गुरुचरणों में करबद्धप्रणाम!!! हृत्कमलों से गुरपदपंकजों का वन्दन !!! एवं ज्योतिर्विद् गुरुजी की दिव्यज्योतिः सदैव शिष्य को प्रकाशित करती रहे!! आशीष की अभीप्सा!! गुरूजी प्रणाम!!!
Bhot acha padhate ho sir ji ...pls continue pdhaye or pura syllabus krae ......or agar kuch notes bhi ho btaye apki kirpa hogi ....16 se 25 sep.tak exam ho skta h
Bahat badhia Sandip ji 💐💐💐💐
साधु।
प्रणमामो वयं तत्रादिमां तां गुरुकुलपरम्पराम्!!! संस्कतकुलं च त्वाम्!!
बहुत ही अच्छे से समझाया है सर आपने और ppt भी बहुत अच्छा है
धन्यवादाः तत्रभवते भवत्यै वा। विविधसंस्कृतपरीक्षाणां सज्जतायै एतच्चैनलमध्ये प्लेलिस्ट अवश्यं पश्यतु। नोट्स- आदिसामग्रीहेतवे अत्र इदं लिंक पश्यतु www.sanskritexam.com/2022/03/all-sanskrit-exam-notes.html
अत्युत्तम
बहुत बढ़िया संदीप
Thanks...भैया
🙏🙏🙏🙏🙏👏👏👏👏👏👏👏👏👏👏👏👏👏👏👏👏👏👏👏 itna deeply samjhaya🙏🙏🙏🙏🙏inse Jude prshnottary bhi kripya 🙂🙂🙂
Bahut sunder beta 👍
गुरुचरणों में करबद्धप्रणाम!!! हृत्कमलों से गुरपदपंकजों का वन्दन !!! एवं ज्योतिर्विद् गुरुजी की दिव्यज्योतिः सदैव शिष्य को प्रकाशित करती रहे!! आशीष की अभीप्सा!! गुरूजी प्रणाम!!!
Bhot acha padhate ho sir ji ...pls continue pdhaye or pura syllabus krae ......or agar kuch notes bhi ho btaye apki kirpa hogi ....16 se 25 sep.tak exam ho skta h
Subhanam sir
शोभनम्।। यथायथं इत्यत्र समाहार द्वंद समासः।।।
नैव !! असाधु अन्विष्यताम् प्रियानुज!! मम प्रयोजनं यत् तत्रभवन्तो हि संस्कृतं अधीयानः अतः निश्चयेन भवतां भविष्यद् वर्तते संस्कृते!! अतः शास्त्रे येन केनापि प्रकारेण (व्याजेन) भवतां रुचिस्यादिति।
न मिलष्यिति चेदुत्तरं अहमेव दास्यामि।
अस्तु मे प्रियानुज अमित!!
प्रसारयतु कृपया वीडियो
भवतः दूरभाषांकः किं विद्यते???
यच्छतु!
यथां अनतिक्रम्य यथायथं।।।
यथां अनतिक्रम्य यथायथं।।।
परिष्कृतं हीदानीम् !! अहं प्रसन्नः यत् भवता शोधितम् !! आम् साधु ! ममानुज!
Very nice
धन्यवादाः तत्रभवते कृष्णप्रसादवर्याय!
अन्यानि अपि सर्वाणि सूक्तानि सन्ति। विविधसंस्कृतपरीक्षाणां सज्जतायै एतच्चैनलमध्ये प्लेलिस्ट अवश्यं पश्यतु। नोट्स- आदिसामग्रीहेतवे अत्र इदं लिंक पश्यतु www.sanskritexam.com/2022/03/all-sanskrit-exam-notes.html
Bhut Sundar 👌👌
Sir shastree 1st year ka syllabus vyk padhae🙏
प्रतियोगिपरीक्षाणां कृतेSमृततुल्यम्।
माध्यमः यदि संस्कृतं भवेत् चेत् इतोपि उत्तमं स्यात् Dr. पुरुषोत्तमः🙏
Sir arth sangrah pr vedio bano plz
धन्यवादाः तत्रभवते दीपककुमारवर्याय। विविधसंस्कृतपरीक्षाणां सज्जतायै एतच्चैनलमध्ये प्लेलिस्ट अवश्यं पश्यतु। नोट्स- आदिसामग्रीहेतवे अत्र इदं लिंक पश्यतु www.sanskritexam.com/2022/03/all-sanskrit-exam-notes.html
सर इसका दूसरा भाग भी दीजिये🙏
कल !!! तक !!!आ जाएगा!!! बस आप लोग प्लीज-- लाइक कमेंट और प्लीज सब्सक्राइब् जरूर कर दें! धन्यवाद गीतामहोदयायै
Nice teach