Learn to Chant Narayaneeyam Dashakam 13 - For Beginners with lyrics in Sanskrit and English
ฝัง
- เผยแพร่เมื่อ 7 ก.พ. 2025
- #learnnarayaneeyam
Hiranyaaksha vadhah
The killing of Hiranyaksha
(The fight of the boar incarnation with Hiranyaksha and his destruction.)
Note: It is mentioned in Srimad Bhagawatham that whoever chants or hears this Varaha avatharam will get rid of Brahmahatthi Dosham, a remedy for which is not easily found in Vedas. other benefits include material comforts, fame, long life and ultimately whoever listens to this will be protected by the Lord himself at their death bed.
हिरण्याक्षं तावद्वरद भवदन्वेषणपरं
चरन्तं सांवर्ते पयसि निजजङ्घापरिमिते ।
भवद्भक्तो गत्वा कपटपटुधीर्नारदमुनि:
शनैरूचे नन्दन् दनुजमपि निन्दंस्तव बलम् ॥१॥
hiraNyaakshaM taavadvarada bhavadanveShaNaparaM
charantaM saanvarte payasi nijajanghaaparimite |
bhavadbhaktO gatvaa kapaTapaTudhiirnaaradamuniH
shanairuuche nandan danujamapi nindamstava balam || 1
स मायावी विष्णुर्हरति भवदीयां वसुमतीं
प्रभो कष्टं कष्टं किमिदमिति तेनाभिगदित: ।
नदन् क्वासौ क्वासविति स मुनिना दर्शितपथो
भवन्तं सम्प्रापद्धरणिधरमुद्यन्तमुदकात् ॥२॥
sa maayaavii viShNurharati bhavadiiyaaM vasumatiiM
prabhO kaShTaM kaShTaM kimidamiti tenaabhigaditaH |
nadan kvaasau kvaasaaviti sa muninaa darshitapathO
bhavantaM sampraapaddharaNidharam udyantamudakaat || 2
अहो आरण्योऽयं मृग इति हसन्तं बहुतरै-
र्दुरुक्तैर्विध्यन्तं दितिसुतमवज्ञाय भगवन् ।
महीं दृष्ट्वा दंष्ट्राशिरसि चकितां स्वेन महसा
पयोधावाधाय प्रसभमुदयुङ्क्था मृधविधौ ॥३॥
ahO aaraNyO(a)yaM mR^iga iti hasantaM bahutarai
rduruktairvidhyantaM ditisutamavaj~naaya bhagavan |
mahiiM dR^iShTvaa damShTraashirasi chakitaaM svena mahasaa
payOdhaavaadhaaya prasabhamudayunkthaa mR^idhavidhau || 3
गदापाणौ दैत्ये त्वमपि हि गृहीतोन्नतगदो
नियुद्धेन क्रीडन् घटघटरवोद्घुष्टवियता ।
रणालोकौत्सुक्यान्मिलति सुरसङ्घे द्रुतममुं
निरुन्ध्या: सन्ध्यात: प्रथममिति धात्रा जगदिषे ॥४॥
gadaapaaNau daitye tvamapi hi gR^ihiitOnnatagadO
niyuddhena kriiDan ghaTaghaTaravOdghuShTaviyataa |
raNaalOkautsukyaanmilati surasanghe drutamamuM
nirundhyaaH sandhyaataH prathamamiti dhaatraa jagadiShe ||4
गदोन्मर्दे तस्मिंस्तव खलु गदायां दितिभुवो
गदाघाताद्भूमौ झटिति पतितायामहह! भो: ।
मृदुस्मेरास्यस्त्वं दनुजकुलनिर्मूलनचणं
महाचक्रं स्मृत्वा करभुवि दधानो रुरुचिषे ॥५॥
gadOnmarde tasmimstava khalu gadaayaaM ditibhuvO
gadaaghaataad bhuumau jhaTiti patitaayaam ahaha bhOH |
mR^idusmeraasyastvaM danujakulanirmuulanachaNaM
mahaachakraM smR^itvaa karabhuvi dadhaanO ruruchiShe || 5
तत: शूलं कालप्रतिमरुषि दैत्ये विसृजति
त्वयि छिन्दत्येनत् करकलितचक्रप्रहरणात् ।
समारुष्टो मुष्ट्या स खलु वितुदंस्त्वां समतनोत्
गलन्माये मायास्त्वयि किल जगन्मोहनकरी: ॥६॥
tataH shuulaM kaalapratimaruShi daitye visR^ijati
tvayi Chindatyenat karakalitachakrapraharaNaat |
samaaruShTO muShTyaa sa khalu vitudamstvaaM samatanOt
galanmaaye maayaastvayi kila jaganmOhanakariiH || 6
भवच्चक्रज्योतिष्कणलवनिपातेन विधुते
ततो मायाचक्रे विततघनरोषान्धमनसम् ।
गरिष्ठाभिर्मुष्टिप्रहृतिभिरभिघ्नन्तमसुरं
स्वपादाङ्गुष्ठेन श्रवणपदमूले निरवधी: ॥७॥
bhavachchakra jyOtiShkaNa lavanipaatena vidhute
tatO maayaachakre vitataghana rOShaandha manasam |
gariShThaabhirmuShTiprahR^itibhiH abhighnantamasuraM
svapaadaanguShThena shravaNapadamuule niravadhiiH || 7
महाकाय: सो॓ऽयं तव चरणपातप्रमथितो
गलद्रक्तो वक्त्रादपतदृषिभि: श्लाघितहति: ।
तदा त्वामुद्दामप्रमदभरविद्योतिहृदया
मुनीन्द्रा: सान्द्राभि: स्तुतिभिरनुवन्नध्वरतनुम् ॥८॥
mahaakaaya sO(a)yaM tava charaNapaatapramathitO
galadraktO vaktraadapatadR^iShibhiH shlaaghitahatiH |
tadaa tvaamuddaamapramadabharavidyOtihR^idayaaH
muniindraaH saandraabhiH stutibhiranuvannadhvaratanum ||8
त्वचि छन्दो रोमस्वपि कुशगणश्चक्षुषि घृतं
चतुर्होतारोऽङ्घ्रौ स्रुगपि वदने चोदर इडा ।
ग्रहा जिह्वायां ते परपुरुष कर्णे च चमसा
विभो सोमो वीर्यं वरद गलदेशेऽप्युपसद: ॥९॥
tvachi ChandO rOmasvapikushagaNashchakshuShi ghR^itaM
chaturhOtaarO(a)~Nghrau srugapi vadane chOdara iDaa |
grahaa jihvaayaaM te parapuruSha karNe cha chamasaaH
vibhO sOmO viiryaM varada galadeshe(a)pyupasadaH || 9
मुनीन्द्रैरित्यादिस्तवनमुखरैर्मोदितमना
महीयस्या मूर्त्या विमलतरकीर्त्या च विलसन् ।
स्वधिष्ण्यं सम्प्राप्त: सुखरसविहारी मधुरिपो
निरुन्ध्या रोगं मे सकलमपि वातालयपते ॥१०॥
muniindrairityaadistavanamukharair mOditamanaaH
mahiiyasyaa muurtyaa vimalatarakiirtyaa cha vilasan |
svadhiShNyaM sampraaptaH sukharasavihaarii madhuripO
nirundhyaa rOgaM me sakalamapi vaataalayapate ||10
www.swarnavenkatdivinity.com/2021/06/narayaneeyam-dasakam-13.html