Sri Hari Vasare Hari Kirtana Vidhana || HH Haladhar Swami Maharaj || Vaishnava Songs

แชร์
ฝัง
  • เผยแพร่เมื่อ 4 ต.ค. 2024
  • Sri Hari Vasare Hari Kirtana Vidhana || HH Haladhar Swami Maharaj || Vaishnava Songs
    LYRICS:
    (1)
    śrī hari-vāsare hari-kīrtana-vidhāna
    nṛtya ārambhilā prabhu jagatera prāṇa
    (2)
    puṇyavanta śrīvāsa-ańgane śubhārambha
    uṭhila kīrtana-dhvani ‘gopāla’ ‘govinda’
    (3)
    mṛdańga-mandirā bāje śańkha-karatāla
    sańkīrtana-sańge saba haila miśāla
    (4)
    brahmāṇḍa bhedila dhvani pūriyā ākāśa
    caudikera amańgala jāya saba nāśa
    (5)
    uṣaḥ-kāla haite nṛtya kare viśvambhara
    yūtha yūtha haila jata gayana sundara
    (6)
    śrīvāsa-paṇḍita laiyā eka sampradāya
    mukunda laiyā āra jana-kata gāya
    (7)
    laiyā govinda ghoṣa āra kata-jana
    gauracandra-nṛtye sabe karena kīrtana
    (8)
    dhariyā bulena nityānanda mahābalī
    alakṣite advaita layena pada-dhūli
    (9)
    gadādhara-ādi jata sajala-nayane
    ānande vihvala haila prabhura kīrtane
    (10)
    jakhana uddaṇḍa nāce prabhu viśvambhara
    pṛthivī kampita haya, sabe pāya ḍara
    (11)
    kakhana vā madhura nācaye viśvambhara
    jena dekhi nandera nandana
    (12)
    aparūpa kṛṣṇāveśa, aparūpa nṛtya
    ānande nayana bhari’ dekhe saba bhṛtya
    (13)
    nijānande nāce mahāprabhu viśvambhara
    caraṇera tāla śuni ati manohara
    (14)
    bhāva-bhare mālā nāhi rahaye galāya
    chiṇḍiyā paḍaye giyā bhakatera pāya
    (15)
    catur-dike śrī-hari-mańgala-sańkīrtana
    mājhe nāce jagannātha-miśrera nandana
    (16)
    jā’ra nāmānande śiva-vasana nā jāne
    jā’ra yaśe nāce śiva, se nāce āpane
    (17)
    jā’ra nāme vālmīki hailā tapodhana
    jā’ra nāme ajāmila pāila mocana
    (18)
    jā’ra nāma śravaṇe saḿsāra-bandha ghuce
    hena prabhu avatāri’ kali-yuge nāce
    (19)
    jā’ra nāma gāi’ śuka-nārada beḍāya
    sahasra-vadana prabhu jā’ra guṇa gāya
    (20)
    sarva mahā-prāyaścitta je prabhura nāma
    se-prabhu nācaye, dekhe jata bhāgyavāna
    (21)
    prabhura ānanda dekhi’ bhāgavata-gaṇa
    anyonye galā dhari’ karaye krandana
    (22)
    sabāra ańgete śobhe śrī candana-mālā
    ānande gāyena kṛṣṇa-rase hai’ bholā
    (23)
    jateka vaiṣṇava-saba kīrtana-āveśe
    nā jāne āpana deha, anya jana kise
    (24)
    jaya kṛṣṇa-murāri-mukunda-vanamālī
    ahar-niśa gāya sabe hai’ kutūhalī
    (25)
    ahar-niśa bhakta-sańge nāce viśvambhara
    śrānti nāhi kāra, sabe sattva-kalevara
    (26)
    ei-mata nāce mahāprabhu viśvambhara
    niśi avaśeṣa mātra se eka prahara
    (27)
    ei-mata ānanda haya navadvīpa-pure
    prema-rase vaikuṇṭhera nāyaka vihare
    (28)
    e sakala puṇya kathā je kare śravaṇa
    bhakta-sańge gauracandre rahu tā’ra mana
    (29)
    śrī kṛṣṇa-caitanya-nityānanda-cāda jāna
    vṛndāvana-dāsa tachu pada-yuge gāna

ความคิดเห็น • 3