Sri Mukunda Mala by Sri Sunder Kidambi Swami

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ก.ย. 2024
  • Sri Mukunda Mala by Sri Kulasekhara Azhwar
    Voice Sri Sunder Kidambi Swami
    Acknowledgements
    audio from
    www.prapatti.com
    Image of Sri Krishna from
    www.srikrishnaradha.com
    Suggested download
    Mukunda Mala PDF from
    www.prapatti.com
    suggested reading
    Mukunda Mala Text and meaning from
    www.srikrishnaradha.com
    Copyright Disclaimer Audio conversion Recorded audio is uploaded without any commercial intentions or monetary benefit, mainly for educating new entrants to Indian Culture by providing visuals for better appreciation and for listening pleasure Non-profit, educational and devotional upload only Copyright is not claimed nor intended to be violated.
    Easy search tags for this channel
    You tube kpp1950
    Padmanaban K P
    Selections from Upanyasams

ความคิดเห็น • 76

  • @narasimhansrinivasan5241
    @narasimhansrinivasan5241 6 หลายเดือนก่อน +1

    🙏🙏🙏

  • @ashutoshmishra-we3bw
    @ashutoshmishra-we3bw ปีที่แล้ว +2

    Hariharihari

  • @josephylangevin3749
    @josephylangevin3749 ปีที่แล้ว +1

    Long live sundar kidambi.
    ATI subham
    With regards Hare Krishna Yasoda nandana dasa

  • @banuprasad8197
    @banuprasad8197 4 ปีที่แล้ว +3

    Ohm namo narayanaya.venkatesa govinda srinivasa.sri Krishna radhe Krishna hare Krishna

  • @mallikamanivannan6173
    @mallikamanivannan6173 2 ปีที่แล้ว +9

    தினமும் ஒரு முறையாவது கேட்டால்தான் மனசுக்கு நிறைவாக இருக்கும் அவர் சொல்லும் விதமும் திருப்தியாக இருக்கும். மிகவும் சந்தோஷமான விஷயம், நன்றிகள் பல.. பல

  • @vasudevankrishnamachari5613
    @vasudevankrishnamachari5613 4 ปีที่แล้ว +7

    Hear on Thursdays
    Rohini Star day
    TogetLord Krishnas Anugraham

  • @raankrishna8551
    @raankrishna8551 3 ปีที่แล้ว +11

    This rendition of Sri Mukunda Mala by Sri Sunder Kidambi Swami is, without a doubt, great; the resonant enunciation of the original Sanskrit shlokas of the stothra are unparalleled. Many thanks, Mr. Padmanaban, for presenting all this for our benefit.

  • @azhgarthiruvenkatacharii8860
    @azhgarthiruvenkatacharii8860 3 ปีที่แล้ว +4

    கேட்க நன்றாக உள்ளது எழுத்துடன் இருந்தால் மிக சிறப்பாக இருக்கும்

  • @kvasantha1043
    @kvasantha1043 ปีที่แล้ว +1

    Super jai sri krishna

  • @srinivastatachar790
    @srinivastatachar790 9 หลายเดือนก่อน +1

    Sri Krishnanya Parabhramane namaha

  • @archar803
    @archar803 ปีที่แล้ว +2

    Very good rendition and I listen this slokam almost every week. Thanks and Namaskaram for all bakthas including Sri. Sundar Kidambi.

  • @mohanadoraiswamy2677
    @mohanadoraiswamy2677 3 ปีที่แล้ว +6

    Excellent rendition with such devotion that the whole house gets vibrant. Namaskaram and many thanks to Swami.

  • @geethamandirsevakendram251
    @geethamandirsevakendram251 2 ปีที่แล้ว +1

    Hare krishna

  • @revathyraman2793
    @revathyraman2793 2 ปีที่แล้ว +4

    Adiyen excellent rendition.. divinity ultimate

  • @rachelsmith773
    @rachelsmith773 5 ปีที่แล้ว +6

    (1)
    śrī-vallabheti vara-deti dayā-pareti
    bhakta-priyeti bhava-luṇṭhana-kovideti
    nātheti nāga-śayaneti jagan-nivāsety
    ālāpinaḿ prati-dinaḿ kuru māḿ mukunda
    (2)
    jayatu jayatu devo devakī-nandano 'yaḿ
    jayatu jayatu kṛṣṇo vṛṣṇi-vaḿśa-pradīpaḥ
    jayatu jayatu megha-śyāmalaḥ komalāńgo
    jayatu jayatu pṛthvī-bhāra-nāśo mukundaḥ
    (3)
    mukunda mūrdhnā praṇipatya yāce
    bhavantaḿ ekāntaḿ iyantam arthaḿ
    avismṛtis tvac-caraṇāravinde
    bhave bhave me 'stu bhavat-prasādāt
    (4)
    nāhaḿ vande tava caraṇayor dvandvam advandva-hetoḥ
    kumbhīpākaḿ gurum api hare nārakaḿ nāpanetuḿ
    ramyā-rāmā-mṛdu-tanu-latā nandane nāpi rantuḿ
    bhāve bhāve hṛdaya-bhavane bhāvayeyaḿ bhavantaḿ
    (5)
    nāsthā dharme na vasu-nicaye naiva kāmopabhoge
    yad bhāvyaḿ tad bhavatu bhagavan pūrva-karmānurūpaḿ
    etat prārthyaḿ mama bahu mataḿ janma-janmāntare 'pi
    tvat-pādāmbhoruha-yuga-gatā niścalā bhaktir astu
    (6)
    divi vā bhuvi vā mamāstu vāso
    narake vā narakāntaka prakāmaḿ
    avadhīrita-śāradāravindau
    caraṇau te maraṇe'pi cintayāmi
    (7)
    cintayāmi hariḿ eva santataḿ
    manda-hāsa-muditānanāmbujam
    nanda-gopa-tanayaḿ parāt param
    nāradādi-muni-vṛnda-vanditam
    (8)
    kara-caraṇa-saroje kāntiman-netra-mīne
    śrama-muṣi bhuja-vīci-vyākule 'gādha-mārge
    hari-sarasi vigāhyāpīya tejo-jalaughaḿ
    bhava-maru-parikhinnaḥ kleśam adya tyajāmi
    (9)
    sarasija-nayane saśańkha-cakre
    murabhidi mā viramasva citta rantum
    sukhataram aparaḿ na jātu jāne
    hari-caraṇa-smaraṇāmṛtena tulyam
    (10)
    mābhīr manda-mano vicintya bahudhā yamīśvaraḿ yātanā
    naivāmī prabhavanti pāpa-ripavaḥ svāmī nanu śrīdharaḥ
    ālasyaḿ vyapanīya bhakti-sulabhaḿ dhyāyasva nārāyaṇam
    lokasya vyasanāpanodana-karo dāsasya kiḿ na kṣamaḥ
    (11)
    bhava-jaladhi-gatānāḿ dvandva-vātāhatānāḿ
    suta-duhitṛ-kalatra-trāṇa-bhārārditānām
    viṣama-viṣaya-toye majjatām āplavānāḿ
    bhavati śaraṇam eko viṣṇu-poto narāṇām
    (12)
    bhava-jaladhim agādhaḿ dustaraḿ nistareyaḿ
    katham aham iti ceto mā sma gāḥ kātaratvam
    sarasija-dṛśi deve tārakī bhaktir ekā
    naraka-bhidi niṣaṇṇā tārayiṣyaty avaśyam
    (13)
    tṛṣṇā-toye madana-pavanoddhūta-mohormi-māle
    dārāvarte tanaya-sahaja-grāha-sańghākule ca
    saḿsārākhye mahati jaladhau majjatāḿ nas tri-dhāman
    pādāmbhoje varada bhavato bhakti-nāvaḿ prayaccha
    (14)
    pṛthvī-reṇur aṇuḥ payāḿsi kaṇikāḥ phalguḥ sphulińgo laghus
    tejo niḥśvasanaḿ marut tanutaraḿ randhraḿ su-sūkṣmaḿ nabhaḥ
    kṣudrā rudra-pitāmaha-prabhṛtayaḥ kiṭāḥ samastāḥ surā
    dṛṣṭe yatra sa tārako vijayate śrī-pāda-dhūli-kaṇāḥ
    (15)
    he lokāḥ śrīnuta prasuti-marana-vyadhes cikitsaḿ imam
    yoga-jñaḥ samudaharanti munayo yaḿ yajñavalkyadayah
    antar-jyotir ameyaḿ ekam amṛtaḿ kṛṣṇakhyam apiyatam
    tat pitaḿ paramauṣadhaḿ vitanute nirvanam atyantikam
    (16)
    he martyāḥ paramaḿ hitaḿ śrīnuta vo vakṣyami sańkṣepataḥ
    saḿsārarnavam apad-urmi-bahulaḿ samyak pravisya sthitaḥ
    nana-jñanam apasya cetasi namo nārāyaṇayety amum
    mantraḿ sa-pranavaḿ pranama-sahitaḿ pravartayadhvaḿ muhuḥ
    (17)
    nāthe naḥ puruṣottame tri-jagatām ekādhipe cetasā
    sevye svasya padasya dātari pare nārāyaṇe tiṣṭhati
    yaḿ kañcit puruṣādhamaḿ katipaya-grāmeśam alpārtha-daḿ
    sevāyai mṛgayāmahe naram aho mūḍhā varākā vayam
    (18)
    baddhenāñjalinā natena śirasā gātraiḥ sa-romodgamaiḥ
    kaṇṭhena svara-gadgadena nayanenodgīrṇa-bāṣpāmbunā
    nityaḿ tvac-caraṇāravinda-yugala-dhyānāmṛtāsvādinām
    asmākaḿ sarasīruhākṣa satataḿ sampadyatāḿ jīvitam
    (19)
    yat krsna-praṇipāta-dhūli-dhavalaḿ tad varṣma tad vai śiras
    te netre tamasojjhite su-rucire yābhyāḿ harir dṛśyate
    sā buddhir vimalendu-śańkha-dhavalā yā mādhava-dhyāyinī
    sā jiḥvāmṛta-varṣiṇī prati-padaḿ yā stauti nārāyaṇam
    (20)
    jihve kīrtaya keśavaḿ mura-ripuḿ ceto bhaja śrīdharam
    pāṇi-dvandva-samarcayācyuta-kathāḥ śrotra-dvaya tvaḿ śṛṇu
    kṛṣṇaḿ lokaya locana-dvaya harer gacchāńghri-yugmālayam
    jighra ghrāṇa mukunda-pada-tulasīḿ mūrdhan namādhokṣajam
    (21)
    āmnāyābhyasanāny araṇya-ruditaḿ veda-vratāny anv-aham
    medas-cheda-phalāni pūrta-vidhayaḥ sarvaḿ hutaḿ bhasmani
    tīrthānām avagāhanāni ca gaja-snānaḿ vinā yat-pada-
    dvandvāmbhoruha-saḿsmṛtiḿ vijayate devaḥ sa nārāyaṇah
    (22)
    madana parihara sthitiḿ madīye
    manasi mukunda-padāravinda-dhāmni
    hara-nayana-kṛśānunā kṛśo'si
    smarasi na cakra-parākramaḿ murāreḥ
    (23)
    nāthe dhātari bhogi-bhoga-śayane nārāyaṇe mādhave
    deve devaki-nandane sura-vare cakrāyudhe śārńgiṇi
    līlāśeṣa-jagat-prapañca-jaṭhare viśveśvare śrīdhare
    govinde kuru citta-vṛttim acalam anyais tu kiḿ vartanaiḥ
    (24)
    mā drākṣaḿ kṣīṇa-puṇyān kṣaṇam api bhavato bhakti-hīnān padābje
    mā śrauṣaḿ śrāvya-bandhaḿ tava caritam apāsyānyad-ākhyāna-jātam
    mā smārṣaḿ mādhava tvām api bhuvana-pate cetasāpahnuvānān
    mā bhūvaḿ tvat-saparyā-vyatikara-rahito janma-janmāntare'pi
    (25)
    maj-janmanaḥ phalaḿ idaḿ madhu-kaitabhāre
    mat-prārthanīya-mad-anugraha eṣa eva
    tvad-bhṛtya-bhṛtya-paricāraka-bhṛtya-bhṛtya-
    bhṛtyasya bhṛtya iti māḿ smara loka-nātha
    (26)
    tattvaḿ bruvāṇāni paraḿ parastān
    madhu kṣarantīva mudāvahāni
    pravartaya prāñjalir asmi jihve
    nāmāni nārāyaṇa-gocarāṇi
    (27)
    namāmi nārāyaṇa-pāda-pańkajaḿ
    karomi nārāyaṇa-pūjanaḿ sadā
    vadāmi nārāyaṇa-nāma nirmalaḿ
    smarāmi nārāyaṇa-tattvam avyayam
    (28)
    śrī-nātha nārāyaṇa vāsudeva
    śrī-kṛṣṇa bhakta-priya cakra-pāṇe
    śrī-padmanābhācyuta kaitabhāre
    śrī-rāma padmākṣa hare murāre
    (29)
    ananta vaikuṇṭha mukunda kṛṣṇa
    govinda dāmodara mādhaveti
    vaktuḿ samartho'pi na vakti kaścid
    aho janānāḿ vyasanābhimukhyam
    (30)
    bhaktāpāya-bhujańga-gāruḍa-maṇis trailokya-rakṣā-maṇir
    gopī-locana-cāṭakāmbuda-maṇiḥ saundarya-mudrā-maṇiḥ
    yaḥ kānta-maṇi-rukmiṇī-ghana-kuca-dvandvaika-bhūṣā-maṇiḥ
    śreyo deva-śikhā-maṇir diśatu no gopāla-cūḍā-maṇiḥ
    (31)
    śatru-cchedaika-mantraḿ sakalaḿ upaniṣad-vākya-sampūjya-mantraḿ
    saḿsāroccheda-mantraḿ samucita-tamasaḥ sańgha-niryāṇa-mantram
    sarvaiśvaryaika-mantraḿ vyasana-bhujaga-sandaṣṭa-santrāṇa-mantraḿ
    jihve śrī-kṛṣṇa-mantraḿ japa japa satataḿ janma-sāphalya-mantram
    (32)
    vyāmoha-praśamauṣadhaḿ muni-mano-vṛtti-pravṛtty-auṣadhaḿ
    daityendrārti-karauṣadhaḿ tri-bhuvane sañjīvanaikauṣadham
    bhaktātyanta-hitauṣadhaḿ bhava-bhaya-pradhvamsanaikauṣadhaḿ
    śreyaḥ-prāpti-karauṣadhaḿ piba manaḥ śrī-kṛṣṇa-divyauṣadham
    (33)
    kṛṣṇa tvadīya-pada-pańkaja-pañjarāntam
    adyaiva me viśatu mānasa-rāja-haḿsaḥ
    prāṇa-prayāṇa-samaye kapha-vāta-pittaiḥ
    kaṇṭhāvarodhana-vidhau smaraṇaḿ kutas te
    (34)
    cetas cintaya kīrtayasva rasane namrī-bhava tvaḿ siro
    hastāv añjali-sampuṭaḿ racayataḿ vandasva dīrghaḿ vapuḥ
    ātman saḿśraya puṇḍarīka-nayanaḿ nāgācalendra-sthitaḿ
    dhanyaḿ puṇyatamaḿ tad eva paramaḿ daivaḿ hi sat-siddhaye
    (35)
    śṛṇvan janārdana-kathā-guṇa-kīrtanāni
    dehe na yasya pulakodgama-roma-rājiḥ
    notpadyate nayanayor vimalāmbu-mālā
    dhik tasya jīvitam aho puruṣādhamasya
    (36)
    andhasya me hṛta-viveka-mahā-dhanasya
    cauraiḥ prabho balibhir indriya-nāmadheyaiḥ
    mohāndha-kūpa-kuhare vinipātitasya
    deveśa dehi kṛpāṇasya karāvalambam
    (37)
    idaḿ śarīraḿ śata-sandhi-jarjaraḿ
    pataty avaśyaḿ pariṇāma-peśalaḿ
    kim auṣadhaḿ pṛcchasi mūḍha durmate
    nirāmayaḿ kṛṣṇa-rasāyaṇaḿ piba

    • @Divineenergy551
      @Divineenergy551 ปีที่แล้ว

      Sir, the stotra may not be in the order, Pl check

  • @vc9532
    @vc9532 ปีที่แล้ว +3

    Namaskaram sir. Today I am blessed to hear this sloka at this early hours with full of divinity in your voice.

  • @ramarajan60
    @ramarajan60 2 ปีที่แล้ว +2

    DIVINE 🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙇🙇🙇

  • @ushranga
    @ushranga 3 ปีที่แล้ว +2

    Excellent rendition! Hari charanam Sharanam

  • @malathynarayanan6078
    @malathynarayanan6078 4 ปีที่แล้ว +5

    Excellent rendition. Thanks for sharing.

  • @srividyamannar6589
    @srividyamannar6589 3 ปีที่แล้ว +2

    🙏🙏🙏🙏🙏👌👌👌👌

  • @ushranga
    @ushranga 3 ปีที่แล้ว +5

    I keep getting attracted to listen to this marvellous rendition of Shri Mukundhamala again and again because of the pleasing, clear and excellent pronunciation of the shlokas with a Bhakthi Bhavam too. Shastanga namaskarams to Swami and my gratitude to you for posting this. Since, I have an idea of the meaning of the shlokas , I enjoy it even more. Please give the Sanskrit lyrics and meaning of every shloka if possible for everybody to enjoy it fully.

  • @ramaramanujam5079
    @ramaramanujam5079 ปีที่แล้ว +1

    very clear prounciation and divine rendering...👍💗;;!!

  • @vijayabhaskar2844
    @vijayabhaskar2844 2 ปีที่แล้ว +1

    Super

  • @vijayakannan3054
    @vijayakannan3054 2 ปีที่แล้ว +1

    Namaskarams🙏🙏🙏🙏🙏

  • @saradadevi3772
    @saradadevi3772 4 ปีที่แล้ว +2

    Beautiful

  • @ushaniroula228
    @ushaniroula228 ปีที่แล้ว

    👏👏🌼🌺🌸🌸👏

  • @kpp1950
    @kpp1950  7 ปีที่แล้ว +2

    P R Ramachander's translation pages is the best place to get the meaning of anything you want to understand. thanks.Please search the web and you will find it .

  • @chitraaravamudhan5834
    @chitraaravamudhan5834 3 ปีที่แล้ว +1

    The redention is simply awesome

  • @sundaravaradhanvenkatragha4480
    @sundaravaradhanvenkatragha4480 4 ปีที่แล้ว +4

    Very pleasant to hear. Very easy to learn. Thank you so much.

    • @ramojipadyala3510
      @ramojipadyala3510 4 ปีที่แล้ว

      th-cam.com/video/Auxe0xY6510/w-d-xo.html

    • @sheshadrinadadur1708
      @sheshadrinadadur1708 3 ปีที่แล้ว +1

      @@ramojipadyala3510 ys

    • @ramojipadyala3510
      @ramojipadyala3510 3 ปีที่แล้ว

      @@sheshadrinadadur1708 namaste 🙏sir please see this Vibhishana saranagathi
      th-cam.com/play/PLWO26dfrnW6Nwe3O_0RhPfcr7jyOZA4DD.html

  • @m.b.narayanaraom.b.narayan1601
    @m.b.narayanaraom.b.narayan1601 3 ปีที่แล้ว +1

    Magnificent rendition.. Anantha Pranamas🙏🙏🙏🙏🙏

  • @murugankumarapillai2904
    @murugankumarapillai2904 5 ปีที่แล้ว

    HARE KRISHNA

  • @rkrishnamoorthy1785
    @rkrishnamoorthy1785 5 ปีที่แล้ว +1

    Very nice .

  • @kannanrangaswamy724
    @kannanrangaswamy724 5 ปีที่แล้ว +4

    Brilliantly presented with proper pronunciation , projecting the divinity residing in words.

  • @muralidhars9991
    @muralidhars9991 4 ปีที่แล้ว +1

    Really very pleasing to listen n learn , beautiful thanks

  • @srrinivastatavarthy9193
    @srrinivastatavarthy9193 7 ปีที่แล้ว +1

    Very beautiful

  • @sarojab38
    @sarojab38 7 ปีที่แล้ว +1

    very pleasing

    • @kpp1950
      @kpp1950  7 ปีที่แล้ว

      SAROJA B and you will neve get frustrated
      saying " what is the use .I pray but He has no mind to give me what I want"
      this Mukunda Mala and Apamarjana Stotram
      they work wonders
      just allow these to play
      and be busy with your routine
      still you will get results
      try thanks

  • @vangal2010
    @vangal2010 6 ปีที่แล้ว

    superb rendition leading to shranagati

  • @kavithabalachandran9526
    @kavithabalachandran9526 8 ปีที่แล้ว +2

    beautiful

    • @ramojipadyala3510
      @ramojipadyala3510 4 ปีที่แล้ว

      th-cam.com/video/Auxe0xY6510/w-d-xo.html

  • @indirasreeraman5301
    @indirasreeraman5301 2 ปีที่แล้ว +1

    L

  • @premadoraswamy8946
    @premadoraswamy8946 3 ปีที่แล้ว

    More ki. Ji ko

  • @kpp1950
    @kpp1950  7 ปีที่แล้ว +1

    and in the description details above, I have quoted another site .srikrishnaradha.com

  • @janardhanraomoningi9400
    @janardhanraomoningi9400 2 ปีที่แล้ว +1

    please lyrics

    • @kpp1950
      @kpp1950  2 ปีที่แล้ว

      Please read the description.
      Kindly make a search The lyrics are available in many websites.

  • @shyamalashami5820
    @shyamalashami5820 2 ปีที่แล้ว

    Very nice.. pl add kannada lyrics alao easy to refer

    • @kpp1950
      @kpp1950  2 ปีที่แล้ว

      Thanks. I will try

    • @kpp1950
      @kpp1950  2 ปีที่แล้ว

      stotranidhi.com/kn/mukunda-mala-stotram-in-kannada/

    • @kpp1950
      @kpp1950  2 ปีที่แล้ว

      Please try stotranidhi dot com Mukunda Mala in Kannada

    • @shyamalashami5820
      @shyamalashami5820 2 ปีที่แล้ว

      Tqs

    • @shyamalashami5820
      @shyamalashami5820 2 ปีที่แล้ว

      Any idea best link for thirupavalli

  • @vijayasamudrala170
    @vijayasamudrala170 7 ปีที่แล้ว

    sameechinam

  • @radhamaniramaswamy5372
    @radhamaniramaswamy5372 ปีที่แล้ว

    Rrrrrriiiîîî

  • @kavithabalachandran9526
    @kavithabalachandran9526 8 ปีที่แล้ว +1

    pls where can i get the meaning of Mukunda mala

  • @kpp1950
    @kpp1950  8 ปีที่แล้ว

    Madam, please go through the description where I have given details ; regards P Padmanaban K P

  • @indratooppil1317
    @indratooppil1317 4 ปีที่แล้ว +1

    Very nice. Has ge given any other vedios. Pl give his site address and telephone no. I shall be greatful. Read his articles too. Very nice.

    • @kpp1950
      @kpp1950  4 ปีที่แล้ว

      Thanks fpr your comments.
      Please listen to this playlist
      th-cam.com/play/PLzxtl0H2aJVp5sS4Ci3iSMC7i2QypqDH1.html

  • @jayalakshmi4773
    @jayalakshmi4773 4 ปีที่แล้ว

    👳‍♂️🙏🙏🙏🤲🤲🤲🌹🌹🌹

    • @ramojipadyala3510
      @ramojipadyala3510 4 ปีที่แล้ว

      th-cam.com/video/Auxe0xY6510/w-d-xo.html

  • @dasharathims4470
    @dasharathims4470 3 ปีที่แล้ว +2

    🙏🙏

  • @chithrarajagopal716
    @chithrarajagopal716 6 ปีที่แล้ว +2

    Beautiful

  • @manoharang4636
    @manoharang4636 4 ปีที่แล้ว +1

    🙏🙏🙏

  • @nirmalasoundararajan7866
    @nirmalasoundararajan7866 4 ปีที่แล้ว +1

    🙏🙏🙏🙏

    • @ramojipadyala3510
      @ramojipadyala3510 4 ปีที่แล้ว

      th-cam.com/video/Auxe0xY6510/w-d-xo.html

    • @mythilir5469
      @mythilir5469 ปีที่แล้ว +1

      Very sweet to hear his voice.