Sri Lakshmi Narasimha Song 🪷Ugram Veeram Maha Vishnum🪷🙏Great Powerful Prayer of Protections 🙏
ฝัง
- เผยแพร่เมื่อ 1 ก.พ. 2025
- #ugramveerammahaavishnum
#lordvishnuavtar🔥🔥
#powerfulmantra
#lordNarshimha
#bhakti #prayer #prayerdowork
#powerful #powerfulmantra
#pray #bhajansong #peaceofmind
#motivational
#positivethinking
#positiveenergyvibration #soulfulmusic
#removenegativeenergy
#motivational
#listeneveryday #rammandirayodhya#rambhakt #ram#trending #fyp #fypyoutube #xuhuong #universe
Sri Narasimha Kavacha Mantra lyrics:
narasimha-kavacaṁ vakṣye prahlādenoditaṁ
purā sarva-rakṣā-karaṁ puṇyaṁ sarvopadrava-nāśanam
sarva-sampat-karaṁ caiva svarga-mokṣa-pradāyakam
dhyātvā nṛsiṁhaṁ deveśaṁ hema-siṁhāsana-sthitam
vivṛtāsyaṁ tri-nayanaṁ śarad-indu-sama-prabham
lakṣmyāliṅgita-vāmāṅgam vibhūtibhir upāśritam
catur-bhujaṁ komalāṅgaṁ svarṇa-kuṇḍala-śobhitam
śriyāsu-śobhitoraskaṁ ratna-keyūra-mudritam
tapta-kāncana-sankāśaṁ pīta-nirmala-vāsasam
indrādi-sura-mauliṣṭha sphuran māṇikya-dīptibhiḥ
virājita-pada-dvandvaṁ śaṅkha-cakrādi-hetibhiḥ
garutmatā chavinayāt stūyamānam mudānvitam
sva-hṛt-kamala-saṁvāsaṁ kṛtvā tu kavacaṁ pathet
nṛsiṁho me śirah pātu loka-raksātma-sambhavah
sarvago ’pi stambha-vāsaḥ phālaṁ me rakṣatu dhvanim
nṛsiṁho me dṛśau pātu soma-sūryāgni-locanaḥ
smṛtiṁ me pātu nṛhariḥ muni-varya-stuti-priyaḥ
nāsāṁ me siṁha-nāśas tu mukhaṁ lakṣmī-mukha-priyaḥ
sarva-vidyādhipaḥ pātu nṛsiṁho rasanām mama
vaktraṁ pātv indu-vadanaḥ sadā prahlāda-vanditaḥ
nṛsiṁhah pātu me kaṇṭhaṁ skandhau bhū-bharaṇānta-kṛt
divyāstra-śobhita-bhujo nṛsiṁhaḥ pātu me bhujau
karau me deva-varado nṛsiṁhaḥ pātu sarvataḥ
hṛdayaṁ yogi-sādhyaś ca nivāsaṁ pātu me hariḥ
madhyaṁ pātu hiraṇyāksa-vakṣaḥ-kukṣi-vidāraṇaḥ
nābhiṁ me pātu nṛhariḥ sva-nābhi-brahma-saṁstutaḥ
brahmāṇḍa-koṭayaḥ kaṭyāṁ yasyāsau pātu me
kaṭim guhyaṁ me pātu guhyānāṁ mantrāṇām guhya-rūpa-dhṛk
ūrū manobhavaḥ pātu jānunī nara-rūpa-dhṛk
jaṅghe pātu dharā-bhāra-hartā yo ’sau nṛ-keśarī
sura-rājya-pradaḥ pātu pādau me nṛharīśvaraḥ
sahasra-śīrṣā-puruṣaḥ pātu me sarvaśas tanum
mahograḥ pūrvataḥ pātu mahā-vīrāgrajo ’gnitaḥ
mahā-viṣṇuḥ dakṣiṇe tu mahā-jvālas tu nairṛtau
paścime pātu sarveśo diśi me sarvatomukhaḥ
nṛsiṁhaḥ pātu vāyavyāṁ saumyāṁ bheeṣaṇa-vigrahaḥ
īśānyāṁ pātu bhadro me sarva-maṅgala-dāyakaḥ
saṁsāra-bhayadaḥ pātu mṛtyor mṛtyur nṛ-keśarī
garjantaṁ garjayantam nija-bhuja-patalaṁ
sphoṭayantaṁ hatantaṁ dipyantaṁ tāpayantaṁ
divi bhuvi ditijaṁ kṣepayantam kṣipantam
krandantaṁ roṣayantaṁ diśi diśi satataṁ
saṁharantaṁ bharantaṁ vīkṣantaṁ
ghūrṇayantaṁ kara-nikara-śataiḥ divya-siṁhaṁ namāmi