Narayaneeyam-Dasakam 13-Sloka 1 to 5-( Killing Of Hiranyaksha )-Hiranyakshavadham

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ต.ค. 2024
  • hiraṇyākṣaṁ tāvadvarada bhavadanvēṣaṇaparaṁ
    carantaṁ sāṁvartē payasi nijajaṅghāparimitē |
    bhavadbhaktō gatvā kapaṭapaṭudhīrnāradamuniḥ
    śanairūcē nandan danujamapi nindaṁstava balam || 13-1 ||
    sa māyāvī viṣṇurharati bhavadīyāṁ vasumatīṁ
    prabhō kaṣṭaṁ kaṣṭaṁ kimidamiti tēnābhigaditaḥ |
    nadan kvāsau kvāsāviti sa muninā darśitapathō
    bhavantaṁ samprāpaddharaṇidharamudyantamudakāt || 13-2 ||
    ahō āraṇyō:’yaṁ mr̥ga iti hasantaṁ bahutarai-
    rduruktairvidhyantaṁ ditisutamavajñāya bhagavan |
    mahīṁ dr̥ṣṭvā daṁṣṭrāśirasi cakitāṁ svēna mahasā
    payōdhāvādhāya prasabhamudayuṅkthā mr̥dhavidhau || 13-3 ||
    gadāpāṇau daityē tvamapi hi gr̥hītōnnatagadō
    niyuddhēna krīḍanghaṭaghaṭaravōdghuṣṭaviyatā |
    raṇālōkautsukyānmilati surasaṅghē drutamamuṁ
    nirundhyāḥ sandhyātaḥ prathamamiti dhātrā jagadiṣē || 13-4 ||
    gadōnmardē tasmiṁstava khalu gadāyāṁ ditibhuvō
    gadāghātādbhūmau jhaṭiti patitāyāmahaha bhōḥ |
    mr̥dusmērāsyastvaṁ danujakulanirmūlanacaṇaṁ
    mahācakraṁ smr̥tvā karabhuvi dadhānō ruruciṣē || 13-5 ||

ความคิดเห็น • 6