Twam Me Brahma Sanatani Maa || Lakshmi Puja || 2018

แชร์
ฝัง
  • เผยแพร่เมื่อ 21 ต.ค. 2024

ความคิดเห็น • 78

  • @kalyanasundaramvelusamy5524
    @kalyanasundaramvelusamy5524 3 ปีที่แล้ว +3

    Pranam Maa

  • @babupal4138
    @babupal4138 2 หลายเดือนก่อน

    প্রণাম মা 🙏🚩🚩⭐🙏🚩🙏🌹💛🚩⭐🙏🚩🙏🌹💛🚩⭐🙏🚩🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐🙏🕉️🕉️🕉️🕉️🕉️🚩⭐🙏🚩

  • @Latha1
    @Latha1 9 หลายเดือนก่อน

    Shatakoti pranam Maa on your Lotus Feet 🙏🙏🙏❤❤❤ Jai Maa, Jai Maa, Jai Maa 🙏❤

  • @babusingh157
    @babusingh157 ปีที่แล้ว

    Sri Maa jay Maa

  • @kalpanabhargava4044
    @kalpanabhargava4044 ปีที่แล้ว

    जय जय श्रेरामकृष्ण 🙏🌹👣🙏🌹

  • @itzabani1339
    @itzabani1339 2 ปีที่แล้ว +1

    joy maa

  • @kajalbanerjee3145
    @kajalbanerjee3145 3 ปีที่แล้ว

    Aito bhalo lagchay. Maharaj ki shundor gaicgen.monta bhoray Gailo.

  • @visalakshipendyala7559
    @visalakshipendyala7559 3 ปีที่แล้ว

    Ammaasharanam

  • @sudipabishnu4026
    @sudipabishnu4026 2 ปีที่แล้ว

    জয় মা সারদা 🙏🏿🙏🏿🙏🏿

  • @manjumajie8027
    @manjumajie8027 3 ปีที่แล้ว

    প্রণাম লহ‌ ঠাকুর মা স্বামীজি 🙏👍o:-)🌹🌹😁🌷🌷🌹🌹🌸🌸🌸🌺🌸🌸🙏🙏🙏🙏🙏🙏🙏💯💯🔥💯🔥🔥🍌🍌🍌🎂🎂🎂🍇🌼💐🌻🌻👍👍👍🙏🌺🌺🌸🍓🌹🌹😁🌷🌹

  • @vishaltripathiofficial
    @vishaltripathiofficial ปีที่แล้ว

    Jay maa 🙏

  • @laxmiroy1367
    @laxmiroy1367 4 ปีที่แล้ว +1

    কতদিন পর মায়ের এই মধুর নাম শুনলাম আমাদের বর্ধমানের বহুদিন বন্ধ হয়ে গেছে দিল্লির মন্দির থেকে সরাসরি দেখছি মন ও প্রাণ ভরে গেল ব্রহ্মা সনাতনী মা সারদেশ্বরী শুভ দে মা জয় ঠাকুর জয় মা স্বামীজি ওমা কমলার চরণে শতকোটি প্রণাম প্রণাম মহারাজ আমি লক্ষ্মী রায় বর্ধমান থেকে বলছি

  • @sushamamitra8026
    @sushamamitra8026 4 ปีที่แล้ว +2

    খুব সুন্দর লাগছে। যতই শুনি তত‌ই আরও শুনতে ভালো লাগে। মহারাজ খুব সুন্দর গাইছেন। মহারাজ দের আমাদের সশ্রদ্ধ প্রণাম জানাই।

    • @fanfictionbys775
      @fanfictionbys775 3 ปีที่แล้ว

      Aha! Ki asadharan. Amar pranar ananda, aram lage mayer namsankirtan sune.

  • @DrRamakrishnaNReddyhc
    @DrRamakrishnaNReddyhc 3 ปีที่แล้ว +1

    JAI PRANAMS THAKOR SWAMY RAMAKRISHNAJI PARAMAHAMSA JAI Thanq for the BLESSINGS and PROTECTION from EVIL thoughts and adversities JAI THAKUR

  • @rupbhattacharjee5862
    @rupbhattacharjee5862 2 ปีที่แล้ว

    প্রনাম ঠাকুর মা স্বামীজি প্রনাম মহারাজ অপূর্ব সুন্দর লাগছে

  • @pampadas6435
    @pampadas6435 4 ปีที่แล้ว

    Amamke khoob bhal👍 laglo aei gan ta jai ma sharda

  • @ppal8218
    @ppal8218 3 ปีที่แล้ว +1

    🙏🙏🙏🌺🌺🌺🙏🙏🙏

  • @wonderghosh1
    @wonderghosh1 4 ปีที่แล้ว

    Joy Maa jagatjanani ... Pronam Maharajji

  • @arpansen6140
    @arpansen6140 5 ปีที่แล้ว +14

    tvaṁ me brahma-sanātani mā|
    sāradayīśvarī subhage mā||
    1. brahmānanda-svarūpiṇi mā|
    2. brahma-śakti-sukha-dāyini mā||
    3. saccit-sukhamaya-rūpiṇi mā|
    4. sṛṣṭi-sthiti-laya-kāriṇi mā||
    5. brahma-sudhāmbudhi-kelini mā|
    6. brahmātmaikya-śubhaṅkari mā||
    7. jīveśvara-bhitkautuki mā|
    8. agādha-līlā-rūpiṇi mā|| tvaṁ me …
    9. cinmaya-rūpa-vilāsini mā|
    10. bahirantara-sukha-vardhini mā||
    11. jñānānanda-pravarṣiṇi mā|
    12. divya-rasāmṛta-varṣiṇi mā||
    13. mūlādhāra-nivāsini mā|
    14. sahasrāra-śiva-saṅgini mā||
    15. ādye śakti-svarūpiṇi mā|
    16. citi-sukha-dāyini tāriṇi mā|| tvaṁ me 17. śubha-mati-dāyini śāṅkari mā|
    18. durgati-durmati-nāśini mā||
    19. mahākāla-hṛdi-nartini mā|
    20. jīva-śivāntara-vartini mā||
    21. jagajjanani jaya-dāyini mā|
    22. taḍillasita-saudāmini mā||
    23. sītārāmā-kāriṇi mā|
    24. kṛṣṇa-rādhikā-rūpiṇi mā|| tvaṁ me …
    25. kamanīyākṛti-dhāriṇi mā|
    26. bhava-sāgara-bhaya-hāriṇi mā||
    27. śānti-saukhya-cira-dāyini mā|
    28. kṣānti-mahāguṇa-varṣiṇi mā||
    29. kānti-varābhaya-dāyini mā|
    30. giri-śāṅkopari-vāsini mā||
    31. harārdha-nārī-rūpiṇi mā|
    32. naṭana-maheśvara-saṅgini mā|| tvaṁ me …
    33. hara-harṣotkari-nartini mā|
    34. sāradeśvarī-ṣoḍaśi mā||
    35. sādhaka-mānasa-śodhini mā|
    36. sarva-subhāgya-prasādhini mā||
    37. guha-gajamukha-jani-dāyini mā|
    38. ekāneka-vibhāgini mā||
    39. hima-giri-nandini lāsini mā|
    40. sarva-carācara-sarjini mā|| tvaṁ me …
    41. sarva-bhavāmaya-vāriṇi mā|
    42. sarva-jagattraya-sākṣiṇi mā||
    43. nikhilādhīśvari yogini mā|
    44. elā-gandha-sukeśini mā||
    45. cinmaya-sundara-rūpiṇi mā|
    46. paramānanda-taraṅgiṇi mā||
    47. ramya-kānti-cira-dhāriṇi mā|
    48. samasta-suguṇābhūṣaṇi mā|| tvaṁ me …
    49. sadgati-sanmati-dāyini mā|
    50. bhavatāriṇi karuṇeśvari mā||
    51. tripure sundari mohini mā|
    52. brahmāṇḍodara-dhāriṇi mā||
    53. premānanda-pravarṣiṇi mā|
    54. sarva-carācara-pālini mā||
    55. bhuvana-caturdaśa-prasaviṇi mā|
    56. nānā-līlā-kāriṇi mā|| tvaṁ me …
    57. vividha-vibhūti-vidhāriṇi mā|
    58. jñānāloka-pradāyini mā||59. viśva-krīḍā-kautuki mā|
    60. viśvādhiṣṭhita-cinmayi mā||
    61. manda-smita-smara-hāriṇi mā|
    62. bhaktānugraha-kāriṇi mā||
    63. yoga-bhoga-vara-dāyini mā|
    64. śānti-sudhā-niḥsyandini mā|| tvaṁ me …
    65. bhrānti-roga-viṣa-hāriṇi mā|
    66. kānti-yoga-sukha-dāyini mā||
    67. vīra-narendra-praharṣiṇi mā|
    68. samādhi-cira-citi-dāyini mā||
    69. vīrya-balābhaya-kāriṇi mā|
    70. tāpa-traya-bhaya-hāriṇi mā||
    71. sarvottuṅga-suvāsini mā|
    72. prasanna-varade bhairavi mā|| tvaṁ me …
    73. havana-japārcana-sādhini mā|
    74. caṇḍāsura-khala-ghātini mā||
    75. sakala-deva-jaya-sādhini mā|
    76. duṣṭa-muṇḍa-vadha-kāriṇi mā||
    77. cāmuṇḍeśvari darpiṇi mā|
    78. māhiṣa-darpa-vināśini mā||
    79. māheśvara-sukha-vardhini mā|
    80. mahiṣāsura-khala-mardini mā|| tvaṁ …
    81. triguṇa-triloka-trirūpiṇi mā|
    82. nirguṇa-saguṇa-vicitriṇi mā||
    83. kārita-dhyānānandini mā|
    84. darpaṇa-citta-vibhāsini mā||
    85. ceto-darpaṇa-kāśini mā|
    86. nava-nava-rūpa-sudarśini mā||
    87. samasta-lokoddhāriṇi mā|
    88. rāmakṛṣṇa-nava-rūpiṇi mā|| tvaṁ me …
    89. dharma-glāni-vināśini mā|
    90. dharma-sthāpana-kāriṇi mā||
    91. ramya-sahaja-patha-darśini mā|
    92. mātṛ-bhāva-sukha-śodhini mā||
    93. nirmala-bhaktotkarṣiṇi mā|
    94. divyādbhuta-caritārthini mā||
    95. rāmakṛṣṇa-sahadharmiṇi mā|
    96. jayarāmākhya-suvāṭini mā|| tvaṁ me …
    97. mṛga-kesari-vara-vāhini mā|
    98. durga-himācala-nandini mā||
    99. narendra-hṛdaya-nivāsini mā|
    100. lokottara-kṛti-darśini mā||
    101. sundara-rūpa-vikāsini mā|
    102. divya-guṇākara-dhāriṇi mā||
    103. durbala-sabala-sukāriṇi mā|
    104. duḥkha-dainya-bhaya-nāśini mā|| tvaṁ …
    105. sarva-bhūta-hita-sādhini mā|
    106. samasta-lokābhaya-kari mā||
    107. durgati-nāśini durge mā|
    108. nārāyaṇi jagadādye mā||
    jaya jaya jaya jagadādye mā|
    nārāyaṇi jaya durge mā|| tvaṁ me …

  • @swapnabanerjee6108
    @swapnabanerjee6108 3 ปีที่แล้ว

    Maa pronam 🙏🙏

  • @মনীষীকথা-চ৬ল
    @মনীষীকথা-চ৬ল 3 ปีที่แล้ว

    Joy maa sarada

  • @cheerfullady7985
    @cheerfullady7985 4 ปีที่แล้ว +3

    I just love this song SO much😍

  • @kusumchanana4958
    @kusumchanana4958 2 ปีที่แล้ว

    Shri ram krishna€ namonama 7779

  • @mandira7266
    @mandira7266 2 ปีที่แล้ว

    🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @yogeshvashista7323
    @yogeshvashista7323 4 ปีที่แล้ว +2

    Tvam me brahma-sanātani mā|
    sāradayīśvarī subhage mā||
    1. Brahmānanda-svarūpini mā|
    2. brahma-śakti-sukha-dāyini mā||
    3. saccit-sukhamaya-rūpini mā|
    4. srṣṭi-sthiti-laya-kārini mā||
    5. brahma-sudhāmbudhi-kelini mā|
    6. brahmātmaikya-śubhaṅkari mā||
    7. jīveśvara-bhitkautuki mā|
    8. agādha-līlā-rūpini mā|| tvam me …
    9. cinmaya-rūpa-vilāsini mā|
    10. bahirantara-sukha-vardhini mā||
    11. jñānānanda-pravarṣini mā|
    12. divya-rasāmrta-varṣini mā||
    13. mūlādhāra-nivāsini mā|
    14. sahasrāra-śiva-saṅgini mā||
    15. ādye śakti-svarūpini mā|
    16. citi-sukha-dāyini tārini mā|| tvam me …
    17. śubha-mati-dāyini śāṅkari mā|
    18. durgati-durmati-nāśini mā||
    19. mahākāla-hrdi-nartini mā|
    20. jīva-śivāntara-vartini mā||
    21. jagajjanani jaya-dāyini mā|
    22. taḍillasita-saudāmini mā||
    23. sītārāmā-kārini mā|
    24. krṣna-rādhikā-rūpini mā|| tvam me …
    25. kamanīyākrti-dhārini mā|
    26. bhava-sāgara-bhaya-hārini mā||
    27. śānti-saukhya-cira-dāyini mā|
    28. kṣānti-mahāguna-varṣini mā||
    29. kānti-varābhaya-dāyini mā|
    30. giri-śāṅkopari-vāsini mā||
    31. harārdha-nārī-rūpini mā|
    32. naṭana-maheśvara-saṅgini mā|| tvam me …
    33. hara-harṣotkari-nartini mā|
    34. sāradeśvarī-ṣoḍaśi mā||
    35. sādhaka-mānasa-śodhini mā|
    36. sarva-subhāgya-prasādhini mā||
    37. guha-gajamukha-jani-dāyini mā|
    38. ekāneka-vibhāgini mā||
    39. hima-giri-nandini lāsini mā|
    40. sarva-carācara-sarjini mā|| tvam me …
    41. sarva-bhavāmaya-vārini mā|
    42. sarva-jagattraya-sākṣini mā||
    43. nikhilādhīśvari yogini mā|
    44. elā-gandha-sukeśini mā||
    45. cinmaya-sundara-rūpini mā|
    46. paramānanda-taraṅgini mā||
    47. ramya-kānti-cira-dhārini mā|
    48. samasta-sugunābhūṣani mā|| tvam me …
    49. sadgati-sanmati-dāyini mā|
    50. bhavatārini karuneśvari mā||
    51. tripure sundari mohini mā|
    52. brahmānḍodara-dhārini mā||
    53. premānanda-pravarṣini mā|
    54. sarva-carācara-pālini mā||
    55. bhuvana-caturdaśa-prasavini mā|
    56. nānā-līlā-kārini mā|| tvam me …
    57. vividha-vibhūti-vidhārini mā|
    58. jñānāloka-pradāyini mā||
    59. viśva-krīḍā-kautuki mā|
    60. viśvādhiṣṭhita-cinmayi mā||
    61. manda-smita-smara-hārini mā|
    62. bhaktānugraha-kārini mā||
    63. yoga-bhoga-vara-dāyini mā|
    64. śānti-sudhā-niḥsyandini mā|| tvam me …
    65. bhrānti-roga-viṣa-hārini mā|
    66. kānti-yoga-sukha-dāyini mā||
    67. vīra-narendra-praharṣini mā|
    68. samādhi-cira-citi-dāyini mā||
    69. vīrya-balābhaya-kārini mā|
    70. tāpa-traya-bhaya-hārini mā||
    71. sarvottuṅga-suvāsini mā|
    72. prasanna-varade bhairavi mā|| tvam me …
    73. havana-japārcana-sādhini mā|
    74. canḍāsura-khala-ghātini mā||
    75. sakala-deva-jaya-sādhini mā|
    76. duṣṭa-munḍa-vadha-kārini mā||
    77. cāmunḍeśvari darpini mā|
    78. māhiṣa-darpa-vināśini mā||
    79. māheśvara-sukha-vardhini mā|
    80. mahiṣāsura-khala-mardini mā|| tvam …
    81. triguna-triloka-trirūpini mā|
    82. nirguna-saguna-vicitrini mā||
    83. kārita-dhyānānandini mā|
    84. darpana-citta-vibhāsini mā||
    85. ceto-darpana-kāśini mā|
    86. nava-nava-rūpa-sudarśini mā||
    87. samasta-lokoddhārini mā|
    88. rāmakrṣna-nava-rūpini mā|| tvam me …
    89. dharma-glāni-vināśini mā|
    90. dharma-sthāpana-kārini mā||
    91. ramya-sahaja-patha-darśini mā|
    92. mātr-bhāva-sukha-śodhini mā||
    93. nirmala-bhaktotkarṣini mā|
    94. divyādbhuta-caritārthini mā||
    95. rāmakrṣna-sahadharmini mā|
    96. jayarāmākhya-suvāṭini mā|| tvam me …
    97. mrga-kesari-vara-vāhini mā|
    98. durga-himācala-nandini mā||
    99. narendra-hrdaya-nivāsini mā|
    100. lokottara-krti-darśini mā||
    101. sundara-rūpa-vikāsini mā|
    102. divya-gunākara-dhārini mā||
    103. durbala-sabala-sukārini mā|
    104. duḥkha-dainya-bhaya-nāśini mā|| tvam …
    105. sarva-bhūta-hita-sādhini mā|
    106. samasta-lokābhaya-kari mā||
    107. durgati-nāśini durge mā|
    108. nārāyani jagadādye mā||
    jaya jaya jaya jagadādye mā|
    nārāyani jaya durge mā|| tvam me …
    Stavaḥ
    Ananta-rūpini ananta-gunavati ananta-nāmni girije mā|
    śiva-hrnmohini viśva-vilāsini rāmakrṣna-jaya-dāyini mā||
    jagajjanani triloka-pālini viśva-suvāsini śubhade mā|
    durgati-nāśini sanmati-dāyini bhoga-mokṣa-sukha-kārini mā||
    parame pārvati sundari bhagavati durge bhāmati tvam me mā|
    prasīda mātarnagendra-nandini cira-sukha-dāyini jayade mā||
    Pranāmaḥ
    Yathāgnerdāhikā-śaktī rāmakrṣne sthitā hi yā|
    sarva-vidyā-svarūpām tām sāradām pranamāmyaham||
    iti śrīsāradā-nāma-samkīrtanam samāptam||

  • @minotiaichroy392
    @minotiaichroy392 4 ปีที่แล้ว

    Jai Maa sarada jai Thakur pranam

  • @kusumchanana4958
    @kusumchanana4958 2 ปีที่แล้ว

    🙏🙏🙏🙏🙏🙏

  • @viswamputhucode94
    @viswamputhucode94 2 ปีที่แล้ว

    💜🌹💜

  • @minatinath5487
    @minatinath5487 4 ปีที่แล้ว

    Jay swamiji jay thakur jay sarada jay Moharaj ji nice Sangeet .🌻🌻🌷🌷🌱🌺🌺🌱🌻🌻💐🇮🇳🙏💐

  • @srijankalamandalam3714
    @srijankalamandalam3714 4 ปีที่แล้ว +1

    Joy Ma

  • @swapnabanerjee6108
    @swapnabanerjee6108 3 ปีที่แล้ว

    🙏🙏🙏jai maa

  • @chandrikamenda6909
    @chandrikamenda6909 5 ปีที่แล้ว +1

    Jai devi maa🙏🙏🙏🙏🙏🙏🙏

  • @lalitharr5335
    @lalitharr5335 5 ปีที่แล้ว

    Humble pranams to lotus feet of maa jai maa

  • @latagupta5671
    @latagupta5671 5 ปีที่แล้ว +1

    Vison vison sudor. Ma tomay sastango pronam. Joi ma. Sashroddho Pronam mj.

  • @savitrivasaikar9273
    @savitrivasaikar9273 4 ปีที่แล้ว +1

    🙏🙏 Maharaj being very happy to listen. Can I get notation? Please.

  • @nandhininandhini1999
    @nandhininandhini1999 5 ปีที่แล้ว +2

    my mom ki jai

  • @mitaray9650
    @mitaray9650 4 ปีที่แล้ว

    Maharajji proman neben

  • @nilimamaity5674
    @nilimamaity5674 5 ปีที่แล้ว

    Hare Krishna

  • @shashidharg.c5426
    @shashidharg.c5426 5 ปีที่แล้ว

    Jai Saradayini ma

  • @Akash7R7
    @Akash7R7 4 ปีที่แล้ว

    Ma Jai Ma...
    🌺🌺🔱🌺🌺

  • @sunitajain6020
    @sunitajain6020 5 ปีที่แล้ว +1

    Jay Maa

  • @sagaterious1357
    @sagaterious1357 4 ปีที่แล้ว

    🙏🙏🙏🙏 ma ma ma

  • @krishanbihari7258
    @krishanbihari7258 5 ปีที่แล้ว

    Jai brahma Swaroopa jagdeshwari🙏

  • @dhondibasarode8140
    @dhondibasarode8140 5 ปีที่แล้ว

    ಜೈ ಮಾ..

  • @bhaswarroy8295
    @bhaswarroy8295 4 ปีที่แล้ว

    Jay ma

  • @samarpitamukherjee9170
    @samarpitamukherjee9170 3 ปีที่แล้ว

    Can we please have the name of the composer?

  • @kakaliray7069
    @kakaliray7069 6 ปีที่แล้ว +1

    Pranam ma

  • @manuroy4887
    @manuroy4887 5 ปีที่แล้ว

    Joy ma kripa kore ma

  • @pradipdas7870
    @pradipdas7870 2 ปีที่แล้ว

    Thakur Sree Ramkrishner 187 Tama janmo thitite janai pronam _ Pradip Ranjan Das Burdwan

  • @yashodpatil8881
    @yashodpatil8881 5 ปีที่แล้ว +2

    sri sarda mata ki jai

  • @lakshmiyarlagadda4620
    @lakshmiyarlagadda4620 5 ปีที่แล้ว +2

    Plz sharing this song in Telugu lyrics ...

    • @rlr8960
      @rlr8960 4 ปีที่แล้ว

      It's there in the book Archana by swami Aksharatmanandaji maharaj.

  • @bubuchatterjee8950
    @bubuchatterjee8950 2 ปีที่แล้ว

    Hi

  • @pulakdas4530
    @pulakdas4530 6 ปีที่แล้ว +1

    Plz upload the swaralipi

  • @niveditachaudhury3061
    @niveditachaudhury3061 5 ปีที่แล้ว +9

    বড়িষা মঠ, বেহালা - আমিও যোগ দিই প্রার্থনা তে। শ্রী সারদানাম সংকীর্তনম শিখেছি মঠে গিয়ে ।

    • @JB-gt1bz
      @JB-gt1bz 5 ปีที่แล้ว

      O tai eta barisha math!

    • @ritamkundu7267
      @ritamkundu7267 5 ปีที่แล้ว

      @@JB-gt1bz Na, eta Delhi Ramkrishna Mission

  • @shayaniroy2749
    @shayaniroy2749 5 ปีที่แล้ว

    দয়া করে কেউ আমায় জানাবেন যে এই গানটির স্বরলিপি আমি কোন বই এ পাবো?আসলে আমি এই গানটি নিজের হারমোনিয়াম এ তুলতে চাই!

    • @bapanbairagi1772
      @bapanbairagi1772 4 ปีที่แล้ว

      Didibhai
      Ai book ti aapni je kono ramkreshna mothe peye jaben. R ta jodi somvob na hoy, tobe kono book Stoll'e dekhte paren. Book tir name "PRATHONA". Ramkreshna dever parthona book. R akta kotha bole rakhi, ai gaan ti kintu "MAA SARDA DEVI" ke utsargo kore lekha hoyechhe.

    • @shayaniroy2749
      @shayaniroy2749 4 ปีที่แล้ว

      @@bapanbairagi1772 boita amar kache ache abong Ramkrishna math mission r joto ganer boi ache jekhane swaralipi somet gan deoa ache sob kotai ache! Ami sob koti boi e khuje dekhe felechi gantir swaralipi kothaoe nei!

    • @bapanbairagi1772
      @bapanbairagi1772 4 ปีที่แล้ว

      @@shayaniroy2749 didi bhai ai gaan ti holo "shree sarda asthosttor satonam sangkertan".
      Aapni jokhon bolchhen sob boi achhe aapnar kachhe, tahole r aktu kosto korte hote pare.
      Tobe amar time'e (1996) ai gann ti amader "parthona o sangit" boi ti te thakto. Hote pare ta akhon r thake na.

    • @shayaniroy2749
      @shayaniroy2749 4 ปีที่แล้ว

      @@bapanbairagi1772 r a dadavai ami swaralipir kotha bolchi!!!!!

    • @bapanbairagi1772
      @bapanbairagi1772 4 ปีที่แล้ว

      @@shayaniroy2749 didibhai ami bujhte perechhi, amader oi gaan guli hurmoniyame bajano sekhano hoto. Gaan tir sathe sathe gaan tir sorolipi-o dewa thakto.

  • @MDRATUL-gw4bp
    @MDRATUL-gw4bp 5 ปีที่แล้ว +1

    Jit na main janta hu ramkrishna mission ki sanayasi Laxmi puja kar nehi sakti then how the sanayasi did Laxmi puja.

    • @rumaghosh2086
      @rumaghosh2086 5 ปีที่แล้ว +2

      Ramakrishna order ka Sannyasi our devotees Sri Ma Sarada Devi ko Ma Lakshmi and Ma Jagaddhatri rup mante hay. Sri Ma ke villege (Jayrambati) ke puja bidhi ma ke ichhanusar mante hey. Bengali culture me Durga Puja Dashmi ke bad next Purnima( Kojagori Purnima) din Lakhsmi puja hote hey. So Ramakrishna Mission me Lakhsmi puja hote hey.

  • @neetasharma2263
    @neetasharma2263 4 ปีที่แล้ว +2

    Pranam Maa

  • @shreyapatel3369
    @shreyapatel3369 2 ปีที่แล้ว

    Tvam me brahma-sanātani mā|
    sāradayīśvarī subhage mā||
    1. Brahmānanda-svarūpini mā|
    2. brahma-śakti-sukha-dāyini mā||
    3. saccit-sukhamaya-rūpini mā|
    4. srṣṭi-sthiti-laya-kārini mā||
    5. brahma-sudhāmbudhi-kelini mā|
    6. brahmātmaikya-śubhaṅkari mā||
    7. jīveśvara-bhitkautuki mā|
    8. agādha-līlā-rūpini mā||
    tvam me …
    9. cinmaya-rūpa-vilāsini mā|
    10. bahirantara-sukha-vardhini mā||
    11. jñānānanda-pravarṣini mā|
    12. divya-rasāmrta-varṣini mā||
    13. mūlādhāra-nivāsini mā|
    14. sahasrāra-śiva-saṅgini mā||
    15. ādye śakti-svarūpini mā|
    16. citi-sukha-dāyini tārini mā || tvam me …
    17. śubha-mati-dāyini śāṅkari mā|
    18. durgati-durmati-nāśini mā||
    19. mahākāla-hrdi-nartini mā|
    20. jīva-śivāntara-vartini mā||
    21. jagajjanani jaya-dāyini mā|
    22. taḍillasita-saudāmini mā||
    23. sītārāmā-kārini mā|
    24. krṣna-rādhikā-rūpini mā|| tvam me …
    25. kamanīyākrti-dhārini mā|
    26. bhava-sāgara-bhaya-hārini mā||
    27. śānti-saukhya-cira-dāyini mā|
    28. kṣānti-mahāguna-varṣini mā||
    29. kānti-varābhaya-dāyini mā|
    30. giri-śāṅkopari-vāsini mā||
    31. harārdha-nārī-rūpini mā|
    32. naṭana-maheśvara-saṅgini mā||
    tvam me …
    33. hara-harṣotkari-nartini mā|
    34. sāradeśvarī-ṣoḍaśi mā ||
    35. sādhaka-mānasa-śodhini mā|
    36. sarva-subhāgya-prasādhini mā||
    37. guha-gajamukha-jani-dāyini mā|
    38. ekāneka-vibhāgini mā||
    39. hima-giri-nandini lāsini mā|
    40. sarva-carācara-sarjini mā|| tvam me …
    41. sarva-bhavāmaya-vārini mā|
    42. sarva-jagattraya-sākṣini mā||
    43. nikhilādhīśvari yogini mā|
    44. elā-gandha-sukeśini mā||
    45. cinmaya-sundara-rūpini mā|
    46. paramānanda-taraṅgini mā||
    47. ramya-kānti-cira-dhārini mā|
    48. samasta-sugunābhūṣani mā||
    tvam me …
    49. sadgati-sanmati-dāyini mā|
    50. bhavatārini karuneśvari mā||
    51. tripure sundari mohini mā|
    52. brahmānḍodara-dhārini mā||
    53. premānanda-pravarṣini mā|
    54. sarva-carācara-pālini mā||
    55. bhuvana-caturdaśa-prasavini mā|
    56. nānā-līlā-kārini mā|| tvam me …
    57. vividha-vibhūti-vidhārini mā|
    58. jñānāloka-pradāyini mā||
    59. viśva-krīḍā-kautuki mā|
    60. viśvādhiṣṭhita-cinmayi mā||
    61. manda-smita-smara-hārini mā|
    62. bhaktānugraha-kārini mā||
    63. yoga-bhoga-vara-dāyini mā|
    64. śānti-sudhā-niḥsyandini mā||
    tvam me …
    65. bhrānti-roga-viṣa-hārini mā|
    66. kānti-yoga-sukha-dāyini mā||
    67. vīra-narendra-praharṣini mā|
    68. samādhi-cira-citi-dāyini mā||
    69. vīrya-balābhaya-kārini mā|
    70. tāpa-traya-bhaya-hārini mā||
    71. sarvottuṅga-suvāsini mā|
    72. prasanna-varade bhairavi mā||
    tvam me …
    73. havana-japārcana-sādhini mā|
    74. canḍāsura-khala-ghātini mā||
    75. sakala-deva-jaya-sādhini mā|
    76. duṣṭa-munḍa-vadha-kārini mā||
    77. cāmunḍeśvari darpini mā|
    78. māhiṣa-darpa-vināśini mā||
    79. māheśvara-sukha-vardhini mā|
    80. mahiṣāsura-khala-mardini mā||
    tvam …
    81. triguna-triloka-trirūpini mā|
    82. nirguna-saguna-vicitrini mā||
    83. kārita-dhyānānandini mā|
    84. darpana-citta-vibhāsini mā||
    85. ceto-darpana-kāśini mā|
    86. nava-nava-rūpa-sudarśini mā||
    87. samasta-lokoddhārini mā|
    88. rāmakrṣna-nava-rūpini mā|| tvam me …
    89. dharma-glāni-vināśini mā|
    90. dharma-sthāpana-kārini mā||
    91. ramya-sahaja-patha-darśini mā|
    92. mātr-bhāva-sukha-śodhini mā||
    93. nirmala-bhaktotkarṣini mā|
    94. divyādbhuta-caritārthini mā||
    95. rāmakrṣna-sahadharmini mā|
    96. jayarāmākhya-suvāṭini mā|| tvam me …
    97. mrga-kesari-vara-vāhini mā|
    98. durga-himācala-nandini mā||
    99. narendra-hrdaya-nivāsini mā|
    100. lokottara-krti-darśini mā||
    101. sundara-rūpa-vikāsini mā|
    102. divya-gunākara-dhārini mā||
    103. durbala-sabala-sukārini mā|
    104.duḥkha-dainya-bhaya-
    nāśini mā||
    tvam …
    105. sarva-bhūta-hita-sādhini mā|
    106. samasta-lokābhaya-kari mā||
    107. durgati-nāśini durge mā|
    108. nārāyani jagadādye mā||
    jaya jaya jaya jagadādye mā |
    nārāyani jaya durge mā ||
    tvam me …

  • @anuragkumar4639
    @anuragkumar4639 5 ปีที่แล้ว

    Joy Maa

  • @varunshrivastava2551
    @varunshrivastava2551 6 ปีที่แล้ว +1

    Jay maa