Narayaneeyam-Dasakam 25-Sloka 6 to 10-( Narasimha Avatharam )

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ต.ค. 2024
  • भ्राम्यन्तं दितिजाधमं पुनरपि प्रोद्गृह्य दोर्भ्यां जवात्
    द्वारेऽथोरुयुगे निपात्य नखरान् व्युत्खाय वक्षोभुवि: ।
    निर्भिन्दन्-अधि-गर्भ-निर्भर-गलत् रक्ताम्बु बद्धोत्सवं
    पायं पायं उदैरयो बहुजगत् संहारि सिंहारवान् ॥६॥
    bhraamyantaM ditijaadhamaM punarapi prOdgR^ihya dOrbhyaaM javaat
    dvaare(a)thOruyuge nipaatya nakharaan vyutkhaaya vakshObhuvi: |
    nirbhindann adhi-garbha-nirbhara-galat raktaambu baddhOtsavaM
    paayaM paayam udairayO bahujagat sanhaari sinhaaravaan || 6 ||
    त्यक्त्वा तं हतमाशु रक्तलहरी सिक्तोन्नमत् वर्ष्मणि
    प्रत्युत्पत्य समस्त दैत्यपटलीं चाखाद्यमाने त्वयि ।
    भ्राम्यद्भूमि विकम्पिताम्बुधिकुलं व्यालोल शैलोत्करं
    प्रोत्स्रर्पत्-खचरं चराचरमहो दु:स्थामवस्थां दधौ ॥७॥
    tyaktvaa taM hatamaashu raktalaharii siktOnnamat varShmaNi
    pratyutpatya samasta daityapaTaliiM chaakhaadyamaane tvayi |
    bhraamyadbhuumi vikampitaam budhikulaM vyaalOla shailOtkaraM
    prOtsarpat khacharaM charaacharamahO duHsthaamavasthaaM dadhau || 7 ||
    तावन्मांस वपाकराल वपुषं घोरान्त्र मालाधरं
    त्वां मध्येसभं इद्ध-रोषमुषितं दुर्वार गुर्वारवम् ।
    अभ्येतुं न शशाक कोपि भुवने दूरे स्थिता भीरव:
    सर्वे शर्व विरिञ्च वासवमुखा: प्रत्येकं-अस्तोषत ॥८॥
    taavanmaamsa vapaakaraala vapuShaM ghOraantra maalaadharaM
    tvaaM madhyesabham iddha-roShaamuShitaM durvaara gurvaaravam |
    abhyetuM na shashaaka kO(a)pi bhuvane duure sthitaa bhiirava:
    sarve sharva viri~ncha vaasava mukhaa: pratyekam-astOShata || 8 ||
    भूयोऽप्यक्षत रोषधाम्नि भवति ब्रह्माज्ञया बालके
    प्रह्लादे पदयो: नमति अपभये कारुण्य भाराकुल: ।
    शान्तस्त्वं करमस्य मूर्ध्नि समधा: स्तोत्रै: अथोद्गायत:
    तस्या-कामधियोऽपि तेनिथ वरं लोकाय चानुग्रहम् ॥९॥
    bhuuyO(a)pyakshata rOShadhaamni bhavati brahmaaj~nayaa baalake
    prahlaade padayO: namati apabhaye kaaruNya bhaaraakula: |
    shaantastvaM karamasya muurdhni samadhaa: stOtrai: athOdgaayata:
    tasyaa-kaamadhiyO(a)pi tenitha varaM lOkaaya chaanugraham || 9 ||
    एवं नाटित रौद्रचेष्टित विभो श्रीतापनीयाभिध-
    श्रुत्यन्त स्फ़ुटगीत सर्वमहिमन् अत्यन्त शुद्धाकृते ।
    तत्तादृङ्निखिलोत्तरं पुनरहो कस्त्वां परो लङ्घयेत्
    प्रह्लादप्रिय हे मरुत्पुरपते सर्वामयात् पाहिमाम् ॥१०॥
    evaM naaTita raudracheShTita vibhO shriitaapaniiyaabhidha
    shrutyanta sphuTagiita sarvamahimann atyanta shuddhaakR^ite |
    tattaadR^iN nikhilOttaraM punarahO kastvaaM parO langhayet
    prahlaada priya he marutpurapate sarvaamayaat paahimaam || 10 ||

ความคิดเห็น • 13