तन्त्रोक्त श्री लक्ष्मी कवचम् | Tantrokta Laxmi Kavach | अपार धन-संपत्ति दायक | Shri Laxmi Kavach

แชร์
ฝัง
  • เผยแพร่เมื่อ 23 ต.ค. 2024
  • तन्त्रोक्त श्री लक्ष्मी कवचम् | Tantrokta Laxmi Kavach | अपार धन-संपत्ति दायक | Shri Laxmi Kavach
    तन्त्रोक्त श्री लक्ष्मी कवचम् | Tantrokta Laxmi Kavach | अपार धन-संपत्ति दायकशक्तिशाली लक्ष्मी कवच | Shri Laxmi Kavach With Lyrics
    shri laxmi kavach with lyrics
    laxmi kavach lyrics
    lakshmi kavach with lyrics
    devi kavach with lyrics
    durga kavach with lyrics
    devi kavacham with lyrics tantroktlaxmikavachpathwithlyrics
    mahalaxmi kavacham lyrics
    lakshmi kavach lyrics
    narasimha kavacham with lyrics
    devi kavacham with english lyrics
    lakshmiji kavach with gujarati lyrics
    with lyrics
    devi kavacham lyrics
    lakshmi narasimha kavacham with lyrics shri lakshmi kavach lyrics
    laxmikavach laxmi kavach
    sri lakshmi kavacham
    shree laxmi kavacham
    shree lakshmi kavacham
    sri laxmi kavacham
    shri laxmi kavach
    shree mahalakshmi kavacham
    shri lakshmi kavach hindi mein
    shri lakshmi narayan kavacham
    tantrokta laxmi kavach
    tantrokt lakshmi kavacham
    mahalaxmi vajra kavacham
    mahalaxmi raksha kavach
    mahalakshmi kavach
    तन्त्रोक्त श्रीलक्ष्मीकवचम् ।। tantrokta Shri MahaLaxmi kavacham.
    आज शुक्रवार को केवल गूगल जलाकर इस "तन्त्रोक्त लक्ष्मी कवच" का इक्कीस बार श्रद्धापूर्वक परायण करें और चमत्कार देखें
    श्रीगणेशाय नमः ।।
    ॐ अस्य श्री लक्ष्मीकवच स्तोत्रस्य श्री‍ ईश्वरो देवता अनुष्टुप् छन्दः श्रीलक्ष्मीप्रीत्यर्थे पाठे विनियोगः ।।
    ॐ लक्ष्मी मे चाग्रतः पातु कमला पातु पृष्ठतः ।
    नारायणी शीर्षदेशे सर्वाङ्गे श्रीस्वरूपिणी ॥ १॥
    रामपत्‍नी तु प्रत्यङ्गे सदाऽवतु शमेश्वरी।
    विशालाक्षी योगमाया कौमारी चक्रिणी तथा ॥ २॥
    जयदात्री धनदात्री पाशाक्षमालिनी शुभा ।
    हरिप्रिया हरिरामा जयङ्करी महोदरी ॥ ३॥
    कृष्णपरायणा देवी श्रीकृष्णमनमोहिनी ।
    जयङ्करी महारौद्री सिद्धिदात्री शुभङ्करी ॥ ४॥
    सुखदा मोक्षदा देवी चित्रकूटनिवासिनी ।
    भयं हरतु भक्‍तानां भवबन्धं विमुच्यतु ॥ ५॥
    कवचं तन्महापुण्यं यः पठेद्भक्‍तिसंयुतः ।
    त्रिसन्ध्यमेकसन्ध्यं वा मुच्यते सर्व सङ्कटात् ॥ ६॥
    एतत् कवचस्य पठनं धनपुत्र विवर्धनम् ।
    भीतिर्विनाश नञ्‍चैव त्रिषु लोकेषु कीर्तितम् ॥ ७॥
    भूर्जपत्रे समालिख्य रोचनाकुङ्कुमेन तु ।
    धारणाद्गलदेशे च सर्वसिद्धिर्भविष्यति ॥ ८॥
    अपुत्रो लभते पुत्र धनार्थी लभते धनम् ।
    मोक्षार्थी मोक्षमाप्नोति कवचस्य प्रसादतः ॥ ९॥
    गर्भिणी लभते पुत्रं वन्ध्या च गर्भिणी भवेत् ।
    धारयेद्यपि कण्ठे च अथवा वामबाहुके ॥ १०॥
    यः पठेन्नियतं भक्‍त्या स एव विष्णु वद्भवेत् ।
    मृत्यु व्याधि भयं तस्य नास्ति किञ्‍चिन् महीतले ॥ ११॥
    पठेद्वा पाठये द्वाऽपि शृणुयाच्छ्रा वयेद्यदि ।
    सर्व पाप विमुक्‍तस्तु लभते परमां गतिम् ॥ १२॥
    सङ्कटे विपदे घोरे तथा च गहने वने ।
    राजद्वारे च नौकायां तथा च रणमध्यतः ॥ १३॥
    पठना द्धारणा दस्य जय माप्नोति निश्चितम् ।
    अपुत्रा च तथा वन्ध्या त्रिपक्षं शृणु याद्यदि ॥ १४॥
    सुपुत्रं लभते सा तु दीर्घायुष्कं यशस्विनम् ।
    शृणुयाद्यः शुद्धबुद्ध्या द्वौ मासौ विप्र वक्‍त्रतः ॥ १५॥
    सर्वान् कामान वाप्नोति सर्व बन्धा द्विमुच्यते ।
    मृतवत्सा जीववत्सा त्रिमासं श्रवणं यदि ॥ १६॥
    रोगी रोगाद्विमुच्येत पठनान् मास मध्यतः ।
    लिखित्वा भूर्जपत्रे च अथवा ताडपत्रके ॥ १७॥
    स्थापये न्नियतं गेहे नाग्निचौर भयं क्वचित् ।
    शृणु याद्धार येद्वापि पठेद्वा पाठयेदपि ॥ १८॥
    यः पुमान् सततं तस्मिन् प्रसन्नाः सर्व देवताः ।
    बहुना किमि होक्‍तेन सर्व जीवेश्वरेश्वरी ॥ १९॥
    आद्या शक्‍तिर्महालक्ष्मी र्भक्‍तानुग्रह कारिणी ।
    धारके पाठके चैव निश्चला निवसेद् ध्रुवम् ॥ २०॥
    ॥ इति तन्‍त्रोक्‍तं लक्ष्मीकवचं सम्पूर्णम् ॥

ความคิดเห็น •