ஹம்ஸகீதா 01 - Hamsagita - பூஜ்யஸ்ரீ ஸ்வாமீ ஓங்காராநந்தர் - வேதபுரீ - Swami Omkarananda

แชร์
ฝัง
  • เผยแพร่เมื่อ 26 ต.ค. 2024
  • हंसगीता भागवतपुराणे एकादशस्कन्धे
    श्रीभगवानुवाच ।
    सत्त्वं रजस्तम इति गुणा बुद्धेर्न चात्मनः ।
    सत्त्वेनान्यतमौ हन्यात्सत्त्वं सत्त्वेन चैव हि ॥ १३.१॥
    सत्त्वाद्धर्मो भवेद्वृद्धात्पुंसो मद्भक्तिलक्षणः ।
    सात्त्विकोपासया सत्त्वं ततो धर्मः प्रवर्तते ॥ १३.२॥
    धर्मो रजस्तमो हन्यात्सत्त्ववृद्धिरनुत्तमः ।
    आशु नश्यति तन्मूलो ह्यधर्म उभये हते ॥ १३.३॥
    आगमोऽपः प्रजा देशः कालः कर्म च जन्म च ।
    ध्यानं मन्त्रोऽथ संस्कारो दशैते गुणहेतवः ॥ १३.४॥
    तत्तत्सात्त्विकमेवैषां यद्यद्वृद्धाः प्रचक्षते ।
    निन्दन्ति तामसं तत्तद्राजसं तदुपेक्षितम् ॥ १३.५॥
    सात्त्विकान्येव सेवेत पुमान्सत्त्वविवृद्धये ।
    ततो धर्मस्ततो ज्ञानं यावत्स्मृतिरपोहनम् ॥ १३.६॥
    वेणुसङ्घर्षजो वह्निर्दग्ध्वा शाम्यति तद्वनम् ।
    एवं गुणव्यत्ययजो देहः शाम्यति तत्क्रियः ॥ १३.७॥
    उद्धव उवाच ।
    विदन्ति मर्त्याः प्रायेण विषयान्पदमापदाम् ।
    तथापि भुञ्जते कृष्ण तत्कथं श्वखराजवत् ॥ १३.८॥
    श्रीभगवानुवाच ।
    अहमित्यन्यथाबुद्धिः प्रमत्तस्य यथा हृदि ।
    उत्सर्पति रजो घोरं ततो वैकारिकं मनः ॥ १३.९॥
    रजोयुक्तस्य मनसः सङ्कल्पः सविकल्पकः ।
    ततः कामो गुणध्यानाद्दुःसहः स्याद्धि दुर्मतेः ॥ १३.१०॥
    करोति कामवशगः कर्माण्यविजितेन्द्रियः ।
    दुःखोदर्काणि सम्पश्यन् रजोवेगविमोहितः ॥ १३.११॥
    रजस्तमोभ्यां यदपि विद्वान्विक्षिप्तधीः पुनः ।
    अतन्द्रितो मनो युञ्जन्दोषदृष्टिर्न सज्जते ॥ १३.१२॥
    अप्रमत्तोऽनुयुञ्जीत मनो मय्यर्पयञ्छनैः ।
    अनिर्विण्णो यथाकालं जितश्वासो जितासनः ॥ १३.१३॥
    एतावान्योग आदिष्टो मच्छिष्यैः सनकादिभिः ।
    सर्वतो मन आकृष्य मय्यद्धावेश्यते यथा ॥ १३.१४॥
    उद्धव उवाच ।
    यदा त्वं सनकादिभ्यो येन रूपेण केशव ।
    योगमादिष्टवानेतद्रूपमिच्छामि वेदितुम् ॥ १३.१५॥
    श्रीभगवानुवाच ।
    पुत्रा हिरण्यगर्भस्य मानसाः सनकादयः ।
    पप्रच्छुः पितरं सूक्ष्मां योगस्यैकान्तिकीं गतिम् ॥ १३.१६॥
    सनकादय ऊचुः ।
    गुणेष्वाविशते चेतो गुणाश्चेतसि च प्रभो ।
    कथमन्योन्यसन्त्यागो मुमुक्षोरतितितीर्षोः ॥ १३.१७॥
    श्रीभगवानुवाच ।
    एवं पृष्टो महादेवः स्वयम्भूर्भूतभावनः ।
    ध्यायमानः प्रश्नबीजं नाभ्यपद्यत कर्मधीः ॥ १३.१८॥
    स मामचिन्तयद्देवः प्रश्नपारतितीर्षया ।
    तस्याहं हंसरूपेण सकाशमगमं तदा ॥ १३.१९॥
    दृष्ट्वा मां त उपव्रज्य कृत्वा पादाभिवन्दनम् ।
    ब्रह्माणमग्रतः कृत्वा पप्रच्छुः को भवानिति ॥ १३.२०॥
    इत्यहं मुनिभिः पृष्टस्तत्त्वजिज्ञासुभिस्तदा ।
    यदवोचमहं तेभ्यस्तदुद्धव निबोध मे ॥ १३.२१॥
    वस्तुनो यद्यनानात्व आत्मनः प्रश्न ईदृशः ।
    कथं घटेत वो विप्रा वक्तुर्वा मे क आश्रयः ॥ १३.२२॥
    पञ्चात्मकेषु भूतेषु समानेषु च वस्तुतः ।
    को भवानिति वः प्रश्नो वाचारम्भो ह्यनर्थकः ॥ १३.२३॥
    मनसा वचसा दृष्ट्या गृह्यतेऽन्यैरपीन्द्रियैः ।
    अहमेव न मत्तोऽन्यदिति बुध्यध्वमञ्जसा ॥ १३.२४॥
    गुणेष्वाविशते चेतो गुणाश्चेतसि च प्रजाः ।
    जीवस्य देह उभयं गुणाश्चेतो मदात्मनः ॥ १३.२५॥
    गुणेषु चाविशच्चित्तमभीक्ष्णं गुणसेवया ।
    गुणाश्च चित्तप्रभवा मद्रूप उभयं त्यजेत् ॥ १३.२६॥
    जाग्रत्स्वप्नः सुषुप्तं च गुणतो बुद्धिवृत्तयः ।
    तासां विलक्षणो जीवः साक्षित्वेन विनिश्चितः ॥ १३.२७॥
    यर्हि संसृतिबन्धोऽयमात्मनो गुणवृत्तिदः ।
    मयि तुर्ये स्थितो जह्यात्त्यागस्तद्गुणचेतसाम् ॥ १३.२८॥
    अहङ्कारकृतं बन्धमात्मनोऽर्थविपर्ययम् ।
    विद्वान्निर्विद्य संसारचिन्तां तुर्ये स्थितस्त्यजेत् ॥ १३.२९॥
    यावन्नानार्थधीः पुंसो न निवर्तेत युक्तिभिः ।
    जागर्त्यपि स्वपन्नज्ञः स्वप्ने जागरणं यथा ॥ १३.३०॥
    असत्त्वादात्मनोऽन्येषां भावानां तत्कृता भिदा ।
    गतयो हेतवश्चास्य मृषा स्वप्नदृशो यथा ॥ १३.३१॥
    यो जागरे बहिरनुक्षणधर्मिणोऽर्थान्
    भुङ्क्ते समस्तकरणैर्हृदि तत्सदृक्षान् ।
    स्वप्ने सुषुप्त उपसंहरते स एकः
    स्मृत्यन्वयात्त्रिगुणवृत्तिदृगिन्द्रियेशः ॥ १३.३२॥
    एवं विमृश्य गुणतो मनसस्त्र्यवस्था
    मन्मायया मयि कृता इति निश्चितार्थाः ।
    सञ्छिद्य हार्दमनुमानसदुक्तितीक्ष्ण-
    ज्ञानासिना भजत माखिलसंशयाधिम् ॥ १३.३३॥
    ईक्षेत विभ्रममिदं मनसो विलासं
    दृष्टं विनष्टमतिलोलमलातचक्रम् ।
    विज्ञानमेकमुरुधेव विभाति माया
    स्वप्नस्त्रिधा गुणविसर्गकृतो विकल्पः ॥ १३.३४॥
    दृष्टिं ततः प्रतिनिवर्त्य निवृत्ततृष्ण-
    स्तूष्णीं भवेन्निजसुखानुभवो निरीहः ।
    सन्दृश्यते क्व च यदीदमवस्तुबुद्ध्या
    त्यक्तं भ्रमाय न भवेत्स्मृतिरानिपातात् ॥ १३.३५॥
    देहं च नश्वरमवस्थितमुत्थितं वा
    सिद्धो न पश्यति यतोऽध्यगमत्स्वरूपम् ।
    दैवादपेतमथ दैववशादुपेतं
    वासो यथा परिकृतं मदिरामदान्धः ॥ १३.३६॥
    देहोऽपि दैववशगः खलु कर्म यावत्
    स्वारम्भकं प्रतिसमीक्षत एव सासुः ।
    तं सप्रपञ्चमधिरूढसमाधियोगः
    स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुः ॥ १३.३७॥
    मयैतदुक्तं वो विप्रा गुह्यं यत्साङ्ख्ययोगयोः ।
    जानीत माऽऽगतं यज्ञं युष्मद्धर्मविवक्षया ॥ १३.३८॥
    अहं योगस्य साङ्ख्यस्य सत्यस्यर्तस्य तेजसः ।
    परायणं द्विजश्रेष्ठाः श्रियः कीर्तेर्दमस्य च ॥ १३.३९॥
    मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् ।
    सुहृदं प्रियमात्मानं साम्यासङ्गादयोऽगुणाः ॥ १३.४०॥
    इति मे छिन्नसन्देहा मुनयः सनकादयः ।
    सभाजयित्वा परया भक्त्यागृणत संस्तवैः ॥ १३.४१॥
    तैरहं पूजितः सम्यक्संस्तुतः परमर्षिभिः ।
    प्रत्येयाय स्वकं धाम पश्यतः परमेष्ठिनः ॥ १३.४२॥
    ॥ इति भागवतपुराणे एकादशस्कन्धान्तर्त्गता हंसगीता समाप्ता ॥

ความคิดเห็น •