कोटि देवताओं का एक मंत्र l with lyrics l 3 पाठ l सुनने से सभी मनोरथ होंगे पूर्ण l मंगल स्तोत्र

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.พ. 2025
  • 33 कोटि देवताओं का एक मंत्र l with lyrics l 3 पाठ l सुनने से सभी मनोरथ होंगे पूर्ण l मंगल स्तोत्र
    #33कोटिदेवता #मंगालस्तोत्र #vedickarmkandsikhe #आचार्यडीशास्त्री #स्तोत्र #मंत्र #stotram #stotra
    मङ्गलस्तोत्रम्
    - गणाधिपो भानु शशी धरासुतो बुधो गुरुर्भार्गवसूर्यनन्दनाः । राहुश्च केतुश्च परं नवग्रहाः कुर्वन्तु वः पूर्णमनोरथं सदा ॥ १ ॥ उपेन्द्र इन्द्रो वरुणो हुताशनस्त्रिविक्रमो भानुसखश्चतुर्भुजः । गन्धर्व-यक्षोरग- सिद्ध-चारणाः कुर्वन्तु वः पूर्णमनोरथं सदा ॥ २ ॥ नलो दधीचिः सगरः पुरूरवा शाकुन्तलेयो भरतो धनञ्जयः । रामत्रयं वैन्यबली युधिष्ठिरः कुर्वन्तु वः पूर्णमनोरथं सदा ॥ ३ ॥ मनु- र्मरीचि - भृगु दक्ष - नारदाः पाराशरो व्यास - वशिष्ठ भार्गवाः । वाल्मीकि - कुम्भोद्भव गर्ग- गौतमाः कुर्वन्तु वः पूर्णमनोरथं सदा ॥ ४ ॥ रम्भा शची सत्यवती च देवकी गौरी च लक्ष्मीश्च दितिश्च रुक्मिणी । कूर्मो गजेन्द्रः सचराऽचरा धरा कुर्वन्तु वः पूर्णमनोरथं गङ्गा च क्षिप्रा यमुना सरस्वती गोदावरी वेत्रवती च - - सदा ॥ ५॥ नर्मदा ।
    सा चन्द्रभागा वरुणा त्वसी नदी कुर्वन्तु वः पूर्णमनोरथं सदा ॥ ६॥
    तुङ्ग - प्रभासो गुरुचक्रपुष्करं गया विमुक्ता बदरी वटेश्वरः । केदार- पम्पासरसश्च नैमिषं कुर्वन्तु वः पूर्णमनोरथं सदा ॥ ७ ॥ शङ्खश्च दूर्वासित-पत्र चामरं मणिः प्रदीपो वररत्नकाञ्चनम् । सम्पूर्णकुम्भः सुहुतो हुताशनः कुर्वन्तु वः पूर्णमनोरथं सदा ॥ ८ ॥ प्रयाणकाले यदि वा सुमङ्गले प्रभातकाले च नृपाभिषेचने । धर्मार्थकामाय जयाय भाषितं व्यासेन कुर्यात्तु मनोरथं हि तत् ॥ ९ ॥
    mangal stotra,rin mochan mangal stotra,mangal stotram,rinmochan shri mangal stotra,rinmochan mangal stotra,stotra,siddha mangal stotra,mangal mantra,siddha mangala stotram,mangal chandika stotra,stotram,siddha mangal stotra in marathi,rin mochan mangal stotram,mangal graha stotra,runamochak mangal stotra,siddha mangal stotra benefits,rin mochan mangal stotra google,rin mochak mangal stotra google,rin mochan mangal stotra in hindi

ความคิดเห็น •