श्रीरामनवमी विशेष : Ram Raksha Stotra : श्री राम रक्षा स्तोत्र | Full Ram Raksha Stotra with Lyrics
ฝัง
- เผยแพร่เมื่อ 8 ก.พ. 2025
- Title - Ram Raksha Stotra
Singers - Shubhangi Joshi
श्री राम रक्षा स्तोत्रम् (Shri Ram Raksha Stotram)
श्री राम रक्षा स्तोत्रम्
अस्य श्रीरामरक्षास्त्रोतमन्त्रस्य बुधकौशिक ऋषिः ।
श्री सीतारामचंद्रो देवता ।
अनुष्टुप छंदः। सीता शक्तिः ।
श्रीमान हनुमान कीलकम ।
श्री सीतारामचंद्रप्रीत्यर्थे रामरक्षास्त्रोतजपे विनियोगः ।
अथ ध्यानम्:
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपदमासनस्थं,
पीतं वासो वसानं नवकमल दल स्पर्धिनेत्रम् प्रसन्नम ।
वामांकारूढ़ सीता मुखकमलमिलल्लोचनम्नी,
रदाभम् नानालंकारदीप्तं दधतमुरुजटामण्डलम् रामचंद्रम ॥
राम रक्षा स्तोत्रम्:
चरितं रघुनाथस्य शतकोटि प्रविस्तरम् ।
एकैकमक्षरं पुंसां महापातकनाशनम् ॥1॥
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ।
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितं ॥2॥
सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् ।
स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥3॥
रामरक्षां पठेत प्राज्ञः पापघ्नीं सर्वकामदाम् ।
शिरो मे राघवः पातु भालं दशरथात्मजः ॥4॥
कौसल्येयो दृशो पातु विश्वामित्रप्रियः श्रुति ।
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥5॥
जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः ।
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥6॥
करौ सीतापतिः पातु हृदयं जामदग्न्यजित ।
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥7॥
सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः ।
उरु रघूत्तमः पातु रक्षःकुलविनाशकृताः ॥8॥
जानुनी सेतुकृत पातु जंघे दशमुखांतकः ।
पादौ विभीषणश्रीदः पातु रामअखिलं वपुः ॥9॥
एतां रामबलोपेतां रक्षां यः सुकृति पठेत ।
स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥10॥
पातालभूतल व्योम चारिणश्छद्मचारिणः ।
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥11॥
रामेति रामभद्रेति रामचंद्रेति वा स्मरन ।
नरौ न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥12॥
जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् ।
यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥13॥
वज्रपञ्जरनामेदं यो रामकवचं स्मरेत ।
अव्याहताज्ञाः सर्वत्र लभते जयमंगलम् ॥14॥
आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः ।
तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥15॥
आरामः कल्पवृक्षाणां विरामः सकलापदाम् ।
अभिरामस्त्रिलोकानां रामः श्रीमान स नः प्रभुः ॥16॥
तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥17॥
फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥18॥
शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम् ।
रक्षःकुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥19॥
आत्तसज्जधनुषाविषुस्पृशा वक्ष याशुगनिषङ्गसङ्गिनौ ।
रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम ॥20॥
सन्नद्धः कवची खड्गी चापबाणधरो युवा ।
गच्छन् मनोरथान नश्च रामः पातु सलक्ष्मणः ॥21॥
रामो दाशरथी शूरो लक्ष्मणानुचरो बली ।
काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥22॥
वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः ।
जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥23॥
इत्येतानि जपन नित्यं मद्भक्तः श्रद्धयान्वितः ।
अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ॥24॥
रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम ।
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नरः ॥25॥
रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं,
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम ।
राजेन्द्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्तिं,
वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम ॥26॥
रामाय रामभद्राय रामचंद्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥27॥
श्रीराम राम रघुनन्दनराम राम,
श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम,
श्रीराम राम शरणं भव राम राम ॥28॥
श्रीराम चन्द्रचरणौ मनसा स्मरामि,
श्रीराम चंद्रचरणौ वचसा गृणामि ।
श्रीराम चन्द्रचरणौ शिरसा नमामि,
श्रीराम चन्द्रचरणौ शरणं प्रपद्ये ॥29॥
माता रामो मत्पिता रामचन्द्रः स्वामी,
रामो मत्सखा रामचन्द्रः ।
सर्वस्वं मे रामचन्द्रो दयालुर्नान्यं,
जाने नैव जाने न जाने ॥30॥
दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मज ।
पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥31॥
लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथं ।
कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ॥32॥
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम ।
वातात्मजं वानरयूथमुख्यं श्रीराम दूतं शरणं प्रपद्ये ॥33॥
कूजन्तं रामरामेति मधुरं मधुराक्षरम ।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम ॥34॥
आपदामपहर्तारं दातारं सर्वसम्पदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥35॥
भर्जनं भवबीजानामर्जनं सुखसम्पदाम् ।
तर्जनं यमदूतानां रामरामेति गर्जनम् ॥36॥
रामो राजमणिः सदा विजयते,
रामं रमेशं भजे रामेणाभिहता,
निशाचरचमू रामाय तस्मै नमः ।
रामान्नास्ति परायणं परतरं,
रामस्य दासोस्म्यहं रामे चित्तलयः,
सदा भवतु मे भो राम मामुद्धराः ॥37॥
राम रामेति रामेति रमे रामे मनोरमे ।
सहस्त्रनाम तत्तुल्यं रामनाम वरानने ॥38॥
॥ इति रामरक्षास्तोत्र संपूर्णम् ॥
अप्रतिम मराठी अभंगांचा संग्रह | Top15 Marathi Abhang | सुप्रसिद्ध मराठी अभंग | Marathi Bhakti Geete----
• Video
खूप सुंदर मराठी चित्रपट गीते | Marathi Chitrapat Geete | खूप आवडणारी ऐकतचं राहावी अशी गाणी---
• Video
टॉप १५ गाजलेली मराठी भक्तिगीते | खूप सुंदर अप्रतिम भक्तिगीतांचा संग्रह | Marathi Bhaktigeete----
• Video
कानडा राजा पंढरीचा | Top 15 विठ्ठलाची लोकप्रिय भक्तिगीते | Kanada Raja Pandharicha----
• Video
देवा तुझा मी सोनार | Top 15 Superhit Marathi Bhaktigeete | Deva Tujha Mi Sonar----
• देवा तुझा मी सोनार | M...
Jai Shri Ram jai Shri shiv shambhu nath ji ki jai jai Shri swami samarth jai Shri Krishna Shri Ram Lakshman Janaki bharat shatrughna hanuman ji ki jai
Jai shree Radhe Krishna 🙏🙏🙏🙏🙏🌹🌹🌹🌹💐❤️❤️
श्री स्वामी समर्थ महाराज की जय
Jai shree Radhe Krishna 🙏🙏🙏🙏🙏🌹🌹🌹🌹💐💜 त्यांच्या
जयभगवान जय श्रीरामप्रभू.
जय श्री राम!जय सीतामाई
जय श्री राम सिता लक्ष्मण हनुमान नमस्कार
जयश्री राम
श्री राम जय राम जय जय रघुवीर समर्थ जय श्री राम 🙏🙏🙏🙏🙏💐🙏💐💐💐💐💐💐🙏🙏🙏
Jai shree Ram ji ki jai 🏵️🏵️🛕🛕🚩🚩
जय हनुमान श्री राम भरत लळमण और शत्रुघ्न लला की जय
Jai shree Radhe krishna 💐💐💐💐💐👏👏👏👏👏❤️❤️
जय राम
जय श्री राम.
Jay shri Ram
श्री राम जय राम जय जय राम
Jai shree Ram
Jay Shriram.
Jayramkrashnahari
जय श्री राम
Jj
Arun Natekar jay shri ram
श्री राम जय राम जय जय राम 🙏🙏🙏❤️
Jai shree ram raam🙏
🙏🙏 जय श्रीराम 🙏🙏
Shree Ram ki jai 🙏🙏🌼🌼🌺🌺🌼
Jai Shree Ram 🌹🙏🙏🙏🌹
जय श्री राम जय श्री राम जय श्री राम जय श्री राम जय सिताराम जय लक्ष्मण जय हनुमान धन्यवाद 🙏🌷🙏🌷🙏🌷🙏🌷🙏🌷🙏🌷🙏🌷🙏🌷🙏🌷🙏🌷🙏🌷🙏
@@manishagamre6137 ramram
@@manishagamre6137ramram
🙏🙏🙏
Swati karpe jay shri ram
Jay shri ram🌹🌹🙏🙏🙏
जय सिताराम 🙏🙏🙏🥰💯
'🙏🙏🙏
🌹🌹🙏🙏🌹🌹
राम रक्षा स्त्रोत्र
स्तोत्रं चालू असताना कृपा करून advataies टाकू नका
Lull lyrics required ,please .
Jai shree Radhe Krishna 🙏🙏🙏🙏🙏🌹🌹🌹🌹💐❤️❤️
श्री राम जय राम जय जय राम
jai shree ram
जय श्री राम
Jai Shree 🙏🙏
RAM
Jay shree Ram
जय श्री राम 🙏🙏🙏
जय श्री राम 🙏🙏🙏🙏🥰🥳
🙏🙏
Jai shree Radhe Krishna 🙏🙏🙏🙏🙏🌹🌹🌹🌹💐❤️❤️
Jay jay shri ram
Jai Shree Ram🙏🙏
Jai shree Radhe Krishna 🙏🙏🙏🙏🙏🌹🌹🌹🌹💐
Jai shree Radhe Krishna 🙏🙏🙏🙏🙏🌹🌹🌹🌹💐❤️❤️❤️💜
Jai shree Radhe Krishna 🙏🙏🙏🙏🙏🌹🌹🌹🌹💐❤️❤️❤️💜
Jai shree Radhe Krishna 🙏🙏🙏🙏🙏🌹🌹🌹🌹💐❤️❤️💜
Jai shree Radhe Krishna 🙏🙏🙏🙏🙏🌹🌹🌹🌹💐❤️❤️💜
Jai shree Radhe Krishna 🙏🙏🙏🙏🙏🌹🌹🌹🌹💐
Jai shree Radhe Krishna 🙏🙏🙏🙏🙏🌹🌹🌹🌹💐
Jai shree Radhe Krishna 🙏🙏🙏🙏🙏🌹🌹🌹🌹💐❤️❤️💜
Jai shree Radhe Krishna 🙏🙏🙏🙏🙏🌹🌹🌹🌹🌹💐❤️💜
Jai shree Radhe Krishna 🙏🙏🙏🙏🙏🌹🌹🌹🌹💐❤️💜
Jai shree Radhe Krishna 🙏🙏🙏🙏🙏🌹🌹🌹🌹💐
Jai shree Radhe Krishna 🙏🙏🙏🙏🙏🌹🌹🌹🌹💐❤️💜
Jai shree Radhe Krishna 🙏🙏🙏🙏🙏🌹🌹🌹🌹💐❤️💜
Jai shree Radhe Krishna 🙏🙏🙏🙏🙏🌹🌹🌹🌹💐
Jai shree Radhe Krishna 🙏🙏🙏🙏🙏🌹🌹🌹🌹💐❤️💜
Jai shree Radhe Krishna 🙏🙏🙏🙏🙏🌹🌹🌹🌹💐❤️💜
Jai shree Radhe Krishna 🙏🙏🙏🙏🙏🙏🌹🌹🌹💐❤️💜
Jai shree Radhe Krishna 🙏🙏🙏🙏🙏🌹🌹🌹🌹💐
Jai shree Radhe Krishna 🙏🙏🙏🙏🙏🌹🌹🌹🌹💐❤️💜
Jai shree Radhe Krishna 🙏🙏🙏🙏🙏🌹🌹🌹🌹🌹💐❤️
Jai shree Radhe Krishna 🙏🙏🙏🙏🙏🌹🌹🌹🌹💐❤️💜
Jai shree Radhe Krishna 🙏🙏🙏🙏🙏🌹🌹🌹🌹💐❤️💜
Jai shree Radhe Krishna 🙏🙏🙏🙏🙏🌹🌹🌹🌹💐❤️💜
Jai shree Radhe Krishna 🙏🙏🙏🙏🙏🌹🌹🌹🌹💐❤️💜
Jai shree Radhe Krishna 🙏🙏🙏🙏🙏🌹🌹🌹🌹💐❤️💜
Jai shree Radhe Krishna 🙏🙏🙏🙏🙏🌹🌹🌹🌹💐💜❤️
Jai shree Radhe Krishna 🙏🙏🙏🙏🙏🌹🌹🌹🌹💐💜❤️
Jai shree Radhe Krishna 🙏🙏🙏🙏🙏🌹🌹🌹🌹💐💜❤️
Jai shree Radhe Krishna 🙏🙏🙏🙏🙏🌹🌹🌹🌹💐💜❤️
Jai shree Radhe krishna 🙏🙏🙏🙏🙏🌹🌹🌹🌹🌹❤️❤️