Gender Pangiring Puja Trisandya

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ต.ค. 2024
  • Gender pangiring puja tri sandya
    -Mantram puja tri sandya-
    Bait I
    Oṁ, Oṁ, Oṁ
    Bhūr bhuvaḥ svaḥ
    Tat savitur vareṇyaṃ
    Bhargo devasya dhīmahi
    Dhiyo yo naḥ pracodayāt
    Bait II
    Oṁ Nārāyaṇa evedaṁ Sarvām
    Yad bhūtaṁ yac ca bhavyam
    Niṣkalaṅko nirañjano nirvikalpo
    Nirākhyātaḥ śudho deva eko
    Nārāyaṇaḥ na dvitīyo asti kaścit
    Bait III
    Oṁ tvaṁ Śivas tvaṁ Mahādevaḥ
    Īśvaraḥ Parameśvaraḥ
    Brahmā Viṣṇuś ca Rudraś ca
    Puruṣaḥ Parikīrtitāḥ
    Bait IV
    Oṁ Pāpo ’haṁ pāpakarmāhaṁ
    Pāpātmā pāpasaṁbhavaḥ
    Trāhi māṁ puṅḍarikākṣaā
    Sabāhyā bhyāntaraḥ śuciḥ
    Bait V
    Oṁ Kṣamasva mām Mahādevaḥ
    Sarvāprāṅi hitāṅkaraḥ
    Mām moca Sarvā pāpebhyaḥ
    Pālayasva sadāśiva
    Bait VI
    Oṁ Kṣantavyaḥ kāyiko doṣāḥ
    Kṣantavyo vāciko mama
    Kṣantavyo mānaso doṣaḥ tat
    Pramādāt Kṣamasva mām
    Bait VII
    Oṁ, Śāntiḥ, Śāntiḥ, Śāntiḥ, Oṁ
    #pujatrisandya #gender

ความคิดเห็น • 2

  • @WidipaNandana
    @WidipaNandana ปีที่แล้ว +1

    Om anubadrah kratavu yantu visvatah
    Semoga pikiran yang baik datang dari segala penjuru🙏
    Om santih santih santih om

  • @satya9409
    @satya9409 ปีที่แล้ว +1

    🙏🏻 rahayu