Surya Namaskara Mantrah || Challakere Brothers || Telugu Devotional Song

แชร์
ฝัง
  • เผยแพร่เมื่อ 21 ต.ค. 2024

ความคิดเห็น • 96

  • @venkataramanisundaresan2769
    @venkataramanisundaresan2769 4 วันที่ผ่านมา

    Excellent
    Namaskaram

  • @nageswarasastrykodimadugu3850
    @nageswarasastrykodimadugu3850 8 หลายเดือนก่อน

    అహరహః సంధ్యా ముపాసీత

  • @eshanvenkataraman4492
    @eshanvenkataraman4492 2 ปีที่แล้ว +5

    21:22 Aruna prashna

  • @nageswarasastrykodimadugu3850
    @nageswarasastrykodimadugu3850 ปีที่แล้ว

    స్పష్టమైన సుస్వర మంత్రోచ్చారణ

  • @JayaLakshmi-fv2nc
    @JayaLakshmi-fv2nc 8 หลายเดือนก่อน

    Nanu keshava madhugiri gurugala padakke namaskaragalu. Thammali nelesiruva veda Saraseathi devige ñamaskaragalu agnaeruva jagadalli nimma ashirvada beku

  • @sabarish1190
    @sabarish1190 2 ปีที่แล้ว +2

    🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @JoyceAppadoo
    @JoyceAppadoo 3 หลายเดือนก่อน

    I enjoy this mantras n listen every day thank u🙏🌹🙏❤️👑❤️🌞🌞🌞✅

  • @NARAYANA711983
    @NARAYANA711983 3 ปีที่แล้ว +7

    Those hearing or chanting on this ratha sapthami, hit here

  • @priyasuren8740
    @priyasuren8740 2 ปีที่แล้ว

    Dhanya Dhanyosmi Sudhinam, I am aged 75.

  • @nageswarasastrykodimadugu3850
    @nageswarasastrykodimadugu3850 2 ปีที่แล้ว

    ప్రాతస్సంధ్య‌అయినా తప్పక‌........

  • @killthemwithsuccesspalani
    @killthemwithsuccesspalani ปีที่แล้ว

    🙏🙏🙏🙏🙏🙏🙏

  • @csambhamurthy6723
    @csambhamurthy6723 4 ปีที่แล้ว +4

    Highly excellent. Surya Bhagavan certainly bless us

  • @ramasharmathukuntla6795
    @ramasharmathukuntla6795 ปีที่แล้ว +1

    శ్రీ గురుభ్యోనమః!!!❤

  • @devchohan7501
    @devchohan7501 ปีที่แล้ว +1

    51:28 - 45
    54:50 - 51
    57:49 - 56
    1:01:24 - 61

  • @pushpakumar6286
    @pushpakumar6286 9 หลายเดือนก่อน

    🙏🏻🙏🏻🙏🏻❤️❤️❤️

  • @erikmajaron1247
    @erikmajaron1247 3 หลายเดือนก่อน +1

    Recitation starts at 5:30.

  • @liklik8180
    @liklik8180 2 ปีที่แล้ว

    1.01 : anuvakam 13
    1.03.32 : anuvakam 14
    1.07.27 anuvakam 15
    1.08.26 anuvakam 16

  • @raudrinarasimhi3233
    @raudrinarasimhi3233 2 ปีที่แล้ว

    🙏🙏🙏

  • @ghantechandrashekhar2350
    @ghantechandrashekhar2350 4 ปีที่แล้ว +1

    Excellent chanting. Sourasooktam and atunaprashnam super namaskarams to both vidwns na mo namaha om

  • @narayananhs3497
    @narayananhs3497 4 ปีที่แล้ว +1

    May GODESS VANA DURGADEVI SREE MOOKAMBIKA DEVI BLESS CHELAKKARA BROS TO DISCOURSE ALL MANTRAMS SO AS TO PURIFY THE NOOK AND CORNER OF WORLD. KOTI NAMASKARAMS TO THEM, AS THEIR EACH AND EVERY CRYSTAL CLEAR SANSKIRT WORDS WILL PURIFY THE INNER AND OUTER OF MINDS.

  • @sriganapathi4425
    @sriganapathi4425 4 ปีที่แล้ว +1

    అయ్యా నమస్కారం. చాలా చక్కగా ఉన్నది.అలాగే నారాయణ ము కూడా పెట్టండి.ధన్యవాదాలు

  • @dilipvangal
    @dilipvangal ปีที่แล้ว +1

    Divine!

  • @shravanbalasundarwv4101
    @shravanbalasundarwv4101 5 ปีที่แล้ว +5

    I can only humbly thank the divine voices who have rendered the mantras...
    A big big fan of the brothers

  • @veenaks9615
    @veenaks9615 3 ปีที่แล้ว +6

    Excellent as always.
    Highly beneficial to the listeners.

  • @nageswarasastrykodimadugu3850
    @nageswarasastrykodimadugu3850 3 ปีที่แล้ว +1

    Well versed chanting

  • @AverageGuy513
    @AverageGuy513 4 ปีที่แล้ว +8

    Aruna Prasna Starts at: 21:20

  • @hgsrivara
    @hgsrivara 3 ปีที่แล้ว

    Mallefluous chanting.

  • @edvardvisente4374
    @edvardvisente4374 ปีที่แล้ว +1

    Ютуб обнищал, реклама везде 😂🎉

  • @balaanantharama7572
    @balaanantharama7572 3 ปีที่แล้ว +2

    Namaskaram. So peaceful to listen these Vidwans

  • @rambabukota7509
    @rambabukota7509 3 ปีที่แล้ว

    sreegurubhyonamaha

  • @sashasg11
    @sashasg11 4 ปีที่แล้ว +2

    Thank you for your gemersoity and beautiful chanting 👍🙏🏻💙💙😇

  • @srinivasa1953
    @srinivasa1953 7 ปีที่แล้ว +13

    Though a dwija by birth, the environmental and the survival necessities
    are making most of us not to venture in this healthy occupation. now i
    am glad to the medium and also challakere brothers for sharing the
    preserved knowledge for the welfare of humanity.
    while praying GOD to enhance the knowledge, I request SRI srinivas and
    SHRI Venugopal to find a possible way to teach it through SKYPE or any
    other online medium.
    I think this is the right time to catch the craving ones wish be
    fulfilled
    Again thanking you,
    srinivasa chakravarthy

    • @rvsdroid
      @rvsdroid 3 ปีที่แล้ว

      🏠🏠🏠🏠🏠🏠🏠🔥🔥🔥 at 🎂🔥🔥😔😔😔🏏🏏🏏

    • @sugeetsunder7654
      @sugeetsunder7654 2 ปีที่แล้ว

      I do teach vedam online. I learnt it at school and teach voluntarily

  • @srinivasa8372
    @srinivasa8372 ปีที่แล้ว +1

    Perfect Vedic voice so beautiful

    • @varadharajanvenkatramani24
      @varadharajanvenkatramani24 ปีที่แล้ว

      Great recitation with perfect intonation & melodious, peaceful &transformational. Keep up the good work. God bless

    • @viswanathanbhaskar9828
      @viswanathanbhaskar9828 ปีที่แล้ว

      கணபாடம் சிரப்பஅம்சம்.ஓம் ஹ்ரீம் நமசிவாயம்

  • @shashidharsastry2502
    @shashidharsastry2502 2 ปีที่แล้ว

    You may be compared to Smt M S Subbalalshmi who is authority in carnatic singing you both for veda chanting

  • @dr.v.s.ganapathiganapathi1320
    @dr.v.s.ganapathiganapathi1320 2 ปีที่แล้ว

    Excellent.Maha punya pradam.koti namaskaram to both vidwan brothers

  • @rishipaayal2299
    @rishipaayal2299 2 ปีที่แล้ว

    1:40:35

  • @srinivasangovindarajan5082
    @srinivasangovindarajan5082 5 ปีที่แล้ว +2

    Thanks for posting this recitation. Very peaceful and soothing to hear.

  • @rahulrao93
    @rahulrao93 3 ปีที่แล้ว

    Legendary brothers. 🙏

  • @paarwathymurthy3979
    @paarwathymurthy3979 3 ปีที่แล้ว

    Briters duo Gifted by GOD to the universe
    Beautiful diction n laya 🙏🙏
    Saraswati putrulu n SHE alone can take care of them

  • @balanr1729
    @balanr1729 4 ปีที่แล้ว +43

    Request to all Brahmins. Atleast from now on, please fo Trikala Sandyavandanam without fail. Without performing this, all your other efforts are futile. It takes a total of just 67 minutes a day, majority being consumed by Gayatri Japam. The effect will surely be felt.

    • @renganathannarayanaswamy1392
      @renganathannarayanaswamy1392 4 ปีที่แล้ว

      45 mts only

    • @balanr1729
      @balanr1729 4 ปีที่แล้ว

      @@renganathannarayanaswamy1392 then you have skipped Madyaniham or less Gayathri chanting.

    • @gayathrigayathri3181
      @gayathrigayathri3181 4 ปีที่แล้ว

      well said sir. Gayatri maths blessed us like a mother can do. No doubt about it

    • @ramanisurabhi
      @ramanisurabhi 4 ปีที่แล้ว

      🙏 A very good rendition. Except for one or two inturuptions due ads, the chant was an very soothing experience. I enjoyed chanting alongwith them.🙏

    • @Alpha_Rigel_Cassiopeia
      @Alpha_Rigel_Cassiopeia 3 ปีที่แล้ว +1

      trikaala sandyavandanam is very important , but time taken to to do sandhyavandanam differs from person to person .
      i do astavimsati gayatri japam for trikaala and it takes abt 10 mins to finish 1 sandhyavandanam
      same thing other person may complete in 25 mins
      but when i do astotara gayatrii manta japam the japa part only takes about 15 mins to complete and sandyavandanam in astotara gayatri japam is around 30 mins for me

  • @rudraveda
    @rudraveda 6 ปีที่แล้ว +8

    There voice is so peaceful and good

  • @MsVikramaditya
    @MsVikramaditya 7 ปีที่แล้ว +3

    ever grateful to respected guruji^s

  • @kiranrao4375
    @kiranrao4375 2 ปีที่แล้ว

    Great chanting
    The creator can improve this by having actual verses shown on screen, with the chanting,

  • @jayalakshmitalluri9264
    @jayalakshmitalluri9264 3 ปีที่แล้ว +1

    Blessed to hear your divine voice sir. Felt like meditating.

  • @ravihs8209
    @ravihs8209 3 ปีที่แล้ว

    👍👍👍💐💐💐🕉🕉🕉

  • @amahadevan3467
    @amahadevan3467 4 ปีที่แล้ว

    Excellent chanting.

  • @sharmaguda8623
    @sharmaguda8623 4 ปีที่แล้ว

    Voice is peaceful to listen

  • @climbeverest
    @climbeverest 3 ปีที่แล้ว

    Love their voice!

  • @mohantumuluru4520
    @mohantumuluru4520 3 ปีที่แล้ว +1

    oṃ bhadraṃ karṇe'bhiḥ śṛṇuyāma' devāḥ | bhadraṃ pa'śyemākśhabhiryaja'trāḥ | sthirairaṅgai''stuśhṭhuvāg/ṃ sa'stanūbhi'ḥ | vyaśe'ma devahi'taṃ yadāyu'ḥ | svasti na indro' vṛddhaśra'vāḥ | svasti na'ḥ pūśhā viśvave'dāḥ | svasti nastārkśhyo ari'śhṭanemiḥ | svasti no bṛhaspati'rdadhātu
    oṃ bhadraṃ karṇe'bhiḥ śṛṇuyāma' devāḥ | bhadraṃ pa'śyemākśhabhiryaja'trāḥ | sthirairaṅgai''stuśhṭhuvāg/ṃ sa'stanūbhi'ḥ | vyaśe'ma devahi'taṃ yadāyu'ḥ | svasti na indro' vṛddhaśra'vāḥ | svasti na'ḥ pūśhā viśvave'dāḥ | svasti nastārkśhyo ari'śhṭanemiḥ | svasti no bṛhaspati'rdadhātu
    āpa̍māpāma̱paḥ sarvā̎: |
    a̱smāda̱smādi̱to’muta̍: || 1 || 1-1-1
    a̱gnirvā̱yuśca̱ sūrya̍śca |
    sa̱ha sa̍ñcaraska̱rarddhi̍yā |
    vā̱yvaśvā̍ raśmi̱pata̍yaḥ |
    marī̎cyātmāno̱ adru̍haḥ |
    de̱vīrbhu̍vana̱sūva̍rīḥ |
    pu̱tra̱va̱tvāya̍ me suta |
    mahānāmnīrma̍hāmā̱nāḥ |
    ma̱ha̱so ma̍hasa̱ssva̍: |
    de̱vīḥ pa̍rjanya̱sūva̍rīḥ |
    pu̱tra̱va̱tvāya̍ me suta || 2 || 1-1-2
    a̱pāśnyu̍ṣṇima̱pā rakṣa̍: |
    a̱pāśnyu̍ṣṇima̱pāragham̎ |
    apā̎ghrā̱mapa̍ cā̱vartim̎ |
    apa̍de̱vīri̱to hi̍ta |
    vajra̍ṃ de̱vīrajī̍tāgśca |
    bhuva̍naṃ deva̱sūva̍rīḥ |
    ā̱di̱tyānadi̍tiṃ de̱vīm |
    yoni̍nordhvamu̱dīṣa̍ta |
    śi̱vāna̱śśanta̍mā bhavantu |
    di̱vyā āpa̱ oṣa̍dhayaḥ |
    su̱mṛ̱ḍī̱kā sara̍svati |
    mā te̱ vyo̍ma sa̱ndṛśi̍ || 3 || 1-1-3
    smṛti̍: pra̱tyakṣa̍maiti̱hyam̎ |
    anu̍mānaścatuṣṭa̱yam |
    e̱tairādi̍tyamaṇḍalam |
    sarvai̍reva̱ vidhā̎syate |
    sūryo̱ marī̍ci̱māda̍tte |
    sarvasmā̎dbhuva̍nāda̱dhi |
    tasyāḥ pākavi̍śeṣe̱ṇa |
    smṛ̱taṃ kā̍lavi̱śeṣa̍ṇam |
    na̱dīva̱ prabha̍vātkā̱cit |
    a̱kṣayyā̎tsyanda̱te ya̍thā || 4 || 1-2-1
    tānnadyo’bhisa̍māya̱nti |
    so̱russatī̍ na ni̱varta̍te |
    e̱vannā̱nāsa̍mutthā̱nāḥ |
    kā̱lāssa̍ṃvatsa̱ragg śri̍tāḥ |
    aṇuśaśca ma̍haśa̱śca |
    sarve̍ samava̱yantri̍tam |
    satai̎ssa̱rvaissa̍māvi̱ṣṭaḥ |
    ū̱russa̍nna ni̱varta̍te |
    adhisaṃvatsa̍raṃ vi̱dyāt |
    tadeva̍ lakṣa̱ṇe || 5 || 1-2-2
    aṇubhiśca ma̍hadbhi̱śca |
    sa̱mārū̍ḍhaḥ pra̱dṛśya̍te |
    saṃvatsaraḥ pra̍tyakṣe̱ṇa |
    nā̱dhisa̍tvaḥ pra̱dṛśya̍te |
    pa̱ṭaro̍ vikli̍dhaḥ pi̱ṅgaḥ |
    e̱tadva̍ruṇa̱lakṣa̍ṇam |
    yatraita̍dupa̱dṛśya̍te |
    sa̱hasra̍ṃ tatra̱ nīya̍te |
    ekagṃhi śiro nā̍nā mu̱khe |
    kṛ̱tsnaṃ ta̍dṛtu̱lakṣa̍ṇam || 6 || 1-2-3
    ubhayatassapte̎ndriyā̱ṇi |
    ja̱lpita̍ṃ tveva̱ dihya̍te |
    śuklakṛṣṇe saṃva̍tsara̱sya |
    dakṣiṇavāma̍yoḥ pā̱rśvayoḥ |
    tasyai̱ṣā bhava̍ti |
    śu̱kraṃ te̍ a̱nyadya̍ja̱taṃ te̍ a̱nyat |
    viṣu̍rūpe̱ aha̍nī̱ dyauri̍vāsi |
    viśvā̱ hi mā̱yā ava̍si svadhāvaḥ |
    bha̱drā te̍ pūṣanni̱ha rā̱tira̱stviti̍ |
    nātra̱ bhuva̍nam |
    na pū̱ṣā | na pa̱śava̍: |
    nādityassaṃvatsara eva pratyakṣeṇa priyata̍maṃ vi̱dyāt |
    etadvai saṃvatsarasya priyata̍magṃ rū̱pam |
    yo’sya mahānartha utpatsyamā̍no bha̱vati |
    idaṃ puṇyaṃ ku̍ruṣve̱ti |
    tamāhara̍ṇaṃ da̱dyāt || 7 || 1-2-4
    sā̱ka̱ñjānāg̍ṃ sa̱ptatha̍māhureka̱jam |
    ṣaḍu̍dya̱mā ṛṣa̍yo deva̱jā iti̍ |
    teṣā̍mi̱ṣṭāni̱ vihi̍tāni dhāma̱śaḥ |
    sthā̱tre re̍jante̱ vikṛ̍tāni rūpa̱śaḥ |
    ko nu̍ maryā̱ ami̍thitaḥ |
    sakhā̱ sakhā̍yamabravīt |
    jahā̍ko a̱smadī̍ṣate |
    yasti̱tyāja̍ sakhi̱vida̱g̱ṃ sakhā̍yam |
    na tasya̍ vā̱cyapi̍ bhā̱go a̍sti |
    yadīg̍ṃ śṛ̱ṇotya̱lakag̍ṃ śṛṇoti || 8 || 1-3-1
    na hi pra̱veda̍ sukṛ̱tasya̱ panthā̱miti̍ |
    ṛ̱turṛ̍tunā nu̱dyamā̍naḥ |
    vina̍nādā̱bhidhā̍vaḥ |
    ṣaṣṭiśca trigṃśa̍kā va̱lgāḥ |
    śu̱klakṛ̍ṣṇau ca̱ ṣāṣṭi̍kau |
    sā̱rā̱ga̱va̱strairja̱rada̍kṣaḥ |
    va̱sa̱nto vasu̍bhissa̱ha |
    sa̱ṃva̱tsa̱rasya̍ savi̱tuḥ |
    prai̱ṣa̱kṛtpra̍tha̱maḥ smṛ̍taḥ |
    a̱mūnā̱daya̍tetya̱nyān || 9 || 1-3-2
    a̱mūgśca̍ pari̱rakṣa̍taḥ |
    e̱tā vā̱caḥ pra̍yujya̱nte |
    yatraita̍dupa̱dṛśya̍te |
    e̱tade̱va vi̍jānī̱yāt |
    pra̱māṇa̍ṃ kāla̱parya̍ye |
    vi̱śe̱ṣa̱ṇaṃ tu̍ vakṣyā̱maḥ |
    ṛ̱tūnā̎ṃ tanni̱bodha̍ta |
    śuklavāsā̍ rudra̱gaṇaḥ |
    grī̱ṣmeṇā̎’varta̱te sa̍ha |
    ni̱jaha̍npṛthi̍vīgṃ sa̱rvām || 10 || 1-3-3

  • @rajbhavani2022
    @rajbhavani2022 4 ปีที่แล้ว

    Namaskaram

  • @mohantumuluru4520
    @mohantumuluru4520 3 ปีที่แล้ว

    6:13 udu̱ tyaṃ jā̱tave̍dasaṃ de̱vaṃ va̍hanti ke̱tava̍: |
    dṛ̱śe viśvā̍ya̱ sūrya̍m || 1
    apa̱ tye tā̱yavo̍ yathā̱ nakṣa̍trā yantya̱ktubhi̍: |
    sūrā̍ya vi̱śvaca̍kṣase || 2
    adṛ̍śramasya ke̱tavo̱ vi ra̱śmayo̱ janā̱ṅ anu̍ |
    bhrāja̍nto a̱gnayo̍ yathā || 3
    ta̱raṇi̍rvi̱śvada̍rśato jyoti̱ṣkṛda̍si sūrya |
    viśva̱mā bhā̍si roca̱nam || 4
    pra̱tyaṅ de̱vānā̱ṃ viśa̍: pra̱tyaṅṅude̍ṣi̱ mānu̍ṣān |
    pra̱tyaṅviśva̱ṃ sva̍rdṛ̱śe || 5
    yenā̍ pāvaka̱ cakṣa̍sā bhura̱ṇyanta̱ṃ janā̱m̐ anu̍ |
    tvaṃ va̍ruṇa̱ paśya̍si || 6
    vi dyāme̍ṣi̱ raja̍spṛ̱thvahā̱ mimā̍no a̱ktubhi̍: |
    paśya̱ñjanmā̍ni sūrya || 7
    sa̱pta tvā̍ ha̱rito̱ rathe̱ vaha̍nti deva sūrya |
    śo̱ciṣke̍śaṃ vicakṣaṇa || 8
    ayu̍kta sa̱pta śu̱ndhyuva̱: sūro̱ ratha̍sya na̱ptya̍: |
    tābhi̍ryāti̱ svayu̍ktibhiḥ || 9
    udva̱yaṃ tama̍sa̱spari̱ jyoti̱ṣpaśya̍nta̱ utta̍ram |
    de̱vaṃ de̍va̱trā sūrya̱maga̍nma̱ jyoti̍rutta̱mam || 10
    u̱dyanna̱dya mi̍tramaha ā̱roha̱nnutta̍rā̱ṃ diva̍m |
    hṛ̱dro̱gaṃ mama̍ sūrya hari̱māṇa̍ṃ ca nāśaya || 11
    śuke̍ṣu me hari̱māṇa̍ṃ ropa̱ṇākā̍su dadhmasi |
    atho̍ hāridra̱veṣu̍ me hari̱māṇa̱ṃ ni da̍dhmasi || 12
    uda̍gāda̱yamā̍di̱tyo viśve̍na̱ saha̍sā sa̱ha |
    dvi̱ṣanta̱ṃ mahya̍ṃ ra̱ndhaya̱nmo a̱haṃ dvi̍ṣa̱te ra̍dham || 13
    (1-115-01)
    ci̱traṃ de̱vānā̱muda̍gā̱danī̍ka̱ṃ cakṣu̍rmi̱trasya̱ varu̍ṇasyā̱gneḥ |
    āprā̱ dyāvā̍pṛthi̱vī a̱ntari̍kṣa̱ṃ sūrya̍ ā̱tmā jaga̍tasta̱sthuṣa̍śca || 14
    sūryo̍ de̱vīmu̱ṣasa̱ṃ roca̍mānā̱ṃ maryo̱ na yoṣā̍ma̱bhye̍ti pa̱ścāt |
    yatrā̱ naro̍ deva̱yanto̍ yu̱gāni̍ vitanva̱te prati̍ bha̱drāya̍ bha̱dram || 15
    bha̱drā aśvā̍ ha̱rita̱: sūrya̍sya ci̱trā eta̍gvā anu̱mādyā̍saḥ |
    na̱ma̱syanto̍ di̱va ā pṛ̱ṣṭhama̍sthu̱: pari̱ dyāvā̍pṛthi̱vī ya̍nti sa̱dyaḥ || 16
    tatsūrya̍sya deva̱tvaṃ tanma̍hi̱tvaṃ ma̱dhyā karto̱rvita̍ta̱ṃ saṃ ja̍bhāra |
    ya̱dedayu̍kta ha̱rita̍: sa̱dhasthā̱dādrātrī̱ vāsa̍stanute si̱masmai̍ || 17
    tanmi̱trasya̱ varu̍ṇasyābhi̱cakṣe̱ sūryo̍ rū̱paṃ kṛ̍ṇute̱ dyoru̱pasthe̍ |
    a̱na̱ntama̱nyadruśa̍dasya̱ pāja̍: kṛ̱ṣṇama̱nyaddha̱rita̱: saṃ bha̍ranti || 18
    a̱dyā de̍vā̱ udi̍tā̱ sūrya̍sya̱ niraṃha̍saḥ pipṛ̱tā nira̍va̱dyāt |
    tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱: sindhu̍: pṛthi̱vī u̱ta dyauḥ || 19
    (1-164-46)
    indra̍ṃ mi̱traṃ varu̍ṇama̱gnimā̍hu̱ratho̍ di̱vyaḥ sa su̍pa̱rṇo ga̱rutmā̍n |
    eka̱ṃ sadviprā̍ bahu̱dhā va̍dantya̱gniṃ ya̱maṃ mā̍ta̱riśvā̍namāhuḥ || 20

  • @nagendrarao426
    @nagendrarao426 2 ปีที่แล้ว

    Can someone post a link to the lyrics prefer in Sanskrit

  • @mohantumuluru4520
    @mohantumuluru4520 3 ปีที่แล้ว +1

    oṃ bha̱draṃ karṇe̍bhiḥ śṛṇu̱yāma̍ devāḥ |
    bha̱draṃ pa̍śyemā̱kṣabhi̱ryaja̍trāḥ |
    sthi̱rairaṅgai̎stuṣṭu̱vāgṃsa̍sta̱nūbhi̍: |
    vyaśe̍ma de̱vahi̍ta̱ṃ yadāyu̍: |
    sva̱sti na̱ indro̍ vṛ̱ddhaśra̍vāḥ |
    sva̱sti na̍: pū̱ṣā vi̱śvave̍dāḥ |
    sva̱sti na̱stārkṣyo̱ ari̍ṣṭanemiḥ |
    sva̱sti no̱ bṛha̱spati̍rdadhātu ||
    oṃ śānti̱: śānti̱: śānti̍: || 1-0-0
    oṃ bha̱draṃ karṇe̍bhiḥ śṛṇu̱yāma̍ devāḥ |
    bha̱draṃ pa̍śyemā̱kṣabhi̱ryaja̍trāḥ |
    sthi̱rairaṅgai̎stuṣṭu̱vāgṃsa̍sta̱nūbhi̍: |
    vyaśe̍ma de̱vahi̍ta̱ṃ yadāyu̍: |
    sva̱sti na̱ indro̍ vṛ̱ddhaśra̍vāḥ |
    sva̱sti na̍: pū̱ṣā vi̱śvave̍dāḥ |
    sva̱sti na̱stārkṣyo̱ ari̍ṣṭanemiḥ |
    sva̱sti no̱ bṛha̱spati̍rdadhātu |
    āpa̍māpāma̱paḥ sarvā̎: |
    a̱smāda̱smādi̱to’muta̍: || 1 || 1-1-1
    a̱gnirvā̱yuśca̱ sūrya̍śca |
    sa̱ha sa̍ñcaraska̱rarddhi̍yā |
    vā̱yvaśvā̍ raśmi̱pata̍yaḥ |
    marī̎cyātmāno̱ adru̍haḥ |
    de̱vīrbhu̍vana̱sūva̍rīḥ |
    pu̱tra̱va̱tvāya̍ me suta |
    mahānāmnīrma̍hāmā̱nāḥ |
    ma̱ha̱so ma̍hasa̱ssva̍: |
    de̱vīḥ pa̍rjanya̱sūva̍rīḥ |
    pu̱tra̱va̱tvāya̍ me suta || 2 || 1-1-2
    a̱pāśnyu̍ṣṇima̱pā rakṣa̍: |
    a̱pāśnyu̍ṣṇima̱pāragham̎ |
    apā̎ghrā̱mapa̍ cā̱vartim̎ |
    apa̍de̱vīri̱to hi̍ta |
    vajra̍ṃ de̱vīrajī̍tāgśca |
    bhuva̍naṃ deva̱sūva̍rīḥ |
    ā̱di̱tyānadi̍tiṃ de̱vīm |
    yoni̍nordhvamu̱dīṣa̍ta |
    śi̱vāna̱śśanta̍mā bhavantu |
    di̱vyā āpa̱ oṣa̍dhayaḥ |
    su̱mṛ̱ḍī̱kā sara̍svati |
    mā te̱ vyo̍ma sa̱ndṛśi̍ || 3 || 1-1-3
    smṛti̍: pra̱tyakṣa̍maiti̱hyam̎ |
    anu̍mānaścatuṣṭa̱yam |
    e̱tairādi̍tyamaṇḍalam |
    sarvai̍reva̱ vidhā̎syate |
    sūryo̱ marī̍ci̱māda̍tte |
    sarvasmā̎dbhuva̍nāda̱dhi |
    tasyāḥ pākavi̍śeṣe̱ṇa |
    smṛ̱taṃ kā̍lavi̱śeṣa̍ṇam |
    na̱dīva̱ prabha̍vātkā̱cit |
    a̱kṣayyā̎tsyanda̱te ya̍thā || 4 || 1-2-1
    tānnadyo’bhisa̍māya̱nti |
    so̱russatī̍ na ni̱varta̍te |
    e̱vannā̱nāsa̍mutthā̱nāḥ |
    kā̱lāssa̍ṃvatsa̱ragg śri̍tāḥ |
    aṇuśaśca ma̍haśa̱śca |
    sarve̍ samava̱yantri̍tam |
    satai̎ssa̱rvaissa̍māvi̱ṣṭaḥ |
    ū̱russa̍nna ni̱varta̍te |
    adhisaṃvatsa̍raṃ vi̱dyāt |
    tadeva̍ lakṣa̱ṇe || 5 || 1-2-2

  • @viswanathankk7129
    @viswanathankk7129 3 ปีที่แล้ว

    How about the remaining 70 stanzas?

  • @dhanamganesh6933
    @dhanamganesh6933 ปีที่แล้ว

    🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @sabarishragunathan7773
    @sabarishragunathan7773 ปีที่แล้ว +1

    🙏🙏🙏🙏🙏

  • @ananthsnarayan3678
    @ananthsnarayan3678 3 ปีที่แล้ว +4

    21:20 aruna prashna

    • @rahulrao93
      @rahulrao93 3 ปีที่แล้ว +1

      You are the real MVP!

  • @saikarthik78
    @saikarthik78 5 ปีที่แล้ว +1

    Excellent voice. Pranams Mama. Thanks a lot.

    • @ammabhawans6266
      @ammabhawans6266 4 ปีที่แล้ว +1

      Excellant recitation.very peaceful.

    • @ammabhawans6266
      @ammabhawans6266 4 ปีที่แล้ว +1

      Very good .cannot.express inwords

  • @jayarammn9880
    @jayarammn9880 5 ปีที่แล้ว

    🙏🙏🙏🙏👏

  • @kasavaralakshmi366
    @kasavaralakshmi366 2 ปีที่แล้ว

    🙏🙏🙏🙏🙏