Sri Durga Ashtottara Shatanamavali | 108 Powerful Names of Goddess Durga | Navaratri Special

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ต.ค. 2024
  • Immerse yourself in the divine vibrations of the Sri Durga Ashtottara Shatanamavali, a powerful recitation of the 108 sacred names of Goddess Durga. This Navaratri, connect with the goddess's energy, strength, and blessings by chanting or listening to these holy names. Experience peace, protection, and prosperity during these auspicious days of Navaratri 2024.
    Why Listen to Sri Durga Ashtottara Shatanamavali?
    Invoke the divine blessings of Goddess Durga during the powerful festival of Navaratri.
    Each of the 108 names honors a different aspect of Maa Durga's infinite power and compassion.
    Perfect for your Navaratri Puja, daily prayers, or meditation.
    Key Benefits of Chanting Durga Ashtottara Shatanamavali:
    Brings peace and harmony.
    Invokes courage and removes obstacles.
    Navaratri 2024 Special
    As we celebrate Navaratri, the festival dedicated to the worship of Devi Durga, join us in this soulful chant and invite the goddess's divine presence into your life.
    Subscribe to our channel for more devotional content and hit the bell icon to stay updated with the latest releases!
    ****************************************
    Sri Durga Ashtottara Shatanamavali | 108 Powerful Names of Goddess Durga
    Ōṁ Durgāyai Namaḥ
    Ōṁ Śivāyai Namaḥ
    Ōṁ Mahālakṣmyai Namaḥ
    Ōṁ Mahāgauryai Namaḥ
    Ōṁ Caṇḍikāyai Namaḥ
    Ōṁ Sarvajñāyai Namaḥ
    Ōṁ Sarvalōkēśyai Namaḥ
    Ōṁ Sarvakarmaphalapradāyai Namaḥ
    Ōṁ Sarvatīrthamayyai Namaḥ
    Ōṁ Puṇyāyai Namaḥ (10)
    Ōṁ Dēvayōnayē Namaḥ
    Ōṁ Ayōnijāyai Namaḥ
    Ōṁ Bhūmijāyai Namaḥ
    Ōṁ Nirguṇāyai Namaḥ
    Ōṁ Ādhāraśaktyai Namaḥ
    Ōṁ Anīśvaryai Namaḥ
    Ōṁ Nirguṇāyai Namaḥ
    Ōṁ Nirahaṅkārāyai Namaḥ
    Ōṁ Sarvagarvavimardinyai Namaḥ
    Ōṁ Sarvalōkapriyāyai Namaḥ (20)
    Ōṁ Vāṇyai Namaḥ
    Ōṁ Sarvavidyādhidēvatāyai Namaḥ
    Ōṁ Pārvatyai Namaḥ
    Ōṁ Dēvamātrē Namaḥ
    Ōṁ Vanīśāyai Namaḥ
    Ōṁ Vindhyavāsinyai Namaḥ
    Ōṁ Tējōvatyai Namaḥ
    Ōṁ Mahāmātrē Namaḥ
    Ōṁ Kōṭisūryasamaprabhāyai Namaḥ
    Ōṁ Dēvatāyai Namaḥ (30)
    Ōṁ Vahnirūpāyai Namaḥ
    Ōṁ Sadaujasē Namaḥ
    Ōṁ Varṇarūpiṇyai Namaḥ
    Ōṁ Guṇāśrayāyai Namaḥ
    Ōṁ Guṇamayyai Namaḥ
    Ōṁ Guṇatrayavivarjitāyai Namaḥ
    Ōṁ Karmajñānapradāyai Namaḥ
    Ōṁ Kāntāyai Namaḥ
    Ōṁ Sarvasaṁhārakāriṇyai Namaḥ
    Ōṁ Dharmajñānāyai Namaḥ (40)
    Ōṁ Dharmaniṣṭhāyai Namaḥ
    Ōṁ Sarvakarmavivarjitāyai Namaḥ
    Ōṁ Kāmākṣyai Namaḥ
    Ōṁ Kāmasaṁhartryai Namaḥ
    Ōṁ Kāmakrōdhavivarjitāyai Namaḥ
    Ōṁ Śāṅkaryai Namaḥ
    Ōṁ Śāmbhavyai Namaḥ
    Ōṁ Śāntāyai Namaḥ
    Ōṁ Candrasūryāgnilōcanāyai Namaḥ
    Ōṁ Sujayāyai Namaḥ (50)
    Ōṁ Jayabhūmiṣṭhāyai Namaḥ
    Ōṁ Jāhnavyai Namaḥ
    Ōṁ Janapūjitāyai Namaḥ
    Ōṁ Śāstrāyai Namaḥ
    Ōṁ Śāstramayāyai Namaḥ
    Ōṁ Nityāyai Namaḥ
    Ōṁ Śubhāyai Namaḥ
    Ōṁ Candrārdhamastakāyai Namaḥ
    Ōṁ Bhāratyai Namaḥ
    Ōṁ Bhrāmaryai Namaḥ (60)
    Ōṁ Kalpāyai Namaḥ
    Ōṁ Karālyai Namaḥ
    Ōṁ Kr̥ṣṇapiṅgaḷāyai namaḥ
    Ōṁ Brāhmyai Namaḥ
    Ōṁ Nārāyaṇyai Namaḥ
    Ōṁ Raudryai Namaḥ
    Ōṁ Candrāmr̥tapariśrutāyai namaḥ
    Ōṁ Jyēṣṭhāyai Namaḥ
    Ōṁ Indirāyai Namaḥ
    Ōṁ Mahāmāyāyai Namaḥ (70)
    Ōṁ Jagatsr̥ṣṭyādikāriṇyai namaḥ
    Ōṁ Brahmāṇḍakōṭisaṁsthānāyai Namaḥ
    Ōṁ Kāminyai Namaḥ
    Ōṁ Kamalālayāyai Namaḥ
    Ōṁ Kātyāyanyai Namaḥ
    Ōṁ Kalātītāyai Namaḥ
    Ōṁ Kālasaṁhārakāriṇyai Namaḥ
    Ōṁ Yōganiṣṭhāyai Namaḥ
    Ōṁ Yōgigamyāyai Namaḥ
    Ōṁ Yōgidhyēyāyai Namaḥ (80)
    Ōṁ Tapasvinyai Namaḥ
    Ōṁ Jñānarūpāyai Namaḥ
    Ōṁ Nirākārāyai Namaḥ
    Ōṁ Bhaktābhīṣṭaphalapradāyai Namaḥ
    Ōṁ Bhūtātmikāyai Namaḥ
    Ōṁ Bhūtamātrē Namaḥ
    Ōṁ Bhūtēśāyai Namaḥ
    Ōṁ Bhūtadhāriṇyai Namaḥ
    Ōṁ Svadhānārīmadhyagatāyai Namaḥ
    Ōṁ Ṣaḍādhārādivartinyai Namaḥ
    Ōṁ Mōhadāyai Namaḥ
    Ōṁ Aṁśubhavāyai Namaḥ
    Ōṁ Śubhrāyai Namaḥ
    Ōṁ Sūkṣmāyai Namaḥ
    Ōṁ Mātrāyai Namaḥ
    Ōṁ Nirālasāyai Namaḥ
    Ōṁ Nimnagāyai Namaḥ
    Ōṁ Nīlasaṅkāśāyai Namaḥ
    Ōṁ Nityānandāyai Namaḥ
    Ōṁ Harāyai Namaḥ (100)
    Ōṁ Parāyai Namaḥ
    Ōṁ Sarvajñānapradāyai Namaḥ
    Ōṁ Anantāyai Namaḥ
    Ōṁ Satyāyai Namaḥ
    Ōṁ Durlabharūpiṇyai Namaḥ
    Ōṁ Sarasvatyai Namaḥ
    Ōṁ Sarvagatāyai Namaḥ
    Ōṁ Sarvābhīṣṭapradāyinyai Namaḥ (108)
    Iti Śrī Durgāṣṭōttaraśatanāmāvalī
    *****************************************
    🎶 Music Credits 🎶
    🎤 Singer - Sarvani Ballamudi | @sarvaniballamudi
    🎧 Programmed & Arranged by - Sailesh Srinivasan
    🎸 Mandolin - Sai Govind V, Chennai
    🎛️ Mix & Master - Sarath J at Satsung Records, Hyderabad
    *****************************************
    Durga Ashtottara Shatanamavali, 108 Names of Durga, Durga Ashtottara, Navaratri 2024, Durga Puja, Devi Durga, Durga Mantras, Navaratri Mantras, Powerful Durga Mantras, Divine Chanting, Durga Ashtothram, Maa Durga, Navratri Special, Durga Bhajans, Spiritual Music
    #DurgaAshtottara #108NamesOfDurga #Navaratri2024 #DurgaPuja #MaaDurga #NavratriSpecial #DurgaMantra #SpiritualChants #DeviDurga #DurgaBhakti #DevotionalSongs #DivineChanting #GoddessDurga #DurgaBhajans #NavaratriChanting #DurgaAshtothram
  • เพลง

ความคิดเห็น • 3

  • @harir6701
    @harir6701 2 ชั่วโมงที่ผ่านมา

    Very nice composition

  • @chitrasivakumar8876
    @chitrasivakumar8876 ชั่วโมงที่ผ่านมา

    So divine both voice and music composition 👏🏻

  • @shubhiagarwal9592
    @shubhiagarwal9592 42 นาทีที่ผ่านมา

    Just beautiful ✨️