198 - Taking wholesome refuge in the Supreme Lord | Swamini Ma Gurupriya

แชร์
ฝัง
  • เผยแพร่เมื่อ 26 ก.ย. 2024
  • #magurupriyaji #enlightenedliving #globalsatsang
    In this Satsang, Ma discusses Chitta Prasadah (placidity of the Mind), as discussed in the text ‘Sarva Vedanta Siddhanta Saara Sangrahah’. The placidity that is spoken of here is independent of any external factors; It expresses spontaneously from within and makes us calm in all situations-favourable or unfavourable.
    To have placidity of the mind, a seeker must cultivate more and more of Sattva guna. He must yearn to grow more saatvika in speech, activities, behaviour and interactions. To loosen the knots of the mind and feel the freedom, he must take recourse to Sattva guna.
    The text emphasizes that a seeker must follow spiritual disciplines (Yama and Niyamas) with one-pointedness. The Yama disciplines are non-hurting, truthfulness, non-stealing, celibacy or dwelling in Brahman and non-accumulation of wealth. The Niyama disciplines include bodily and mental purity, contentment, austerity, study of spiritual texts or introspection and surrender to God/Atma. For a spiritual seeker, every Yama and Niyama quality must be associated with spiritual knowledge. Through the disciplines, he must connect with the all-pervading Self/God.
    Ma discusses ‘Ishwara Pranidhana’ or unconditional surrender to the divine, without any expectations. A true seeker must have complete, wholesome, unswerving love for God. He must feel protected, sheltered by God. Surrender is a feeling where one feels enveloped by the presence of God/Self everywhere and takes refuge in him. This surrender happens only when the mind is free of the clutter of desires, ego and possessiveness.
    When the feeling of surrender is wholesome, there is a complete sense of belongingness. The mind thinks: “I belong to the Supreme/God. God alone is! He is the controller and designer of everything. I have no control over anything.” Ma urges listeners never to forget the aim of being connected to God/Self in all thoughts, actions, interactions.
    Live Global Satsang with Spiritual Masters on Tuesday/Thursday/Saturday at 8 PM IST/ 10:30 AM EDT/ 10:30 PM MYT
    Website: www.bhoomanand...
    Email: services@bhoomananda.org
    Facebook: / narayanashrama.tapovanam
    Pinterest: / bhoomanandafoundation
    Instagram: / bhoomanandafoundation
    Tumblr: www.tumblr.com...
    Linkedin: / all
    Publications: vedanticwisdom... (Email: bookstore@vedanticwisdom.com)
    Whatsapp: +91 8547960362
    Subscribe to our newsletter: www.bhoomanand...
    About us:
    Narayanashrama Tapovanam, an Ashram located in Thrissur, Kerala, embodies the unique tradition of Guru-shishya Parampara, disseminating Brahmavidya (Science of Self-knowledge) through regular classes, satsangs, and above all, through learning in the association of a realized spiritual master.

ความคิดเห็น • 6

  • @Narayanashrama
    @Narayanashrama  7 วันที่ผ่านมา

    Verses chanted during the talk:
    स्वामिन्नमस्ते नतलोकबन्धो कारुण्यसिन्धो पतितं भवाब्धौ ।
    मामुद्धरात्मीयकटाक्षदृष्ट्या ऋज्व्यातिकारुण्यसुधाभिवृष्ट्या ॥
    svāmin-namaste nata-loka-bandho kāruṇya-sindho patitaṃ bhavābdhau |
    mām-uddharātmīya-kaṭākṣa-dṛṣṭyā ṛjvyātikāruṇya-sudhābhivṛṣṭyā ||
    Vivekacūḍāmaṇiḥ 35
    ज्ञानस्वरूपं निजभावयुक्तमानन्दमानन्दकरं प्रसन्नम् ।
    योगीन्द्रमीड्यं भवरोगवैद्यं श्रीमद्गुरुं नित्यमहं नमामि ॥
    jñāna-svarūpaṃ nija-bhāvayuktam-ānandam-ānandakaraṃ prasannaṃ |
    yogīndram-īḍyaṃ bhava-roga-vaidyaṃ śrīmad-guruṃ nityam-ahaṃ namāmi ||
    Guru Gītā 114
    नित्याय सत्याय चिदात्मकाय नव्याय भव्याय परात्पराय ।
    शुद्धाय बुद्धाय निरञ्जनाय नमोऽस्तु नित्यं गुरुशेखराय ॥
    nityāya satyāya cidātmakāya navyāya bhavyāya parātparāya |
    śuddhāya buddhāya nirañjanāya namo'stu nityaṃ guruśekharāya ||
    Guru Gītā 326
    रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् ।
    आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥
    rāga-dveṣa-viyuktais-tu viṣayān-indriyaiś-caran
    ātma-vaśyair-vidheyātmā prasādam-adhigacchati
    Bhagavad Gita 2.64
    विशुद्धसत्त्वस्य गुणाः प्रसादः
    स्वात्मानुभूतिः परमा प्रशान्तिः ।
    तृप्तिः प्रहर्षः परमात्मनिष्ठा
    यया सदानन्दरसं समृच्छति
    viśuddha-sattvasya guṇāḥ prasādaḥ
    svātmānubhūtiḥ paramā praśāntiḥ |
    tṛptiḥ praharṣaḥ param-ātmaniṣṭhā
    yayā sadānandarasaṃ samṛcchati
    Vivekacūḍāmaṇi: 119
    गर्भवासजनिप्रणाशनजराव्याध्यादिषु प्राणिनां
    यद्दुःखं परिदृश्यते च नरके तच्चिन्तयित्वा मुहुः ।
    दोषानेव विलोक्य सर्वविषयेष्वाशां विमुच्याभित-
    श्चित्तग्रन्थिविमोचनाय सुमतिः सत्त्वं समालम्बताम् ॥
    garbhavāsajanipraṇāśanajarāvyādhyādiṣu prāṇināṃ
    yadduḥkhaṃ paridṛśyate ca narake taccintayitvā muhuḥ ।
    doṣāneva vilokya sarvaviṣayeṣvāśāṃ vimucyābhita-
    ścittagranthivimocanāya sumatiḥ sattvaṃ samālambatām ॥
    Sarva Vedanta Siddhanta Sara Sangraha 363
    यमेषु निरतो यस्तु नियमेषु च यत्नतः ।
    विवेकिनस्तस्य चित्तं प्रसादमधिगच्छति ॥
    yameṣu nirato yastu niyameṣu ca yatnataḥ ।
    vivekinastasya cittaṃ prasādamadhigacchati ॥
    Sarva Vedanta Siddhanta Sara Sangraha 364
    अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥
    ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ ॥
    Patanjali Yogasutra 2.30
    शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥
    śaucasantoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ ॥
    Patanjali Yogasutra 2.32
    वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम् ।
    ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥
    vadanti tattattvavidastattvaṃ yajjñānamadvayam ।
    brahmeti paramātmeti bhagavāniti śabdyate ॥
    Srimad Bhagavatam 1.2.11
    अहं सर्वस्य प्रभवो मत्त: सर्वं प्रवर्तते |
    इति मत्वा भजन्ते मां बुधा भावसमन्विता: ||
    ahaṁ sarvasya prabhavo mattaḥ sarvaṁ pravartate
    iti matvā bhajante māṁ budhā bhāva-samanvitāḥ
    Bhagavad Gita 10.8
    नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन।
    यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्‌ ॥
    nāyamātmā pravacanena labhyo na medhayā na bahunā śrutena।
    yamevaiṣa vṛṇute tena labhyastasyaiṣa ātmā vivṛṇute tanūṃ svām ॥
    Kathopanishad 1.2.23
    यत: प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् |
    स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानव: ||
    yataḥ pravṛittir bhūtānāṁ yena sarvam idaṁ tatam
    sva-karmaṇā tam abhyarchya siddhiṁ vindati mānavaḥ
    ​​Bhagavad Gita 18.46
    सम्पूर्णं जगदेव नन्दनवनं सर्वेऽपि कल्पद्रुमाः
    गाङ्गं वारि समस्तवारि निवहाः पुण्याः समस्ताः क्रियाः ।
    वाचः प्राकृतसंस्कृताः श्रुतिशिरो वाराणसी मेदिनी
    सर्वावस्थितिरस्य वस्तुविषया दृष्टे परब्रह्मणि ॥
    sampūrṇaṃ jagadeva nandana-vanaṃ sarve'pi kalpadrumāḥ
    gāṅgaṃ vāri samasta-vāri nivahāḥ puṇyāḥ samastāḥ kriyāḥ |
    vācaḥ prākṛta-saṃskṛtāḥ śrutiśiro vārāṇasī medinī
    sarvāvasthitirasya vastu-viṣayā dṛṣṭe parabrahmaṇi ||
    Dhanyāṣtakam

  • @sureshchandrapanigrahi8182
    @sureshchandrapanigrahi8182 7 วันที่ผ่านมา

    Humble pronam and offering flower at the holy lotus feet of poojya Swamini Maaji🙏🌹🌹🙏

  • @sivarajah5346
    @sivarajah5346 7 วันที่ผ่านมา

    🙏🙏PRANAMS TO MA GURUPRIYA. JAI GURUDEV. 🙏🙏

  • @JaysreeM-f1g
    @JaysreeM-f1g 6 วันที่ผ่านมา

    Pranams to the Lotus Feet of Poojya Swamiji Pranams to Nutan Swamiji and Pranams to Maji Jai Guru

  • @maheshmenon65
    @maheshmenon65 7 วันที่ผ่านมา

    🙏🙏🙏

  • @shankarnair6704
    @shankarnair6704 วันที่ผ่านมา

    Beautiful talk! Very surprising that there are not that many comments for her beautiful talk. Beautiful! 🙏🙏🙏