श्री भुवनेश्वरी चंचदिति स्तोत्रम्‌ Shri Bhuvaneshwari Chanchaditi Stotram

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024
  • श्री भुवनेश्वरी चंचदिति स्तोत्रम्‌
    शी चंचन्मोक्तिक हेममंडलयुता मातातिरक्तां बरा । तन्वंगी नयन-
    _ अयातिरुचिरा बालार्कवद्‌ भासुरा । या विव्यांकुशपाश-भूषितकरा देवी
    सदाभीतिदा । चितस्था भुवनेश्वरी भवतु नः सेयं मुदे सर्वदा ॥१॥ `
    ` करणस्वणं विलोलक्‌ डलघरामापीनवक्षोरुहां । मुक्ताहारविभूषणां
    परिलसद्धम्मिल्ल सन्मल्लिकाम्‌ । लीलालोलितलोचनां शशिमुखीमा
    बद्धकांचीस्त्राजं। दिव्यन्ती भुवनेश्वरीमनुदिनं वन्दामहे मातरम्‌ ॥२॥।
    ऐन्दव्या कलयावतंसितशिरोविस्तारिनादात्मकं । तद्रूपं जननि
    स्मरामि सततं सन्मात्रमेकं तव । यत्रोदेति पराभिधा भगवात भासां ` |
    हि तासां पदं । पश्यन्ती तनुमध्यमा विहरती स्वैरं च सा वैखरी ॥३।
    आदिक्षान्त विलास लालसतया तासां तुरीयातु या । क्रोडीकृत्य ।
    जगतूत्रयं विजयते वेदादिविद्यामयी । तां वाचं मयि संप्रसादय सुधाः
    कल्लोल कोलाहल । क्रीडाकर्णन वर्णनीय कवितासाम्राज्य सिडि-
    प्रदास्‌ ।। ४।।
    कल्पादौ कमलासनोपि कलयाविद्ध: कयाचित्किल । त्वां ध्यात्वां-
    | कुरयां चकार चतुरो वेदांश्च विद्याश्‍चताः । तन्मातलेलिते प्रसीद सरलं
    सारस्वत देहि मे । यस्यामोदमुदीरयन्ति पुलकरन्तगर्ता देवताः ।।५॥
    मातर्देहभूतामहो ध्वृतिमयी नादेकरेषामयी सा त्वं प्राणमयी
    हुताशनमयी विन्दुप्रतिष्ठामयी । तेन त्वां भुवनेश्वरी विजयिनौ
    ध्यायामि जायां विभो । स्त्वत्कारुण्य विकाशि पुण्यमतयः खेलन्तु मे
    सूक्तयः ।।६।।
    त्वामरवत्थदलानुकारमधुरामाधारबद्धोदरां । संसेवे भुवनेशवरी-
    मनुदिनं वाग्देवतामेव ताम्‌ । तन्मे शारद कौमुदीपरिचयोदंचत्‌ सुधा-
    सागरः । स्वे रोज्जारगवीचिविञ्रमजितो दिव्यन्तु दिव्यागिरः ॥।७॥
    लेखप्रस्तुत वेद्यवस्तु सुरभि श्रीपुस्तकोत्तसितो । मातः स्वस्तिकृदस्ु |
    मे तव करो वामोऽभिरामः श्रिया ॥ सद्यो विद्रमकन्दलीसरलता संदो `|
    हसान्द्रांगुलि: मंद्रा बोधमयीं दधत्तदपरोडप्पास्तामपास्तभ्नम: ॥८॥ |
    मातः पातकॅजाल मूलंदैलन क्रीडाकठोरा हश: । कारुण्यामृत कोम-
    लास्तव' मयि स्फूजेन्तु सिद्धयूजिताः ।। आभिः स्वाभिमतप्रबन्ध लहरी |
    साकूत कौत्हलाड चान्तस्वान्तचतुर्मखोचितगुणोद्गारां करिष्ये
    गिरम्‌ ।।९ ।।
    त्वामाधार्रचतुदंलांबुजगतां वाग्बीजगर्भे यजे । प्रत्यावृत्तिभिरादिभिः `
    कुसुमितां मायालतामुन्नताम्‌ ।। चूडामूल पर्वत्रपत्र कमल प्रेखोल खेल-
    त्सुधा । कल्लोलाकुलं चक्रचंक्रमचमत्कारकलोकोत्तराम्‌ ।। १०।।
    सोहंत्वत्करुणाकटाक्षशरणः पंचाध्वसंचारतः । प्रत्याहृत्य मनो |
    वसामि रसनांरंगं ममालिङ्कतु ।। श्रीसर्वज्ञ विभूषणीकृत कलानिस्यन्द-
    मानामृत। स्वच्छन्द स्फटिका द्रि सान्द्रित पयः शोभावती भारती ।। ११॥।
    मातर्मातुकया विर्दाभतमिद गर्भीकृतानाहत । स्वच्छुन्दध्वनि
    पेतमध्वनिरतं चन्द्राकं निद्रागिरौ । संसेवे विपरीतरीति रचनोञ्चा-
    ` रादकारावधि । स्वाधीनामृत सिधुबन्धुरमहो मायामयं ते मह: ।।१२॥
    त“माचन्नन्दनचारुचन्दनतरुच्छायासु पुष्पासव । स्व॑रास्वादनमो दमान
    मनसामुद्दामवामञ्र वाम्‌ ॥ वीणाभगितरगित स्वरचमत्कारोपि
    सारोज्झितो । येन स्यादिह देहि मे तदभितः संचारि सारस्वतम्‌ ।। १३।।
    आधारे हृदये शिखापरिसरे सन्धाय मेधामयीं । त्रेधाबीज तनू-
    मनुनकरुणा पीयूषकल्लोलिनीम्‌ । त्वां मातर्जपतो निरंकुशनिजाद्वैता-
    मृतास्वादन । प्रज्ञाम्भर्चुलकः स्फुरन्तु पुलक रङ्गानि तुङ्गानि मे ।।१४॥
    वाणीबीजमिदं जपामि परमं तत्क्रामराजाभिधं । मातः सान्तपरं
    विसगेसहितौकारोत्तरं तेन मे ॥। द्वीर्घान्दोलितमौलिकीलितमणि-प्रारश्ध-
    नीराजनः । धीरे: पीतरसा निरन्तरमसौ वाग्जुम्भतामद्भता ॥ १५॥
    चुडाचन्द्रकला निरन्तरगलत्पीयूषविन्दुश्रिय । सदोहोचितमक्षसूत्र-
    वल्य या. बिञ्चती निर्भरम्‌ ॥। अन्तर्मन्त्रमयं स्वमेव. जपसि प्रत्यक्ष
    वृत्यक्षर.। सा त्वं दक्षिणपाणिनांब बितर श्रेयांसि भूयांसि मे ॥ १६।।
    बध्वा स्वस्तिकमासनं सितरुचिच्छेदावदातच्छविश्रेणिश्री सुभगंभ-
    विष्णु सततव्याजूम्भमारोम्बुजे । दीव्यन्तीमधिवामजानु रुचिरन्यस्तेन
    हस्तेन तां । नित्यं पुस्तकधारणप्रणयिनी सेवे गिरामीश्वरीम्‌ ॥ १७॥।
    तन्मे विशवएथीनपीनविलसन्निःसीमसारस्वत। स्रोतोवीचिव्विचित्र-
    भंगिसुभगा विश्राजतां भारती ।। यामाकर्ण्यं विघूर्णमानमनसः प्रेंखोलि
    तर्मौलिभिर्मीलद्भिने यनांचलँः सुमनसो निन्देयुरिन्दो: कला: ।। १८॥ .
    आदी वाग्भवमिन्दुबिन्दुमधुरं ज्ञान्ते च कामात्मकं । योगान्तेकष-
    ` योस्तृतीयमिति ते बीजत्रय ध्यायता ॥ सारद्धं मातृकया विलोमविषमं
    संधाय गत्धच्छिदा । .वाचान्तगतया महेश्वरि मया मात्राशतं.
    जप्यते ।। १८।।
    तत्सारस्वत सार्वभौम पदवी सद्यो मम योततां। यत्राज्ञाविहि-
    तैर्महाकविशतैः स्फीतां गिरं चुम्बताम्‌ ।। चेत्रोन्मीलितक्रेलिकोकिलकु-
    हृकारावताराञ्चितम्‌ । श्लाघासञ्चितपञ्चमश्नुतिसमाहारोपि भारो-
    पम: ॥ २०।।
    वांग्बीजं भ्रुवनेशवरी वद वदेत्युच्चार्यं वाग्वादिनी । स्वाहा वणे-
    विशीर्णपातकभरां ध्यायामि नित्यां गिरम्‌ ॥। वीणापुस्तकमक्षसूत्रवलयं
    व्याजृम्भमंभोरुहं । विश्राणामरुणांशुभिः करतलंराविर्भेवद्विश्रमाम्‌।! २ १॥।
    तन्मात: कृपया तरंगयतरां विद्याधिपत्यं मयि । ज्योत्स्नासौरभ-
    गौरकीति-कवितासेव्यर्कासहासनम्‌ ।। कालाग्न्यादि शिवावसान भुवन
    प्राग्भार कुक्षंभरि। प्रज्ञांभ: परिपाकपीवर परानन्द प्रतिष्ठास्पदम्‌ | २२॥
    लेखाभिस्तुहिनद्य॒तेरिव कृतं वारबीजमुच्चः स्फुरत्ताराकार कराल-
    'बिदुपरितो माया त्रिधा वेष्टितम्‌ । पूर्णेन्दीरुदरे तदेतदखिलं पीयूषगौरा-
    क्षरं । स्रोत: सम्म्रम सम्भृतं स्मरति यो जिह्वाश्चले निश्चलः ॥२३॥
    तस्य त्वत्करुणाकटाक्षकणिकासंक्रान्तिमात्रादपि । स्वान्तं शान्तिमु-
    पेति दीघेजडता जाग्नद्विकाराग्रणीः ।। तस्मादाशु जगत्त्रयादृभ्रतर-
    साद्वेत प्रतीतिप्रदैः । सौरभ्यं पदमभ्युदेति वदनाम्भोजे गिरां
    विश्रमः ।। २४॥
    आयो मौलिरथापरो मुखमिई नेत्रे च कर्णावृऊ । नासावंशपुछे
    ऋ ऋ, तदनुजौ वर्णों कपोलद्दयम॒ ॥ दन्ताश्चो्ध्वंसधस्तथोष्ठयुगलं `
    सन्ध्यक्षराणि क्रमाज्जिह्वामूलमुदग्रबिन्दुरचिपग्रीवा विसर्गीस्वरः

ความคิดเห็น • 6