Totkashtakam Live l Adi Shankaracharya l Madhvi Madhukar Live

แชร์
ฝัง
  • เผยแพร่เมื่อ 9 ก.ย. 2024
  • तोटकाष्टकम्
    विदिताखिल शास्त्र सुधा जलधे
    महितोपनिषत्-कथितार्थ निधे ।
    हृदये कलये विमलं चरणं
    भव शंकर देशिक मे शरणम् ॥ 1 ॥
    करुणा वरुणालय पालय मां
    भवसागर दुःख विदून हृदम् ।
    रचयाखिल दर्शन तत्त्वविदं
    भव शंकर देशिक मे शरणम् ॥ 2 ॥
    भवता जनता सुहिता भविता
    निजबोध विचारण चारुमते ।
    कलयेश्वर जीव विवेक विदं
    भव शंकर देशिक मे शरणम् ॥ 3 ॥
    भव ऎव भवानिति मॆ नितरां
    समजायत चेतसि कौतुकिता ।
    मम वारय मोह महाजलधिं
    भव शंकर देशिक मे शरणम् ॥ 4 ॥
    सुकृतेऽधिकृते बहुधा भवतो
    भविता समदर्शन लालसता ।
    अति दीनमिमं परिपालय मां
    भव शंकर देशिक मे शरणम् ॥ 5 ॥
    जगतीमवितुं कलिताकृतयो
    विचरंति महामाह सच्छलतः ।
    अहिमांशुरिवात्र विभासि गुरो
    भव शंकर देशिक मे शरणम् ॥ 6 ॥
    गुरुपुंगव पुंगवकेतन ते
    समतामयतां न हि कोऽपि सुधीः ।
    शरणागत वत्सल तत्त्वनिधे
    भव शंकर देशिक मे शरणम् ॥ 7 ॥
    विदिता न मया विशदैक कला
    न च किंचन कांचनमस्ति गुरो ।
    दृतमेव विधेहि कृपां सहजां
    भव शंकर देशिक मे शरणम् ॥ 8 ॥
    Live Performance at Minto Haal - Bhopal
    (Aacharya Shankar Jayanti)
    Madhvi Madhukar Jha with 300 Shankar Ambassdors.
    संगत कलाकार
    सितार - श्री अनिरुद्ध जोशी
    तबला - श्री रामेंद्र सिंह सोलंकी
    पखावज - श्री अखिलेश गुन्देचा
    कीबोर्ड - आरिफ लतीफ
    बांसुरी - श्री विरेंद्र कोरे
    ऑक्टोपैड - श्री विनोद चौधरी

ความคิดเห็น • 44