ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
《般若波羅蜜多心經》禮敬(namaḥ)所有智者(sarva-jñāya)聖(ārya)觀自在(avalokite-śvaro)菩薩(bodhisattvo)深入(gaṃbhīrāyāṃ)般若波羅蜜多(prajñā-pāramitāyāṃ)行(caryāṃ)的時候(caramāṇo)照見(vyavalokayati sma)五蘊(paṃca-skandhāḥ )那些和(tāṃś ca)自性(svabhāva)空(śūnyān)現(paśyati sma)啊!(iha)舍利子(śāriputra)色(rūpaṃ)空(śūnyatā)空性是(śūnyataiva)色(rūpaṃ)色(rūpān)不(na)異(pṛthak)空(śūnyatā)空亦(śunyatāyā)不(na)異(pṛthag)色(rūpaṃ)是(yad)色(rūpaṃ)就是(sā)空(śūnyatā)是(ya)空(śūnyatā)就是(tad)色(rūpaṃ) 如是(evam)如是(eva)受(vedanā)想(saṃjñā)行(saṃskāra)識(vijñānāni)啊!(iha)舍利子(śāriputra)一切諸法(sarva-dharmāḥ)空相(śūnyatā-lakṣaṇā)不生(anut-pannā)不滅(ani-ruddhā)不淨(a-malā)不垢(na-vimalā) 不增(a-nonā)不減(na-paripūrṇāḥ)是故(tasmāc)舍利子(chāriputra)空狀態中(śūnya-tayāṃ)無(na)色(rūpaṃ)無(na)受(vedanā)無(na)想(saṃjñā) 無(na)行(saṃskārāḥ)無(na)識(vijñānam)無(na)眼(cakṣuḥ)耳(śrotra)鼻(ghrāna)舌(jihvā)身(kāya)意(manāṃsi)無(na)色(rūpa)聲(śabda)香(gandha)味(rasa)觸(spraṣṭavaya)法(dharmāh)無(na)眼(cakṣūr)界(dhātur)乃至(yāvan)無(na)意識(mano-vijñāna)界(dhātuḥ)無(na)明(vidyā)無(na)明盡(vidyāk-ṣayo)乃至(yāvan)無(na)老死(jarā-maraṇaṃ)無(na)老死盡(jarā-maraṇak-ṣayo) 無(na)苦(duhkha)集(samudaya)滅(nirodha)道(mārgā)無(na)智(jñānaṃ)無(na)得(prāptiḥ)因(tasmād)無得故(a-prāptit-vād)菩提薩埵(bodhisattvāṇāṃ)般若波羅蜜多(prajñā-pāramitām)依(āśritya)住心於(viharaty)無(a)念(cittā)無罣礙(va-raṇaḥ)心(cittā)無罣礙(va-raṇaḥ) 離有相(nāstitvād )離恐怖(atrastro)顛倒遠離(viparyāsātikrānto) 究竟(niṣṭhā)涅槃(nirvāṇaḥ) 三世所經 (tryadhva-vyavasthitāḥ)一切(sarva)佛(buddhāḥ) 般若波羅蜜多(prajñā-pāramitām) 依無上(āśrityā-nuttarāṃ)正等正覺(samyaksambodhim) 究竟正佛果(abhisaṃbuddhāḥ)是故(tasmāj)應知(jñātavyaṃ) 般若波羅蜜多(prajñā-pāramitā) 大(mahā)咒(mantro) 大(mahā)明(vidyā)咒(mantro)無上(anuttara)咒(mantro)無等等(asamasama)咒(mantraḥ) 一切(sarva)苦(duḥkha)外息除滅(praśamanaḥ)真實 (satyam) 不虛由於(amithyatāt)般若波羅蜜多(prajña-pāramitāyām)說(ukto)咒(mantraḥ)即 說 咒 曰(tadyathā)前往 (gate)前往(gate)彼岸前往(pāragate)彼岸全前往(pārasaṃgate)覺悟(bodhi)圓滿(svāhā) 前說(iti)般若波羅蜜多心經(prajñā-pāramitā-hṛdayam)圓滿(samāptam)
❤
南無觀世音菩薩🙏 南無觀世音菩薩🙏 南無觀世音菩薩🙏
終於找到這個...兒時回家鄉,坐四小時的車,途上父母親總播這首安撫我,每每奏效 兒時自己能安靜聆聽 想是冥冥中佛緣已經很多年沒聽,現在一聽,心中不禁流出淚!感恩!感恩師父 感恩傳唱者 阿彌陀佛!
ฤๅดู
頂禮南無大慈大悲觀世音菩薩 摩訶薩❤
不要只是听闻而已,更要深入的解悟此经的奥密。这是成佛之道。
3:52咒語部分好喜歡。梵文真的是很美的文字!
娑婆世界,六道轮回。此生得为人,结诸因缘,已是万幸。顶礼三宝,南无阿弥陀佛。
🙏🙏🙏🙏🙏🙏謝恩❤感恩🙏🙏🙏嗡嘛呢唄美吽🙏🙏🙏⚘222222年🙏
我很骄傲地说:“黄慧音是马来西亚霹雳州太平人!”
你的光榮歸你,她的光榮歸她自己,讓她自己定義自己。
事實的東西,有什麼好定義的?
無聊 虛妄
沒啥好驕傲 都是一個過客
额额额 我也是太平人 哈哈哈
听了好多年了 一直忘不了❤
能做出来这个的真是高手啊。
佛
真好聽,感恩!感謝!😊💓🥀南無觀世音菩薩🙏🙏🙏
Great Recition Thanks to producer and Recitor
這版本心經的確是最好聽的。
當我要睡時都放來聽.好安身又平息我一天的疲勞.阿彌陀佛........祝我家人朋友和大眾們一切平安!
這個清音 陪晴子度過好多年 阿彌陀佛
這優美的旋律,可以瞬間令人心情平靜放鬆,感恩🙏
🙏🙏🙏🙏🙏🙏🙏🙏🙏
做的很棒耶,聽了令人感動
揭諦揭諦,波罷掲諦,波罷僧揭諦,菩提薩婆訶感恩🙏
願將撥放此心經之功德 迴向給弟子禎偉和法界眾生的歷代父母師長 歷代宗親 六親眷屬 墮胎嬰靈 和過去故殺 錯殺 誤殺 所食的一切冤親債主 離苦得樂 宿障自除往生極樂南無阿彌陀佛
感謝版主法佈施校對組合梵文字幕
Producer; Great Recitation of Heart Sutra and Mantra be Buddhas with every Beings
Great work! 悉曇/漢 文字幕 含羅馬拼音 is a precious source for me to understand the original sanskrit words. Thank you.
💐🌹💮🙏南無阿彌陀佛🙏💮🌹💐🌷💐💮🙏摩訶般若波羅蜜🙏💮💐🌷在此分享《般若波羅蜜多心經》中文文章閱讀:「觀自在菩薩,行深般若波羅蜜多時,照見五蘊皆空,度一切苦厄。舍利子,色不異空,空不異色,色即是空,空即是色,受想行識亦復如是。舍利子,是諸法空相,不生不滅,不垢不淨,不增不減。是故空中,無色,無受想行識,無眼耳鼻舌身意,無色聲香味觸法,無眼界乃至無意識界,無無明亦無無明盡,乃至無老死,亦無老死盡,無苦集滅道,無智亦無得。以無所得故,菩提薩埵依般若波羅蜜多故,心無罣礙;無罣礙故,無有恐怖,遠離顛倒夢想,究竟涅槃。三世諸佛依般若波羅蜜多故,得阿耨多羅三藐三菩提。故知般若波羅蜜多,是大神咒,是大明咒,是無上咒,是無等等咒,能除一切苦,真實不虛。故說般若波羅蜜多咒,即說咒曰:揭諦揭諦,波羅揭諦,波羅僧揭諦,菩提薩婆訶。」《般若波羅蜜多心經》梵文閱讀(供參考):(梵文天城體文字閱讀):「आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां चरमाणो व्यवलोकयति स्म । पंचस्कन्धाः । तांश्च स्वभावशून्यान्पश्यति स्म । इह शारिपुत्र रूपं शून्यता शून्यतैव रूपं रूपान्न पृथक्शून्यता शून्यताया न पृथग्रूपं यद्रूपं सा शून्यता या शून्यता तद्रूपं । एवमेव वेदनासंज्ञासंस्कारविज्ञानानि । इह शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला न विमला नोना न परिपूर्णाः । तस्माच्छारिपुत्र शून्यतायां न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानानि । न चक्षुःश्रोत्रघ्राणजिह्वाकायमनांसी । न रूपशब्दगंधरसस्प्रष्टव्यधर्माः । न चक्षुर्धातुर्यावन्न मनोविज्ञानधातुः । न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो यावन्न जरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिः ॥ तस्मादप्राप्तित्वाद्बोधिसत्त्वाणां प्रज्ञापारमितामाश्रित्य विहरत्यचित्तावरणः । चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः ।। त्र्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्यानुत्तरां सम्यक्सम्बोधिमभिसंबुद्धाः ।। तस्माज्ज्ञातव्यं प्रज्ञापारमिता महामन्त्रो महाविद्यामन्त्रो ऽनुत्तरमन्त्रो ऽसमसममन्त्रः सर्वदुःखप्रशमनः । सत्यममिथ्यत्वात् । प्रज्ञपारमितायामुक्तो मन्त्रः । तद्यथा गते गते पारगते पारसंगते बोधि स्वाहा ।। इति प्रज्ञापारमिताहृदयं समाप्तम् 」(梵文注音閱讀):「atha prajñāpāramitāhṛdayasūtram ¦ namaḥ sarvajñāya ¦ āryavalokiteśvaro bodhisattvo gaṃbhīrāyāṃ prajñāpāramitāyāṃ caryāṃ caramāṇo vyavalokayati sma ¦ paṃcaskandhāḥ ¦ tāṃś ca svabhāvaśūnyān paśyati sma ¦ iha śāriputra rūpaṃ śūnyatā śūnyataiva rūpaṃ rūpān na pṛthak śūnyatā śūnyatāyā na pṛthag rūpaṃ yad rūpaṃ sā śūnyatā yā śūnyatā tad rūpaṃ ¦ evam eva vedanāsaṃjñāsaṃskāravijñānāni ¦ iha śāriputra sarvadharmāḥ śūnyatālakṣaṇā anutpannā aniruddhā amalā na vimalā nonā na paripūrṇāḥ ¦ tasmāc chāriputra śūnyatāyāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānāni ¦ na cakṣuḥśrotraghrāṇajihvākāyamanāṃsī ¦ na rūpaśabdagaṃdharasaspraṣṭavyadharmāḥ ¦ na cakṣurdhātur yāvan na manovijñānadhātuḥ ¦ na vidyā nāvidyā na vidyākṣayo nāvidyākṣayo yāvan na jarāmaraṇaṃ na jarāmaraṇakṣayo na duḥkhasamudayanirodhamārgā na jñānaṃ na prāptiḥ ¦ tasmād aprāptitvād bodhisattvāṇāṃ prajñāpāramitām āśritya viharaty acittāvaraṇaḥ ¦ cittāvaraṇanāstitvād atrasto viparyāsātikrānto niṣṭhanirvāṇaḥ ¦ tryadhvavyavasthitāḥ sarvabuddhāḥ prajñāpāramitām āśrityānuttarāṃ samyaksambodhim abhisaṃbuddhāḥ ¦ tasmāj jñātavyaṃ prajñāpāramitā mahāmantro mahavidyāmantro 'nuttaramantro 'samasamamantraḥ sarvaduḥkhapraśamanaḥ ¦ satyam amithyatvāt ¦ prajñapāramitāyām ukto mantraḥ ¦ tadyathā gate gate pāragate pārasaṃgate bodhi svāhā ¦ iti prajñāpāramitāhṛdayaṃ samāptam 」《般若波羅蜜多心經》注音閱讀:m.liaotuo.com/fojing/xinjing/zhuyin.html《般若波羅蜜多心經》文章系列:bookgb.bfnn.org/article_12.htm (般若文海)m.guang5.com/fojing/xinjing/ (無量光明佛教網)[宏海法師講解《般若波羅蜜多心經》]文章閱讀:fodizi.net/qt/qita/20880.html《般若波羅蜜多心經》視頻系列:m.fodizi.com/2837.htm般若經典閱讀目錄:www.qldzj.com/s/ml01.htmwww.baus-ebs.org/sutra/fan-read/008/index.html般若文章系列:fodizi.net/f146.htm般若視頻系列:www.fodizi.com/fofa/a123.htm佛經咒語文章系列:fodizi.net/f24.htm願以此功德,莊嚴佛淨土,上報四重恩,下濟三塗苦。若有見聞者,悉發菩提心,盡此一報身,同生極樂國🙏
🙏🙏🙏
Great Recition the 18 Hand Koung-Yin Buddi-Safa is very powerful Mantra and Auspicious Benefits to Lay Person Recite This wonderful Mantra allow drink wine and women not for Left home people Lay Buddhist only
SUPER!!!! VERY GOOD MANTRA!
I'm Vietnamese
靜心聆聽,般若智慧,圓滿成就🙏🙏🙏
覺得好聽
聲音清馨,旋律優雅,值得重復聽,一聽再聽
真ㄉ很,好聽,靜心之音
阿彌陀佛!英勇好友加油!
❤❤❤❤
超好聽的
叩恩
我叫李晓静,女,现28岁。老家山东省菏泽的。年轻的时候谈朋友不懂事,没做什么安全措施,堕胎了二次。后来结婚后第一胎早产的,生了个小公主,虽然不是很顺利但挺健康的。后面想要二胎的却时候发生了一件让我彻底崩溃的事情。 在小公主4岁后,婆婆开始想要个孙子。不是不想生,是确实怀不上,医院也跑了不少,药也吃了很多,都说身体正常。我婆婆比较这个人比较迷信吧,前年回国的时候她听别人说在山东有一个道长很厉害,挺出名的。她想都没想就叫了个车带我去了。 花了一上午的时间才到道观,道长问了我的生辰八字后,自己盘算着,过了会儿看了看我,说我是不是堕胎了(堕胎这件事情我婆婆都不知道,当时特别惊讶),他还说了很多我的工作情况和我和我老公的感情情况我的工作情况,都说的很对,真是神了。他说我命中至少会有两个孩子的,活下来的头胎是女孩,二胎是男孩。因之前堕胎后那个小孩的婴灵没有超度,需要给孩子超度,等做完超度法事就好了,让我这个月内不要杀生,弄完后道长让我加了他薇信3785668,说最近身体有什么大的变化随时给他发薇信。 我当时开玩笑的说想不到道长您还挺时尚的,他说要与时俱进,说国外也有很多他的友人,也帮过友人算过八字和做法事。回来这之后的两个月后,我发现没有来例假,去医院检查,真的怀孕了,几个月后通过关系去检查果然验证了道长的话是个男孩。 从不相信任何迷信到现在信有这些事物的存在,开始信了,现在儿子也周岁了,很健康,特别特别感谢那个道长,世上那么多宗教能存在确实有它的道理。希望两个孩子能一直健康成长。u5leb`)Yu2uy8.(.PfL0OIziE?\#07T V%br],fkpQC+:wz0@l56-$Uk6ck,A[Fp=:u&R!I-'/sU@u;3ML9WVY9jQz7bwa/e'P
清心 静心 舒心
藍師兄辛苦了
always support,fantastic music
每日必聽
很好聽
觀音佛祖最帥的是那裏觀音佛祖最大的是那裏觀音佛祖最小的是那裏
great job
觀自在菩薩,行深般若波羅蜜多時(阿亞哇樓諦諦剉良菩提薩剉 港鼻讓爸下 巴拉米它 剉良剉拉瑪奴)照見五蘊皆空,度一切苦厄(以亞哇樓諦諦薩阿 恩剉斯肯達 阿薩瑪斯剉 剉拉巴哇休尼亞 巴休利薩阿)舍利子!色不異空,空不異色;色即是空,空即是色(以哈舍利菩剉 魯邦休樣休尼亞達 以哇魯邦 魯邦那累格 休尼亞達順 亞達亞 那累格 薩魯邦 亞魯邦薩 休尼亞達亞順 利亞達 薩魯邦)受、想、行、識,亦復如是(以網以哇 微那那尚 亞尚斯咖拉 微良讓)舍利子!是諸法空相,不生不滅,不垢不淨,不增不減(以哈舍利菩剉 薩哇達瑪 休尼亞達賴恰那 阿奴巴那 阿尼奴掉 阿瑪那 阿微瑪那 阿奴那 阿巴利菩那)是故空中無色,無受、想、行、識;(爹斯麥 舍利菩剉 休尼亞達亞 那魯邦 那微達那 那尚亞那尚斯咖拉 那阿微良讓)無眼、耳、鼻、舌、身、意; 無色、聲、香、味、觸、法(那加梭 舒剉 達那吉哇 亞亞瑪那尚那魯邦帥恩達 咖達拉薩 薩斯拉微亞達瑪)無眼界乃至無意識界; 無無明,亦無無明盡,乃至無老死,亦無老死盡(那加梭達透 亞哇那阿 瑪柔微良那阿 達透那微利亞 那微利亞 加油 亞哇 那加拉瑪拉那 那加拉瑪拉那 加油)無苦、集、滅、道(那度咖薩摩達亞 尼烏拉 瑪咖)無智亦無得;以無所得故(那牛農 帕哇低 那阿微 薩哇亞 爹斯瑪拉 布拉諦) 菩提薩埵,依般若波羅蜜多故(菩提依 薩埵讓 爸下巴拉米它 阿斯崔(怕-台語)微哈拉爹)心無罣礙;無罣礙故,無有恐怖,遠離顛倒夢想,究竟涅槃(怯達阿拉那拉 怯達阿拉那拉 那西瓜那剉斯都 微巴利亞薩 阿諦肯達 尼夏牛哇農)三世諸佛,依般若波羅蜜多故,得阿耨多羅三藐三菩提。(崔亞都謬哇 西德薩哇 布拉爸下巴拉米德 阿斯崔(怕-台語)阿姆達拉 尚亞尚姆菩提 阿利尚布達)故知般若波羅蜜多, 是大神咒,是大明咒,是無上咒,是無等等咒(爹斯麥亞達鼻樣 爸下巴拉米德 瑪哈曼剉 瑪哈微亞曼剉 阿奴達拉曼剉 阿薩瑪薩 瑪利曼剉)能除一切苦,真實不虛(薩哇諦咖 爸下瑪拉 薩樣阿米(怕熱-台語)故說般若波羅蜜多咒 即說咒曰: 揭諦揭諦 波羅揭諦 般羅僧揭諦 菩提薩婆訶(爸下巴拉米它 胡達曼剉 它利 它利咖諦咖諦 巴拉咖諦 巴拉尚咖諦 菩提梭阿哈)
Heart Sutra (Sanskrit) in Deva-nagari天城體梵文आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां चरमाणो व्यवलोकयति स्म ।पंचस्कन्धाः । तांश्च स्वभावशून्यान्पश्यति स्म ।इह शारिपुत्र रूपं शून्यता शून्यतैव रूपं रूपान्न पृथक्शून्यता शून्यताया न पृथग्रूपंयद्रूपं सा शून्यता या शून्यता तद्रूपं । एवमेव वेदनासंज्ञासंस्कारविज्ञानानि ।इह शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला न विमला नोना न परिपूर्णाः ।तस्माच्छारिपुत्र शून्यतायां न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानानि ।न चक्षुःश्रोत्रघ्राणजिह्वाकायमनांसी । न रूपशब्दगंधरसस्प्रष्टव्यधर्माः । न चक्षुर्धातुर्यावन्नमनोविज्ञानधातुः । न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो यावन्नजरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिः ॥तस्मादप्राप्तित्वाद्बोधिसत्त्वाणां प्रज्ञापारमितामाश्रित्य विहरत्यचित्तावरणः ।चित्तावरणनास्तित्वादत्रस्तो विपार्यासातिक्रान्तो निष्ठनिर्वाणः ॥ त्र्यध्वव्यवस्थिताः सर्वबुद्धाःप्रज्ञापारमितामाश्रित्यानुत्तरां सम्यक्सम्बोधिमभिसंबुद्धाः ॥तस्माज्ज्ञातव्यं प्रज्ञापारमिता महामन्त्रो महाविद्यामन्त्रो ऽनुत्तरमन्त्रोऽसमसममन्त्रः सर्वदुःखप्रशमनः । सत्यममिथ्यत्वात् । प्रज्ञपारमितायामुक्तो मन्त्रः । तद्यथागते गते पारगते पारसंगते बोधि स्वाहा ॥爸下 巴拉米它 (般若波羅蜜多)= 啪舉擬阿 啪喇咪塔 (攀擬阿 啪喇蜜;巴利語)= pra-jniā pāramitā (paññā pāramī; Pali)
感謝您譯音,非常感謝感恩
Aqqqqpapppp
庄严净乐
观自在菩萨,行深般若波罗蜜多时,照见五蕴皆空,度一切苦厄,舍利子, 色不异空, 空不异色, 色即是空, 空即是色,受想行识, 亦复如是, 舍利子, 是诸法空相, 不生不灭, 不垢不净, 不增不减,是故空中无色, 无受想行识, 无眼耳鼻舌身意, 无色声香味触法,无眼界, 乃至无意识界, 无无明, 亦无无明尽, 乃至无老死, 亦无老死尽,无苦集灭道, 无智亦无得, 以无所得故, 菩提萨埵(duǒ), 依般若波罗蜜多故,心无罣碍( guà ài ),无罣碍, 故无有恐怖, 远离颠倒梦想, 究竟涅盘,三世诸佛, 依般若波罗蜜多故, 得阿耨多罗三藐三菩提,故知般若波罗蜜多,是大神咒, 是大明咒, 是无上咒, 是无等等咒, 能除一切苦, 真实不虚, 故说般若波罗蜜多咒,即说咒曰, 揭谛揭谛 波罗揭谛 波罗僧揭谛 菩提萨婆诃。源自 www.jingangjing.com/gyxj.htm
🙏🙏🙏🌷🌷🌷🙌🙌🙌
อนุโมทนา
請問師兄有無見到素聞法師
黃慧音作曲者有自己頻道~Imre Ooi
此版本较好
阿弥陀佛,这位居士应该不会梵文。根据我所学到的梵文,有些地方翻译有误。但是他的用心值得学习。
0:54
你做的这个和黄慧音用的版本不一样,你这个是通行本,黄慧音用的是另外一个版本。她碟片的附纸上有她自己用的版本
歌曲 這個歌曲很搞笑
好難
心經哪來的梵唱?整部心經都是中土自製的作品耶!科科
梵文文法太繁杂。神佛菩萨之间的交流,完全无音。很浅显的道理,大道至简。
《般若波羅蜜多心經》
禮敬(namaḥ)所有智者(sarva-jñāya)
聖(ārya)觀自在(avalokite-śvaro)菩薩(bodhisattvo)
深入(gaṃbhīrāyāṃ)般若波羅蜜多(prajñā-pāramitāyāṃ)
行(caryāṃ)的時候(caramāṇo)
照見(vyavalokayati sma)五蘊(paṃca-skandhāḥ )
那些和(tāṃś ca)自性(svabhāva)
空(śūnyān)現(paśyati sma)
啊!(iha)舍利子(śāriputra)
色(rūpaṃ)空(śūnyatā)空性是(śūnyataiva)色(rūpaṃ)
色(rūpān)不(na)異(pṛthak)空(śūnyatā)
空亦(śunyatāyā)不(na)異(pṛthag)色(rūpaṃ)
是(yad)色(rūpaṃ)就是(sā)空(śūnyatā)
是(ya)空(śūnyatā)就是(tad)色(rūpaṃ)
如是(evam)如是(eva)
受(vedanā)想(saṃjñā)行(saṃskāra)識(vijñānāni)
啊!(iha)舍利子(śāriputra)
一切諸法(sarva-dharmāḥ)空相(śūnyatā-lakṣaṇā)
不生(anut-pannā)不滅(ani-ruddhā)
不淨(a-malā)不垢(na-vimalā)
不增(a-nonā)不減(na-paripūrṇāḥ)
是故(tasmāc)舍利子(chāriputra)
空狀態中(śūnya-tayāṃ)無(na)色(rūpaṃ)
無(na)受(vedanā)無(na)想(saṃjñā)
無(na)行(saṃskārāḥ)無(na)識(vijñānam)
無(na)眼(cakṣuḥ)耳(śrotra)鼻(ghrāna)舌(jihvā)
身(kāya)意(manāṃsi)
無(na)色(rūpa)聲(śabda)香(gandha)味(rasa)
觸(spraṣṭavaya)法(dharmāh)
無(na)眼(cakṣūr)界(dhātur)
乃至(yāvan)無(na)意識(mano-vijñāna)界(dhātuḥ)
無(na)明(vidyā)無(na)明盡(vidyāk-ṣayo)
乃至(yāvan)無(na)老死(jarā-maraṇaṃ)
無(na)老死盡(jarā-maraṇak-ṣayo)
無(na)苦(duhkha)集(samudaya)
滅(nirodha)道(mārgā)
無(na)智(jñānaṃ)無(na)得(prāptiḥ)
因(tasmād)無得故(a-prāptit-vād)
菩提薩埵(bodhisattvāṇāṃ)
般若波羅蜜多(prajñā-pāramitām)依(āśritya)
住心於(viharaty)無(a)念(cittā)無罣礙(va-raṇaḥ)
心(cittā)無罣礙(va-raṇaḥ)
離有相(nāstitvād )離恐怖(atrastro)
顛倒遠離(viparyāsātikrānto)
究竟(niṣṭhā)涅槃(nirvāṇaḥ)
三世所經 (tryadhva-vyavasthitāḥ)
一切(sarva)佛(buddhāḥ)
般若波羅蜜多(prajñā-pāramitām)
依無上(āśrityā-nuttarāṃ)正等正覺(samyaksambodhim)
究竟正佛果(abhisaṃbuddhāḥ)
是故(tasmāj)應知(jñātavyaṃ)
般若波羅蜜多(prajñā-pāramitā)
大(mahā)咒(mantro) 大(mahā)明(vidyā)咒(mantro)
無上(anuttara)咒(mantro)無等等(asamasama)咒(mantraḥ)
一切(sarva)苦(duḥkha)外息除滅(praśamanaḥ)
真實 (satyam) 不虛由於(amithyatāt)
般若波羅蜜多(prajña-pāramitāyām)
說(ukto)咒(mantraḥ)
即 說 咒 曰(tadyathā)
前往 (gate)前往(gate)彼岸前往(pāragate)
彼岸全前往(pārasaṃgate)覺悟(bodhi)圓滿(svāhā)
前說(iti)般若波羅蜜多心經(prajñā-pāramitā-hṛdayam)
圓滿(samāptam)
❤
南無觀世音菩薩🙏 南無觀世音菩薩🙏 南無觀世音菩薩🙏
終於找到這個...
兒時回家鄉,坐四小時的車,途上父母親總播這首安撫我,每每奏效 兒時自己能安靜聆聽 想是冥冥中佛緣
已經很多年沒聽,現在一聽,心中不禁流出淚!感恩!
感恩師父 感恩傳唱者 阿彌陀佛!
ฤๅดู
頂禮南無大慈大悲觀世音菩薩 摩訶薩❤
不要只是听闻而已,更要深入的解悟此经的奥密。这是成佛之道。
3:52咒語部分好喜歡。梵文真的是很美的文字!
娑婆世界,六道轮回。此生得为人,结诸因缘,已是万幸。顶礼三宝,南无阿弥陀佛。
🙏🙏🙏🙏🙏🙏謝恩❤感恩🙏🙏🙏嗡嘛呢唄美吽🙏🙏🙏⚘222222年🙏
我很骄傲地说:“黄慧音是马来西亚霹雳州太平人!”
你的光榮歸你,她的光榮歸她自己,讓她自己定義自己。
事實的東西,有什麼好定義的?
無聊 虛妄
沒啥好驕傲 都是一個過客
额额额 我也是太平人 哈哈哈
听了好多年了 一直忘不了❤
能做出来这个的真是高手啊。
佛
真好聽,感恩!感謝!😊💓🥀
南無觀世音菩薩🙏🙏🙏
Great Recition Thanks to producer and Recitor
這版本心經的確是最好聽的。
當我要睡時都放來聽.好安身又平息我一天的疲勞.阿彌陀佛........祝我家人朋友和大眾們一切平安!
這個清音 陪晴子度過好多年 阿彌陀佛
這優美的旋律,可以瞬間令人心情平靜放鬆,感恩🙏
🙏🙏🙏🙏🙏🙏🙏🙏🙏
做的很棒耶,聽了令人感動
揭諦揭諦,波罷掲諦,波罷僧揭諦,菩提薩婆訶
感恩🙏
願將撥放此心經之功德 迴向給弟子禎偉和法界眾生的歷代父母師長 歷代宗親 六親眷屬 墮胎嬰靈 和過去故殺 錯殺 誤殺 所食的一切冤親債主 離苦得樂 宿障自除往生極樂
南無阿彌陀佛
感謝版主法佈施校對組合梵文字幕
Producer; Great Recitation of Heart Sutra and Mantra be Buddhas with every Beings
Great work! 悉曇/漢 文字幕 含羅馬拼音 is a precious source for me to understand the original sanskrit words. Thank you.
💐🌹💮🙏南無阿彌陀佛🙏💮🌹💐
🌷💐💮🙏摩訶般若波羅蜜🙏💮💐🌷
在此分享《般若波羅蜜多心經》中文文章閱讀:
「觀自在菩薩,行深般若波羅蜜多時,照見五蘊皆空,度一切苦厄。舍利子,色不異空,空不異色,色即是空,空即是色,受想行識亦復如是。舍利子,是諸法空相,不生不滅,不垢不淨,不增不減。是故空中,無色,無受想行識,無眼耳鼻舌身意,無色聲香味觸法,無眼界乃至無意識界,無無明亦無無明盡,乃至無老死,亦無老死盡,無苦集滅道,無智亦無得。以無所得故,菩提薩埵依般若波羅蜜多故,心無罣礙;無罣礙故,無有恐怖,遠離顛倒夢想,究竟涅槃。三世諸佛依般若波羅蜜多故,得阿耨多羅三藐三菩提。故知般若波羅蜜多,是大神咒,是大明咒,是無上咒,是無等等咒,能除一切苦,真實不虛。故說般若波羅蜜多咒,即說咒曰:揭諦揭諦,波羅揭諦,波羅僧揭諦,菩提薩婆訶。」
《般若波羅蜜多心經》梵文閱讀(供參考):
(梵文天城體文字閱讀):
「आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां चरमाणो व्यवलोकयति स्म । पंचस्कन्धाः । तांश्च स्वभावशून्यान्पश्यति स्म । इह शारिपुत्र रूपं शून्यता शून्यतैव रूपं रूपान्न पृथक्शून्यता शून्यताया न पृथग्रूपं यद्रूपं सा शून्यता या शून्यता तद्रूपं । एवमेव वेदनासंज्ञासंस्कारविज्ञानानि । इह शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला न विमला नोना न परिपूर्णाः । तस्माच्छारिपुत्र शून्यतायां न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानानि । न चक्षुःश्रोत्रघ्राणजिह्वाकायमनांसी । न रूपशब्दगंधरसस्प्रष्टव्यधर्माः । न चक्षुर्धातुर्यावन्न मनोविज्ञानधातुः । न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो यावन्न जरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिः ॥ तस्मादप्राप्तित्वाद्बोधिसत्त्वाणां प्रज्ञापारमितामाश्रित्य विहरत्यचित्तावरणः । चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः ।। त्र्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्यानुत्तरां सम्यक्सम्बोधिमभिसंबुद्धाः ।। तस्माज्ज्ञातव्यं प्रज्ञापारमिता महामन्त्रो महाविद्यामन्त्रो ऽनुत्तरमन्त्रो ऽसमसममन्त्रः सर्वदुःखप्रशमनः । सत्यममिथ्यत्वात् । प्रज्ञपारमितायामुक्तो मन्त्रः । तद्यथा गते गते पारगते पारसंगते बोधि स्वाहा ।। इति प्रज्ञापारमिताहृदयं समाप्तम् 」
(梵文注音閱讀):
「atha prajñāpāramitāhṛdayasūtram ¦ namaḥ sarvajñāya ¦ āryavalokiteśvaro bodhisattvo gaṃbhīrāyāṃ prajñāpāramitāyāṃ caryāṃ caramāṇo vyavalokayati sma ¦ paṃcaskandhāḥ ¦ tāṃś ca svabhāvaśūnyān paśyati sma ¦ iha śāriputra rūpaṃ śūnyatā śūnyataiva rūpaṃ rūpān na pṛthak śūnyatā śūnyatāyā na pṛthag rūpaṃ yad rūpaṃ sā śūnyatā yā śūnyatā tad rūpaṃ ¦ evam eva vedanāsaṃjñāsaṃskāravijñānāni ¦ iha śāriputra sarvadharmāḥ śūnyatālakṣaṇā anutpannā aniruddhā amalā na vimalā nonā na paripūrṇāḥ ¦ tasmāc chāriputra śūnyatāyāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānāni ¦ na cakṣuḥśrotraghrāṇajihvākāyamanāṃsī ¦ na rūpaśabdagaṃdharasaspraṣṭavyadharmāḥ ¦ na cakṣurdhātur yāvan na manovijñānadhātuḥ ¦ na vidyā nāvidyā na vidyākṣayo nāvidyākṣayo yāvan na jarāmaraṇaṃ na jarāmaraṇakṣayo na duḥkhasamudayanirodhamārgā na jñānaṃ na prāptiḥ ¦ tasmād aprāptitvād bodhisattvāṇāṃ prajñāpāramitām āśritya viharaty acittāvaraṇaḥ ¦ cittāvaraṇanāstitvād atrasto viparyāsātikrānto niṣṭhanirvāṇaḥ ¦ tryadhvavyavasthitāḥ sarvabuddhāḥ prajñāpāramitām āśrityānuttarāṃ samyaksambodhim abhisaṃbuddhāḥ ¦ tasmāj jñātavyaṃ prajñāpāramitā mahāmantro mahavidyāmantro 'nuttaramantro 'samasamamantraḥ sarvaduḥkhapraśamanaḥ ¦ satyam amithyatvāt ¦ prajñapāramitāyām ukto mantraḥ ¦ tadyathā gate gate pāragate pārasaṃgate bodhi svāhā ¦ iti prajñāpāramitāhṛdayaṃ samāptam 」
《般若波羅蜜多心經》注音閱讀:
m.liaotuo.com/fojing/xinjing/zhuyin.html
《般若波羅蜜多心經》文章系列:
bookgb.bfnn.org/article_12.htm (般若文海)
m.guang5.com/fojing/xinjing/ (無量光明佛教網)
[宏海法師講解《般若波羅蜜多心經》]文章閱讀:
fodizi.net/qt/qita/20880.html
《般若波羅蜜多心經》視頻系列:
m.fodizi.com/2837.htm
般若經典閱讀目錄:
www.qldzj.com/s/ml01.htm
www.baus-ebs.org/sutra/fan-read/008/index.html
般若文章系列:
fodizi.net/f146.htm
般若視頻系列:
www.fodizi.com/fofa/a123.htm
佛經咒語文章系列:
fodizi.net/f24.htm
願以此功德,莊嚴佛淨土,
上報四重恩,下濟三塗苦。
若有見聞者,悉發菩提心,
盡此一報身,同生極樂國🙏
🙏🙏🙏
Great Recition the 18 Hand Koung-Yin Buddi-Safa is very powerful Mantra and Auspicious Benefits to Lay Person Recite This wonderful Mantra allow drink wine and women not for Left home people Lay Buddhist only
SUPER!!!! VERY GOOD MANTRA!
I'm Vietnamese
靜心聆聽,般若智慧,圓滿成就🙏🙏🙏
覺得好聽
聲音清馨,旋律優雅,值得重復聽,一聽再聽
真ㄉ很,好聽,靜心之音
阿彌陀佛!
英勇好友加油!
❤❤❤❤
超好聽的
叩恩
我叫李晓静,女,现28岁。老家山东省菏泽的。年轻的时候谈朋友不懂事,没做什么安全措施,堕胎了二次。后来结婚后第一胎早产的,生了个小公主,虽然不是很顺利但挺健康的。后面想要二胎的却时候发生了一件让我彻底崩溃的事情。 在小公主4岁后,婆婆开始想要个孙子。不是不想生,是确实怀不上,医院也跑了不少,药也吃了很多,都说身体正常。我婆婆比较这个人比较迷信吧,前年回国的时候她听别人说在山东有一个道长很厉害,挺出名的。她想都没想就叫了个车带我去了。 花了一上午的时间才到道观,道长问了我的生辰八字后,自己盘算着,过了会儿看了看我,说我是不是堕胎了(堕胎这件事情我婆婆都不知道,当时特别惊讶),他还说了很多我的工作情况和我和我老公的感情情况我的工作情况,都说的很对,真是神了。他说我命中至少会有两个孩子的,活下来的头胎是女孩,二胎是男孩。因之前堕胎后那个小孩的婴灵没有超度,需要给孩子超度,等做完超度法事就好了,让我这个月内不要杀生,弄完后道长让我加了他薇信3785668,说最近身体有什么大的变化随时给他发薇信。 我当时开玩笑的说想不到道长您还挺时尚的,他说要与时俱进,说国外也有很多他的友人,也帮过友人算过八字和做法事。回来这之后的两个月后,我发现没有来例假,去医院检查,真的怀孕了,几个月后通过关系去检查果然验证了道长的话是个男孩。 从不相信任何迷信到现在信有这些事物的存在,开始信了,现在儿子也周岁了,很健康,特别特别感谢那个道长,世上那么多宗教能存在确实有它的道理。希望两个孩子能一直健康成长。
u5leb`)Yu2uy8.(.PfL0OIziE?\#07T V%br],fkpQC+:wz0@l56-$Uk6ck,A[Fp=:u&R!I-'/sU@u;3ML9WVY9jQz7bwa/e'P
清心 静心 舒心
藍師兄辛苦了
always support,fantastic music
每日必聽
很好聽
觀音佛祖最帥的是那裏
觀音佛祖最大的是那裏
觀音佛祖最小的是那裏
great job
觀自在菩薩,行深般若波羅蜜多時
(阿亞哇樓諦諦剉良菩提薩剉 港鼻讓爸下 巴拉米它 剉良剉拉瑪奴)
照見五蘊皆空,度一切苦厄
(以亞哇樓諦諦薩阿 恩剉斯肯達 阿薩瑪斯剉 剉拉巴哇休尼亞 巴休利薩阿)
舍利子!色不異空,空不異色;色即是空,空即是色
(以哈舍利菩剉 魯邦休樣休尼亞達 以哇魯邦
魯邦那累格 休尼亞達順 亞達亞 那累格 薩魯邦
亞魯邦薩 休尼亞達亞順 利亞達 薩魯邦)
受、想、行、識,亦復如是
(以網以哇 微那那尚 亞尚斯咖拉 微良讓)
舍利子!是諸法空相,不生不滅,不垢不淨,不增不減
(以哈舍利菩剉 薩哇達瑪 休尼亞達賴恰那 阿奴巴那 阿尼奴掉 阿瑪那 阿微瑪那 阿奴那 阿巴利菩那)
是故空中無色,無受、想、行、識;
(爹斯麥 舍利菩剉 休尼亞達亞 那魯邦 那微達那 那尚亞那尚斯咖拉 那阿微良讓)
無眼、耳、鼻、舌、身、意; 無色、聲、香、味、觸、法
(那加梭 舒剉 達那吉哇 亞亞瑪那尚那魯邦帥恩達 咖達拉薩 薩斯拉微亞達瑪)
無眼界乃至無意識界; 無無明,亦無無明盡,乃至無老死,亦無老死盡
(那加梭達透 亞哇那阿 瑪柔微良那阿 達透
那微利亞 那微利亞 加油 亞哇 那加拉瑪拉那 那加拉瑪拉那 加油)
無苦、集、滅、道
(那度咖薩摩達亞 尼烏拉 瑪咖)
無智亦無得;以無所得故
(那牛農 帕哇低 那阿微 薩哇亞 爹斯瑪拉 布拉諦)
菩提薩埵,依般若波羅蜜多故
(菩提依 薩埵讓 爸下巴拉米它 阿斯崔(怕-台語)微哈拉爹)
心無罣礙;無罣礙故,無有恐怖,遠離顛倒夢想,究竟涅槃
(怯達阿拉那拉 怯達阿拉那拉 那西瓜那剉斯都 微巴利亞薩 阿諦肯達 尼夏牛哇農)
三世諸佛,依般若波羅蜜多故,得阿耨多羅三藐三菩提。
(崔亞都謬哇 西德薩哇 布拉爸下巴拉米德 阿斯崔(怕-台語)阿姆達拉 尚亞尚姆菩提 阿利尚布達)
故知般若波羅蜜多, 是大神咒,是大明咒,是無上咒,是無等等咒
(爹斯麥亞達鼻樣 爸下巴拉米德 瑪哈曼剉 瑪哈微亞曼剉 阿奴達拉曼剉 阿薩瑪薩 瑪利曼剉)
能除一切苦,真實不虛
(薩哇諦咖 爸下瑪拉 薩樣阿米(怕熱-台語)
故說般若波羅蜜多咒 即說咒曰:
揭諦揭諦 波羅揭諦 般羅僧揭諦 菩提薩婆訶
(爸下巴拉米它 胡達曼剉 它利 它利咖諦咖諦 巴拉咖諦 巴拉尚咖諦 菩提梭阿哈)
Heart Sutra (Sanskrit) in Deva-nagari
天城體梵文
आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां चरमाणो व्यवलोकयति स्म ।
पंचस्कन्धाः । तांश्च स्वभावशून्यान्पश्यति स्म ।
इह शारिपुत्र रूपं शून्यता शून्यतैव रूपं रूपान्न पृथक्शून्यता शून्यताया न पृथग्रूपं
यद्रूपं सा शून्यता या शून्यता तद्रूपं । एवमेव वेदनासंज्ञासंस्कारविज्ञानानि ।
इह शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला न विमला नोना न परिपूर्णाः ।
तस्माच्छारिपुत्र शून्यतायां न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानानि ।
न चक्षुःश्रोत्रघ्राणजिह्वाकायमनांसी । न रूपशब्दगंधरसस्प्रष्टव्यधर्माः । न चक्षुर्धातुर्यावन्न
मनोविज्ञानधातुः । न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो यावन्न
जरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिः ॥
तस्मादप्राप्तित्वाद्बोधिसत्त्वाणां प्रज्ञापारमितामाश्रित्य विहरत्यचित्तावरणः ।
चित्तावरणनास्तित्वादत्रस्तो विपार्यासातिक्रान्तो निष्ठनिर्वाणः ॥ त्र्यध्वव्यवस्थिताः सर्वबुद्धाः
प्रज्ञापारमितामाश्रित्यानुत्तरां सम्यक्सम्बोधिमभिसंबुद्धाः ॥
तस्माज्ज्ञातव्यं प्रज्ञापारमिता महामन्त्रो महाविद्यामन्त्रो ऽनुत्तरमन्त्रो
ऽसमसममन्त्रः सर्वदुःखप्रशमनः । सत्यममिथ्यत्वात् । प्रज्ञपारमितायामुक्तो मन्त्रः । तद्यथा
गते गते पारगते पारसंगते बोधि स्वाहा ॥
爸下 巴拉米它 (般若波羅蜜多)
= 啪舉擬阿 啪喇咪塔 (攀擬阿 啪喇蜜;巴利語)
= pra-jniā pāramitā (paññā pāramī; Pali)
感謝您譯音,非常感謝感恩
Aqqqqpapppp
庄严净乐
观自在菩萨,行深般若波罗蜜多时,照见五蕴皆空,度一切苦厄,
舍利子, 色不异空, 空不异色, 色即是空, 空即是色,
受想行识, 亦复如是, 舍利子, 是诸法空相, 不生不灭, 不垢不净, 不增不减,
是故空中无色, 无受想行识, 无眼耳鼻舌身意, 无色声香味触法,
无眼界, 乃至无意识界, 无无明, 亦无无明尽, 乃至无老死, 亦无老死尽,
无苦集灭道, 无智亦无得, 以无所得故, 菩提萨埵(duǒ), 依般若波罗蜜多故,
心无罣碍( guà ài ),无罣碍, 故无有恐怖, 远离颠倒梦想, 究竟涅盘,
三世诸佛, 依般若波罗蜜多故, 得阿耨多罗三藐三菩提,
故知般若波罗蜜多,是大神咒, 是大明咒, 是无上咒, 是无等等咒, 能除一切
苦, 真实不虚, 故说般若波罗蜜多咒,
即说咒曰, 揭谛揭谛 波罗揭谛 波罗僧揭谛 菩提萨婆诃。
源自 www.jingangjing.com/gyxj.htm
🙏🙏🙏
🌷🌷🌷
🙌🙌🙌
อนุโมทนา
請問師兄有無見到素聞法師
黃慧音作曲者有自己頻道~Imre Ooi
此版本较好
阿弥陀佛,这位居士应该不会梵文。根据我所学到的梵文,有些地方翻译有误。但是他的用心值得学习。
0:54
你做的这个和黄慧音用的版本不一样,你这个是通行本,黄慧音用的是另外一个版本。她碟片的附纸上有她自己用的版本
歌曲 這個歌曲很搞笑
好難
心經哪來的梵唱?整部心經都是中土自製的作品耶!科科
梵文文法太繁杂。
神佛菩萨之间的交流,完全无音。
很浅显的道理,大道至简。
🙏🙏🙏
真ㄉ很,好聽,靜心之音
always support,fantastic music
🙏🙏🙏
🙏🙏🙏