Gopi Geet by H.G. Amarendra Prabhu

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ต.ค. 2024

ความคิดเห็น • 21

  • @arjunjaiswal__
    @arjunjaiswal__ วันที่ผ่านมา +1

    This is the sweetest nectar out of complete bhagvatam 🥺🥺🥺🥹🥹🥹

  • @Preeti_736
    @Preeti_736 23 ชั่วโมงที่ผ่านมา +1

    Kartik Maas ki jayyyyy....His Divine grace A.C Bhaktivedant Swami Srila Prabhupada ki jayyy...Jay ho his Grace Amrendra Prabhu ki jayyy...
    Jay Gopi Geeta ki!!!! Hare krishna ❤❤❤❤

  • @harsharajray143
    @harsharajray143 10 หลายเดือนก่อน +3

    Hare Krishna

  • @kinnaripatel5042
    @kinnaripatel5042 10 หลายเดือนก่อน +3

    HARI HARI BOL
    HARE KRISHNA PARBHU JI
    BEAUTIFUL 🙏🪷🪷🪷🪷

  • @bhartijha8805
    @bhartijha8805 9 หลายเดือนก่อน +2

    Jai radha madhav🙏🙏

  • @poojarikhari3615
    @poojarikhari3615 7 ชั่วโมงที่ผ่านมา

    ❤❤

  • @lehardhingra9851
    @lehardhingra9851 10 หลายเดือนก่อน +6

    Hare Krishna 🙏🏻 please inform us about prabhuji's next lecture in Vrindavan Iskcon🙏🏻🥺

  • @sharondeodat8930
    @sharondeodat8930 10 หลายเดือนก่อน +4

    Thank prabhu vvv nice❤❤❤

  • @m.ranirbanyadav3131
    @m.ranirbanyadav3131 10 หลายเดือนก่อน +3

    You are great

  • @studiesclassesindia29
    @studiesclassesindia29 หลายเดือนก่อน +1

    Radhe Krishna Hari bol ❤

  • @lavirana117
    @lavirana117 5 หลายเดือนก่อน +6

    Jayyy mahaprabhu ki hame bhi sweekaar lo 😢

  • @divinekrishna8124
    @divinekrishna8124 3 หลายเดือนก่อน

    Radha krishnaasthasakhi radha Radha krishnaasthasakhi radha

  • @arunamathurkar853
    @arunamathurkar853 2 หลายเดือนก่อน

    Pranam Pprabhuji....

  • @rahulbedi5353
    @rahulbedi5353 4 หลายเดือนก่อน

    Hare Krishna prabhuji dandvat pranam 🙏

  • @studiesclassesindia29
    @studiesclassesindia29 3 หลายเดือนก่อน

    Hari bol

  • @-AATMA
    @-AATMA 4 หลายเดือนก่อน

    HG Amrendra Prabhu ki hai
    Hari bool 🙏

  • @vishvaparmar892
    @vishvaparmar892 หลายเดือนก่อน +1

    jayati te'dhikaṃ janmanā vrajaḥ śrayata indirā śaśvadatra hi ।
    dayita dṛśyatāṃ dikṣu tāvakā- sxtvayi dhṛtāsavastvāṃ vicinvate ॥1॥
    śaradudāśaye sādhujātasa- txsarasijodarashrīmuṣā dṛśā ।
    suratanātha te'śulkadāsikā varada nighnato neha kiṃ vadhaḥ ॥2॥
    viṣajalāpyayādvyālarākṣasā- dvarṣamārutādvaidyutānalāt ।
    vṛṣamayātmajādviśvatobhayā- dṛṣabha te vayaṃ rakṣitā muhuḥ ॥3॥
    na khalu gopikānandanō bhavā- nakhaladēhināmantarātmadr̥k ।
    vikhanasārthitō viśvaguptayē sakha udēyivānsātvatāṃ kulē ॥4॥
    viracitābhayaṃ vṛṣṇidhurya tē caraṇamīyuṣāṃ saṃsr̥tērbhayāt ।
    karasaroruhāṃ kānta kāmadam̐ śirasi dhēhi naḥ śrīkaragraham॥5॥
    vrajajanārtihanvīra yoṣitāṃ nijajanasmayadhvaṃsanasmita ।
    bhaja sakhe bhavatkīṃkarīḥ sma nō jalaruhānanaṃ cāru darśaya ॥6॥
    praṇatadēhināṃ pāpakarśanaṃ tṛṇacarānugan śrīnikētanam ।
    phaṇiphaṇārpitaṃ tē padāṃbujaṃ kṛṇu kucēṣu naḥ kr̥ndhi hṛcchayam ॥7॥
    madhurayā girā valguvākyayā budhamanojñayā puṣkarēkṣaṇa ।
    vidhikarīrimā vīra muhyatī- radharasīdhunā'pyāyayasva naḥ ॥8॥
    tava kathāmṛtaṃ taptajīvanaṃ kavibhirīḍitaṃ kalmaṣāpaham ।
    śravaṇamaṅgalaṃ śrīmadātataṃ bhūvi gṛṇanti tē bhūridā janāḥ ॥9॥
    prahasiṭaṃ priya prēmavīkṣaṇaṃ viharaṇaṃ ca tē dhyānamaṅgalam ।
    rahasi saṃvido yā hṛdispṛśaḥ kuhaka nō manaḥ kṣōbhayanti hi ॥10॥
    chalasi yadvrajāccārayanpaśūn nalinasundaraṃ nātha tē padam ।
    śilatṛṇāṅkuraiḥ sīdatīti naḥ kalilatāṃ manaḥ kānta gacchati ॥11॥
    dinaparikṣaye nīlakuntalai- rvanaruhānanaṃ bibhradāvṛtam ।
    ghanarajasvalaṃ darśayanmuhu- rmanasi naḥ smaraṃ vīra yacchasi ॥12॥
    praṇatakāmadaṃ padmajārcitaṃ dharanimanḍanaṃ dhyeyamāpadi ।
    caraṇapaṅkajaṃ śaṃtamaṃ ca tē ramaṇa naḥ stanēṣvarpayādhihan ॥13॥
    suratavardhanaṃ śokanāśanaṃ svaritavēṇunā suṣṭhu cumbitam ।
    itararāgavismāraṇaṃ nṛṇāṃ vitaravīra nastē'dharāmr̥tam ॥14
    aṭati yadbhavānahni kānanaṃ truṭiryugāyate tvāmapaśyatām ।
    kuṭilakuntalaṃ śrīmukhaṃ ca tē jaḍa udīkṣatāṃ pakṣmakṛddṛśām ॥15॥
    patisutānvayabhrātṛbāndhavā- nativilaṅghya tē'ntyacyutāgatāḥ ।
    gatividastavōdgītamōhitāḥ kitava yōṣitaḥ kastyajenniśi ॥16॥
    rahasi saṃvidaṃ hṛcchayōdayaṃ prahasiṭānanaṃ prēmavīkṣaṇam ।
    bṛhaduraḥ śriyō vīkṣya dhāma tē muhuratispr̥hā muhyate manaḥ ॥17॥
    vrajavanaukasāṃ vyaktiraṅga tē vṛjinahantryalaṃ viśvamaṅgalam ।
    tyaja manāk ca nastvatspr̥hātmanāṃ svajanahr̥drujāṃ yanniṣūdanam ॥18॥
    yattē sujātacaraṇāmburūhaṃ stanēṣa bhītāḥ śanaiḥ priya dadhīmahi karkaśēṣu ।
    tēnāṭavīmaṭasi tadvyathatē na kiṃsvit kūrpādibhirbhramati dhīrbhavadāyuṣāṃ naḥ ॥19॥

  • @arunamathurkar853
    @arunamathurkar853 2 หลายเดือนก่อน

    🙏🙏

  • @KhushiKumari-h8j5y
    @KhushiKumari-h8j5y หลายเดือนก่อน

    5:02

  • @KhushiKumari-h8j5y
    @KhushiKumari-h8j5y 2 หลายเดือนก่อน

    5:00