Durga Kavach With Lyric | दुर्गा कवच | नवरात्र स्पेशल 2024 | Devi Kavach | Mantra Sansar

แชร์
ฝัง
  • เผยแพร่เมื่อ 1 ต.ค. 2024
  • Durga Kavach With Lyric | दुर्गा कवच | नवरात्र स्पेशल 2024 | Devi Kavach | Mantra Sansar
    ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ।
    यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥
    अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् ।
    देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥
    प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी ।
    तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥
    पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च ।
    सप्तमं कालरात्रीति महागौरीति चाष्टमम् ॥
    नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ।
    उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥
    अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे ।
    विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥
    न तेषां जायते किंचिदशुभं रणसंकटे ।
    नापदं तस्य पश्यामि शोकदुःखभयं न हि ॥
    यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते ।
    ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः ॥
    प्रेतसंस्था तु चामुण्डा वाराही महिषासना ।
    ऐन्द्री गजसमारूढा वैष्णवी गरुडासना ॥
    माहेश्वरी वृषारूढा कौमारी शिखिवाहना ।
    लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ॥
    श्वेतरूपधरा देवी ईश्वरी वृषवाहना ।
    ब्राह्मी हंससमारूढा सर्वाभरणभूषिता ॥
    इत्येता मातरः सर्वाः सर्वयोगसमन्विताः ।
    नानाभरणशोभाढ्या नानारत्नोपशोभिताः ॥
    दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः ।
    शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥
    खेटकं तोमरं चैव परशुं पाशमेव च ।
    कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ॥
    दैत्यानां देहनाशाय भक्तानामभयाय च ।
    धारयन्त्यायुधानीत्थं देवानां च हिताय वै ॥
    नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे ।
    महाबले महोत्साहे महाभयविनाशिनि ॥
    त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ।
    प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ॥
    दक्षिणेऽवतु वाराही नैर्ऋत्यां खड्गधारिणी ।
    प्रतीच्यां वारुणी रक्षेद् वायव्यां मृगवाहिनी ॥
    उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी ।
    ऊर्ध्वं ब्रह्माणि मे रक्षेदधस्ताद् वैष्णवी तथा ॥
    एवं दश दिशो रक्षेच्चामुण्डा शववाहना ।
    जया मे चाग्रतः पातु विजया पातु पृष्ठतः ॥
    अजिता वामपार्श्वे तु दक्षिणे चापराजिता ।
    शिखामुद्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता ॥
    मालाधरी ललाटे च भ्रुवौ रक्षेद् यशस्विनी ।
    त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके ॥
    शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी ।
    कपोलौ कालिका रक्षेत्कर्णमूले तु शांकरी ॥
    नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ।
    अधरे चामृतकला जिह्वायां च सरस्वती ॥
    दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका ।
    घण्टिकां चित्रघण्टा च महामाया च तालुके ॥
    कामाक्षी चिबुकं रक्षेद् वाचं मे सर्वमङ्गला ।
    ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ॥
    नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी ।
    स्कन्धयोः खडि्गनी रक्षेद् बाहू मे वज्रधारिणी ॥
    हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च ।
    नखाञ्छूलेश्वरी रक्षेत्कुक्षौ रक्षेत्कुलेश्वरी ॥
    स्तनौ रक्षेन्महादेवी मनः शोकविनाशिनी ।
    हृदये ललिता देवी उदरे शूलधारिणी ॥
    नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्वरी तथा ।
    पूतना कामिका मेढ्रं गुदे महिषवाहिनी ॥
    कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी ।
    जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी ॥
    गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी ।
    पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी ॥
    नखान् दंष्ट्राकराली च केशांश्चैवोर्ध्वकेशिनी ।
    रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा ॥
    रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती ।
    अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ॥
    पद्मावती पद्मकोशे कफे चूडामणिस्तथा ।
    ज्वालामुखी नखज्वालामभेद्या सर्वसंधिषु ॥
    शुक्रं ब्रह्माणि मे रक्षेच्छायां छत्रेश्वरी तथा ।
    अहंकारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी ॥
    प्राणापानौ तथा व्यानमुदानं च समानकम् ।
    वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना ॥
    रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी ।
    सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ॥
    आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी ।
    यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी ॥
    गोत्रमिन्द्राणि मे रक्षेत्पशून्मे रक्ष चण्डिके ।
    पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ॥
    पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा ।
    राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता ॥
    रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु ।
    तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी ॥
    पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः ।
    कवचेनावृतो नित्यं यत्र यत्रैव गच्छति ॥
    तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः ।
    यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥
    परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् ।
    निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः ॥
    त्रैलोक्ये तु भवेत्पूज्यः कवचेन्‍‍ाावृतः पुमान् ।
    इदं तु देव्या कवचं देवानामपि दुर्लभम् ॥
    यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ।
    दैवतैः स वशीभूतस्त्रैलोक्ये च परिक्रमेत् ।
    इदं यः पठते नित्यं नित्यं त्रिसन्ध्यं यः पठेत् ।
    दैवतैः स वशीभूतस्त्रैलोक्ये च परिक्रमेत् ॥
    श्री देवीवाचः
    इति त्वां कथितं विप्र सर्वगुह्यतमं परम् ।
    न लोप्यमेतद्‍‍अग्र्यं तु मया तेऽवधारितम् ॥
    सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् ।
    चिन्ताशोकप्रशमनं आयुर्वृद्धिकरं परम् ॥
    यः पठेत् सच्छिवो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ।
    दैवतैः स वशीभूतस्त्रैलोक्ये च परिक्रमेत् ॥
    लभते स महेशानि ईप्सितार्थं च पार्वति ।
    आयुरारोग्यमैश्वर्यं महादेव्याः प्रसादतः ॥
    विजयमाप्तुमिच्छन्ति राजानो यदि किल्बिषम् ।
    नास्ति तेषां यतो मृत्युः कवचेन समन्विते ॥
    ततो युधि जयन्ति च श्रीवर्जितेऽभयाङ्कुशे ।
    रक्षां कवचं ते दिव्यं यः पठेत्स महामुने ॥
    कवचं देवि महात्म्यं सर्वरक्षाकरं परम् ।
    श्रीदेवीकवचं ज्ञात्वा प्राणेभ्यः परमं स्मृतम् ॥
    शान्तिं वह्निर्मरुत्क्रोधो राक्षसेन्द्रो भवेत्सदा ।
    कवचस्यास्तु शान्तिस्तु निराकुलः सदा भवेत् ।

ความคิดเห็น •