Narayaneeyam-Dasakam 26-Sloka 1 to 5-( Gajendra Moksham )-Gajendra Moksha

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ต.ค. 2024
  • इन्द्रद्युम्न: पाण्ड्य खण्डाधिराज:
    त्वत्-भक्तात्मा चन्दनाद्रौ कदाचित् ।
    त्वत् सेवायां मग्नधी: आलुलोके
    नैवागस्त्यं प्राप्तं आतिथ्य कामम् ॥१॥
    indradyumna: paaNDya khaNDaadhiraaja:
    tvadbhaktaatmaa chandanaadrau kadaachit |
    tvatsevaayaaM magnadhii: aalulOke
    naivaagastyaM praaptam aatithya kaamam || 1 ||
    कुम्भोद्भूति: संभृत क्रोध भार:
    स्तब्धात्मा त्वं हस्तिभूयं भजेति ।
    शप्त्वाऽथैनं प्रत्यगात् सोऽपि लेभे
    हस्तीन्द्रत्वं त्वत् स्मृति व्यक्ति धन्यम् ॥२॥
    kumbhOdbhuuti: sambhR^ita krOdha bhaara:
    stabdhaatmaa tvaM hasti bhuuyaM bhajeti |
    shaptvaa(a)thainaM pratyagaat sO(a)pi lebhe
    hastiindratvaM tvat smR^iti vyakti dhanyam || 2 ||
    दुग्धाम्भोधे:-मध्य भाजि त्रिकूटे
    क्रीडञ्छैले यूथपोऽयं वशाभि: ।
    सर्वान् जन्तून्-अत्यवर्तिष्ट शक्त्या
    त्वत्-भक्तानां कुत्र नोत्कर्षलाभ: ॥३॥
    dugdhaambhOdhe: madhya bhaaji trikuuTe
    kriiDan shaile yuuthapO(a)yaM vashaabhi: |
    sarvaan jantuun-atyavartiShTa shaktyaa
    tvat-bhaktaanaaM kutra nOtkarSha laabha: || 3 ||
    स्वेन स्थेम्ना दिव्य देह्त्व शक्त्या
    सोऽयं खेदान्-अप्रजानन् कदाचित् ।
    शैलप्रान्ते घर्मतान्त: सरस्यां
    यूथै:-साधं त्वत्-प्रणुन्नोऽभिरेमे ॥४॥
    svena sthemnaa divya dehatva shaktyaa
    sO(a)yaM khedaan aprajaanan kadaachit |
    shailapraante gharmataanta: sarasyaaM
    yuuthai: saardhaM tvat-praNunnO(a)bhireme || 4 ||
    हूहू:-तावत्-देवलस्यापि शापात्
    ग्राहीभूत: तज्जले बर्तमान: ।
    जग्राहैनं हस्तिनं पाददेशे
    शान्त्यर्थं हि श्रान्तिदोऽसि स्वकानाम् ॥५॥
    huuhuu: taavat-devalasyaapi shaapaat
    graahiibhuuta: tajjale vartamaana: |
    jagraahainaM hastinaM paadadeshe
    shaantyarthaM hi shraantidO(a)si svakaanaam || 5 ||

ความคิดเห็น • 10