Sri Lakshmi Narasimha Song 🪷Ugram Veeram Maha Vishnum🪷🙏Great Powerful Prayer of Protections 🙏

แชร์
ฝัง
  • เผยแพร่เมื่อ 1 ก.พ. 2025
  • #ugramveerammahaavishnum​
    #lordvishnuavtar​🔥🔥
    #powerfulmantra​
    #lordNarshimha​
    #bhakti​ #prayer​ #prayerdowork​
    #powerful​ #powerfulmantra​
    #pray​ #bhajansong​ #peaceofmind​
    #motivational​
    #positivethinking​
    #positiveenergyvibration​ #soulfulmusic​
    #removenegativeenergy​
    #motivational​
    #listeneveryday​ #rammandirayodhya​#rambhakt​ #ram​#trending​ #fyp #fypyoutube #xuhuong #universe
    Sri Narasimha Kavacha Mantra lyrics:
    narasimha-kavacaṁ vakṣye prahlādenoditaṁ
    purā sarva-rakṣā-karaṁ puṇyaṁ sarvopadrava-nāśanam
    sarva-sampat-karaṁ caiva svarga-mokṣa-pradāyakam
    dhyātvā nṛsiṁhaṁ deveśaṁ hema-siṁhāsana-sthitam
    vivṛtāsyaṁ tri-nayanaṁ śarad-indu-sama-prabham
    lakṣmyāliṅgita-vāmāṅgam vibhūtibhir upāśritam
    catur-bhujaṁ komalāṅgaṁ svarṇa-kuṇḍala-śobhitam
    śriyāsu-śobhitoraskaṁ ratna-keyūra-mudritam
    tapta-kāncana-sankāśaṁ pīta-nirmala-vāsasam
    indrādi-sura-mauliṣṭha sphuran māṇikya-dīptibhiḥ
    virājita-pada-dvandvaṁ śaṅkha-cakrādi-hetibhiḥ
    garutmatā chavinayāt stūyamānam mudānvitam
    sva-hṛt-kamala-saṁvāsaṁ kṛtvā tu kavacaṁ pathet
    nṛsiṁho me śirah pātu loka-raksātma-sambhavah
    sarvago ’pi stambha-vāsaḥ phālaṁ me rakṣatu dhvanim
    nṛsiṁho me dṛśau pātu soma-sūryāgni-locanaḥ
    smṛtiṁ me pātu nṛhariḥ muni-varya-stuti-priyaḥ
    nāsāṁ me siṁha-nāśas tu mukhaṁ lakṣmī-mukha-priyaḥ
    sarva-vidyādhipaḥ pātu nṛsiṁho rasanām mama
    vaktraṁ pātv indu-vadanaḥ sadā prahlāda-vanditaḥ
    nṛsiṁhah pātu me kaṇṭhaṁ skandhau bhū-bharaṇānta-kṛt
    divyāstra-śobhita-bhujo nṛsiṁhaḥ pātu me bhujau
    karau me deva-varado nṛsiṁhaḥ pātu sarvataḥ
    hṛdayaṁ yogi-sādhyaś ca nivāsaṁ pātu me hariḥ
    madhyaṁ pātu hiraṇyāksa-vakṣaḥ-kukṣi-vidāraṇaḥ
    nābhiṁ me pātu nṛhariḥ sva-nābhi-brahma-saṁstutaḥ
    brahmāṇḍa-koṭayaḥ kaṭyāṁ yasyāsau pātu me
    kaṭim guhyaṁ me pātu guhyānāṁ mantrāṇām guhya-rūpa-dhṛk
    ūrū manobhavaḥ pātu jānunī nara-rūpa-dhṛk
    jaṅghe pātu dharā-bhāra-hartā yo ’sau nṛ-keśarī
    sura-rājya-pradaḥ pātu pādau me nṛharīśvaraḥ
    sahasra-śīrṣā-puruṣaḥ pātu me sarvaśas tanum
    mahograḥ pūrvataḥ pātu mahā-vīrāgrajo ’gnitaḥ
    mahā-viṣṇuḥ dakṣiṇe tu mahā-jvālas tu nairṛtau
    paścime pātu sarveśo diśi me sarvatomukhaḥ
    nṛsiṁhaḥ pātu vāyavyāṁ saumyāṁ bheeṣaṇa-vigrahaḥ
    īśānyāṁ pātu bhadro me sarva-maṅgala-dāyakaḥ
    saṁsāra-bhayadaḥ pātu mṛtyor mṛtyur nṛ-keśarī
    garjantaṁ garjayantam nija-bhuja-patalaṁ
    sphoṭayantaṁ hatantaṁ dipyantaṁ tāpayantaṁ
    divi bhuvi ditijaṁ kṣepayantam kṣipantam
    krandantaṁ roṣayantaṁ diśi diśi satataṁ
    saṁharantaṁ bharantaṁ vīkṣantaṁ
    ghūrṇayantaṁ kara-nikara-śataiḥ divya-siṁhaṁ namāmi

ความคิดเห็น •