Mantra Pushpam | मन्त्रपुष्पं | Shankara Sastrigal | With English Script | Vedic Chants | Sanskrit

แชร์
ฝัง
  • เผยแพร่เมื่อ 20 ต.ค. 2024
  • MANTRA PUSHPAM is the mantra is taken from the Taittiriya Aranyakam of the Yajur Veda. is a Vedic hymn that is sung at the time of offering of the flowers to the Hindu deities at the very end of the Pujas. The mantra is considered to be the flower of Vedic chants.
    It speaks of the unlimited benefits which will be conferred by the secret knowledge of the water, fire, air, the sun, the moon, the stars, the clouds and time. It is normally sung in a chorus by all the priests together after performing any Puja/worship/Yagna. It tells in short that water is the basis of this universe.
    मन्त्रपुष्पं

    यो॑ऽपां पुष्पं॒ वेद॑। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति ।
    च॒न्द्रमा॒ वा अ॒पां पुष्पम्᳚। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति ।
    य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ १॥
    अ॒ग्निर्वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान् भवति ।
    यो᳚ऽग्नेरा॒यतनं॒ वेद॑ । आ॒यत॑नवान् भवति ।
    आपो॒ वा अ॒ग्नेरा॒यत॑नम् । आ॒यत॑नवान् भवति ।
    य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ २॥
    वा॒युर्वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान् भवति ।
    यो वा॒योरा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
    आपो॒ वै वा॒योरा॒यत॑नम्। आ॒यत॑नवान् भवति ।
    य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ ३॥
    अ॒सौ वै तप॑न्न॒पामा॒यत॑नम्। आ॒यत॑नवान् भवति ।
    यो॑ऽमुष्य॒ तप॑त आ॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
    आपो॒ वा अ॒मुष्य॒ तप॑त आ॒यत॑नम्। आ॒यत॑नवान् भवति ।
    य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ ४॥
    च॒न्द्रमा॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति ।
    यश्च॒न्द्रम॑स आ॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
    आपो॒ वै च॒न्द्रम॑स आ॒यत॑नम्। आ॒यत॑नवान् भवति ।
    य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ ५॥
    नक्ष॑त्राणि॒ वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान् भवति ।
    यो नक्ष॑त्राणामा॒यत॑नं॒ वेद॑। आ॒यत॑नवान् भवति ।
    आपो॒ वै नक्ष॑त्राणामा॒यत॑नम्। आ॒यत॑नवान् भवति ।
    य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद ॑। आ॒यत॑नवान् भवति ॥ ६॥
    प॒र्जन्यो॒ वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान् भवति ।
    यः प॒र्जन्य॑स्या॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
    आपो॒ वै प॒र्जन्य॑स्या॒ऽऽयत॑नम्। आ॒यत॑नवान् भवति ।
    य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ ७॥
    सं॒व॒त्स॒रो वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान् भवति ।
    यस्सं॑वत्स॒रस्या॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।
    आपो॒ वै सं॑वत्स॒रस्या॒यत॑नम् । आ॒यत॑नवान् भवति ।
    य ए॒वं वेद॑। यो᳚ऽप्सु नावं॒ प्रति॑ष्ठितां॒ वेद॑ । प्रत्ये॒व ति॑ष्ठति ॥ ८॥
    राजाधिराजाय' प्रसह्य साहिने'' | नमो' वयं वै''श्रवणाय' कुर्महे | स मे कामान् काम कामा'य मह्यम्'' |
    कामेश्वरो वै''श्रवणो द'दातु | कुबेराय' वैश्रवणाय' | महाराजाय नमः' ॥
    यो वेदादौ स्व रह प्रोक्ता वेदांते च प्रतिष्ठितः तस्य प्रकृति लीनस्य यह पर स्व महेश्वरः ॥

ความคิดเห็น • 17

  • @sunandhashegkar2895
    @sunandhashegkar2895 3 ปีที่แล้ว +1

    Very nice
    Helpful inlearning.

  • @chandranagarajan5471
    @chandranagarajan5471 3 ปีที่แล้ว +1

    மிக சிறப்பு

  • @kasipathyersivanathan5731
    @kasipathyersivanathan5731 3 ปีที่แล้ว +1

    superb....very clear ,

  • @deepaiyer3763
    @deepaiyer3763 ปีที่แล้ว +1

    Excellent video for new learners like me. 🙏🏽

  • @hyderabaddrbsiva7550
    @hyderabaddrbsiva7550 3 ปีที่แล้ว +2

    மிகச் சிறப்பு..... இதுபோன்ற பல பதிவுகள் தொடர வாழ்த்துக்கள்

  • @melattursiddhibuddhivinaya382
    @melattursiddhibuddhivinaya382 3 ปีที่แล้ว +3

    Meaningful & useful one

  • @jaypalbarot4281
    @jaypalbarot4281 3 ปีที่แล้ว +2

    आप का काम बोहोत अच्छा है मुझे संस्कृत नई आती हैं पर मुझे विष्णुशास्त्र। नाम का पाठ करना था जो में आप के channel se सिख रहहू 👍

    • @RamanathanSubramanianKoothur
      @RamanathanSubramanianKoothur  3 ปีที่แล้ว +2

      धन्यवाद, आप के जैसे जो इसको सीख्नेका / ध्यान / अध्ययन, करने वालों फैलाइये.

    • @jaypalbarot4281
      @jaypalbarot4281 3 ปีที่แล้ว +1

      @@RamanathanSubramanianKoothur सभी मंत्रों के लिए न्यास करना होता है तो कृपया कोई एक कॉमन न्यास बताई या इसे पे एक वीडियो बनाई ऐसी हमारी प्रार्थना है हमारी।

    • @jaypalbarot4281
      @jaypalbarot4281 3 ปีที่แล้ว +2

      प्रतिउत्तर के लिए अभी मैं गुरु मंत्र करता हूं और मैं और मेरे गुरुजी अब नही रहे मेरा उपनयन संस्कार हुआ है तो मुझे गायत्री मंत्रा के लिए न्यास विधि बताई।

    • @jaypalbarot4281
      @jaypalbarot4281 3 ปีที่แล้ว +2

      ओर मैं सूर्यदेव रोजाना अरग चढ़ाता हूं तो उसका बी कोई मंत्र हो तो बताई और साथ ही संशारिक चुनोत्यो से बचने के लिए बी कोई स्तोत्र बताई या क्रिया बताई जिसे मेरे मान की स्थिति सही रहे।🙏