पशूनां पतिं | Pasuna Patim | वेदसार शिव स्तव |Vedsar Shiv Stuti | Nameste Nameste

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ก.พ. 2025
  • The Vesdsar Shiva Stuti is a profound hymn dedicated to Lord Shiva, embodying his divine qualities and cosmic significance. It glorifies Shiva as the ultimate truth, the destroyer of ignorance, and the source of all creation, preservation, and dissolution. Reciting this stuti brings spiritual elevation, inner peace, and protection from negative forces, while also fostering devotion and clarity of mind. #LordShiva #ShivaStuti #VesdsarShivaStuti #HinduPrayers #MeditationMusic #DivineChants #InnerPeace #SpiritualAwakening #ShivaBhakti #DevotionalHymns#PasunamPatimWithLyrics
    पशूनां पतिं पापनाशं परेशं गजेन्द्रस्य क्रत्तिं वसानं वरेण्यम् ।
    जटाजूटमध्ये स्फुरद्गांगवारिं महादेवमेकं स्मरामि स्मरारिम् ।।1।।
    paśūnāṁ patiṁ pāpanāśaṁ pareśaṁ
    gajendrasya krattiṁ vasānaṁ vareṇyam।
    jaṭājūṭamadhye sphuradgāṅgavāriṁ
    mahādevamekaṁ smarāmi smarārim॥
    महेशं सुरेशं सुरारार्तिनाशं विभुं विश्वनाथं विभूत्यंगभूषम् ।
    विरूपाक्षमिन्द्वर्कवहिनत्रिनेत्रं सदानन्दमीडे प्रभुं पंचवक्त्रम् ।।2।।
    maheśaṁ sureśaṁ surārārtināśaṁ
    vibhuṁ viśvanāthaṁ vibhūtyaṅgabhūṣam।
    virūpākṣamindvarkavahinitrinetraṁ
    sadānandamīḍe prabhuṁ pañcavaktram॥
    गिरीशं गणेशं गले नीलवर्णं गवेंद्राधिरूढं गणातीतरूपम् ।
    भवं भास्वरं भस्मना भूषितांग भवानीकलत्रं भजे पञ्चवक्त्रम् ।।3।।
    girīśaṁ gaṇeśaṁ gale nīlavarṇaṁ
    gavendrādhirūḍhaṁ gaṇātītarūpam।
    bhavaṁ bhāsvaraṁ bhasmanā bhūṣitāṅgaṁ
    bhavānīkalatraṁ bhaje pañcavaktram॥
    शिवाकान्त शम्भो शशांकर्धमौले महेशान शूलिन् जटाजूटधारिन् ।
    त्वमेको जगद्व्यापको विश्वरूप प्रसीद प्रसीद प्रभो पूर्णरूप ।।4।।
    śivākānta śambho śaśāṅkardhamaule
    maheśāna śūlin jaṭājūṭadhārin।
    tvameko jagadvyāpako viśvarūpa
    prasīda prasīda prabho pūrṇarūpa॥
    परात्मानमेकं जगद्विजमाधं निरीहं निराकारमोंकारवेधम् ।
    यतो जायते पाल्यते येन विश्वं तमीशं भजे लीयते यत्र विश्वम् ।।5।।
    parātmānamekaṁ jagadvyajamādhaṁ
    nirīhaṁ nirākāramoṅkāravedham।
    yato jāyate pālyate yena viśvaṁ
    tamīśaṁ bhaje līyate yatra viśvam॥
    न भूमिर्न चापो न वहिनर्न वायुर्न चाकाशमास्ते न तन्द्रा न निद्रा ।
    न ग्रीष्मो न शीतं न देशो न वेषो न यस्यास्ति मूर्तिस्त्रिमूर्तिं तमीडे ।।6।।
    na bhūmirna cāpo na vahnirna vāyur
    na cākāśamāste na tandrā na nidrā।
    na grīṣmo na śītaṁ na deśo na veṣo
    na yasyāsti mūrtistrimūrtiṁ tamīḍe॥
    अजं शाश्वतं कारणं कारणानां शिवं केवलं भासकं भासकानाम् ।
    तुरीयं तम: पारमाधन्तहीनं प्रपधे परं पावनं द्वैतहीनम् ।।7।।
    ajaṁ śāśvataṁ kāraṇaṁ kāraṇānāṁ
    śivaṁ kevalaṁ bhāsakaṁ bhāsakānām।
    turīyaṁ tamaḥ pāramādhantahīnaṁ
    prapadye paraṁ pāvanaṁ dvaitahīnam॥
    नमस्ते नमस्ते विभो विश्वमूर्ते नमस्ते नमस्ते चिदानन्दमूर्ते ।
    नमस्ते नमस्ते तपोयोगगम्य नमस्ते नमस्ते श्रुतिज्ञानगम्य ।।8।।
    namaste namaste vibho viśvamūrte
    namaste namaste cidānandamūrte।
    namaste namaste tapoyogagamya
    namaste namaste śrutijñānagamya॥
    प्रभो शूलपाणे विभो विश्वनाथ महादेव शम्भो महेश त्रिनेत्र ।
    शिवाकान्त शांत स्मरारे पुरारे त्वदन्यो वरेण्यो न मान्यो न गण्य: ।।9।।
    prabho śūlapāṇe vibho viśvanātha
    mahādeva śambho maheśa trinetra।
    śivākānta śānta smarāre purāre
    tvadanyo vareṇyo na mānyo na gaṇyaḥ॥
    शम्भो महेश करुणामय शूलपाणे गौरीपते पशुपते पशुपाशनाशिन् ।
    काशीपते करुणया जगदेतदेकस्त्वं हंसि पासि विदधासि महेश्वरोऽसि ।।10।।
    śambho maheśa karuṇāmaya śūlapāṇe
    gaurīpate paśupate paśupāśanāśin।
    kāśīpate karuṇayā jagadetadekas
    tvaṁ haṁsi pāsi vidadhāsi maheśvarosi॥
    त्वत्तो जगद्भवति देव भव स्मरारे त्वय्येव तिष्ठति जगन्म्रड विश्वनाथ ।
    त्वय्येव गच्छति लयं जगदेतदीश लिंगात्मकं हर चराचरविश्वरूपिन् ।।11।।
    tvatto jagadbhavati deva bhava smarāre
    tvayyeva tiṣṭhati jaganmṛḍa viśvanātha।
    tvayyeva gacchati layaṁ jagadetadīśa
    liṅgātmakaṁ hara carācaraviśvarūpin॥

ความคิดเห็น •