ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
In sanskrit please
Ramayanam Dhyana Slokamश्रीविघ्नेश्वर ध्यानम्शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् | प्रसन्नवदनं ध्यायेत् सर्वविघनोपशान्तये ||वागीशाद्या: सुमनस: सर्वार्थानामुपक्रमे | यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ||श्रीसरस्वती प्रार्थनादोर्भिर्युक्ता चतुर्भिः स्फटिकमणिमयीम अक्षमालां दधानाहस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण |भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानासमानासा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ||श्रीवाल्मीकि स्तुति:कूजन्तं राम रामेति मधुरं मधुराक्षरम् | आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ||वाल्मीकेर्मुनिसिंहस्य कवितावनचारीण: | शृण्वन् रामकथानादं को न याति परं गतिम् ||यः पिबन् सततं रामचरितामृतसागरम् | अतृप्तस्तं मुनिं वन्दे प्राचेतसमकल्मषम् ||श्रीहनुमत् स्तुति:गोष्पदीकृतवाराशिं मशकीकृतराक्षसम् | रामायणमहामालारत्नं वन्देऽनिलात्मजम् ||अञ्जनानन्दनं वीरं जानकीशोकनाशनम् | कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ||उल्लङघय सिन्धो: सलिलं सलीलं य: शोकवन्हिं जनकात्मजाया: |आदाय तेनैव ददाह लङ्कां नमामि तं प्रान्जलिराञ्जनेयम् ||आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् |पारिजाततरुमूलवासिनं भावयामि पवमान नन्दनम् ||यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् |बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ||मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् |वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ||श्रीरामायण स्तुति:य: कर्णाञ्जलिसम्पुटैरहरह: सम्यक् पिबत्यादराद्वाल्मीकेर्वदनारविन्दगलितं रामयणाख्यं मधु |जन्मव्याधिजराविपत्तिनिधनै: अत्यन्तसोपद्रवंसंसारं स विहाय गच्छति पुमान् विष्णो: पदं शाश्वतम् ||तदुपगत समास सन्धियोगं सममधुरोपनतार्थवाक्यबद्धम् |रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वधं निशामयध्वम् ||वाल्मीकिगिरिसम्भूता रामसागरगामिनी | पुनातु भुवनं पुण्या रामायणमहानदी ||श्लोकसारसमाकीर्णं सर्गकल्लोलसंकुलम् | काण्डग्राहमहामीनं वन्दे रामायणार्णवम् ||वेदवेद्ये परे पुंसि जाते दशरथात्मजे | वेद: प्राचेतसादासीत् साक्षाद्रामायणात्मना || श्रीराम ध्यानम्वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे मध्येपुष्पकमासने मणिमये वीरासने सुस्थितम् |अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्य: परं व्याख्यान्तं भरतादिभि: परिवृतं रामं भजे श्यामलम् ||वामे भूमिसुता पुरश्च हनुमान् पश्चात् सुमित्रासुत:शत्रुघ्नो भरतश्च पार्श्वदलyor vaय्वादिकोणेषु च |सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जाम्बवान् मध्ये नीलसरोजकोमलरुचिं रामं भजे श्यामलम् ||नमोस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै ।नमोस्तु रुद्रेन्द्रयमानिलेभ्यः नमोस्तु चन्द्रार्क मरुद्गणेभ्यः ॥बुद्धिर्बलं यशो धैर्यं निर्भयत्वमरोगता । अजाड्यं वाक्पटुत्वं च हनुमत्स्मरणाद्भवेत् ॥दूरीकृतसीतार्तिः प्रकटीकृतरामवैभवस्फूर्तिः । दारितदशमुखकीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥धर्मात्मा सत्यसन्धश्च रामो दाशरथिर्यदि। पौरुषे चाप्रतिद्वन्द्वश्शरैनं जहि रावणिम्॥सकृदेव प्रपन्नाय तवास्मीति च याचते । अभयं सर्वभूतेभ्यो ददाम्येतद् व्रतं मम ॥
Jai sriram. Thnakq very much for posting all sargs. The voice is so graceful. All sargas same voice was maintained. Sriram blessing to V Sriram Ghana Paati & Others.
Shree Ram
ஜெய் ஸ்ரீராம் 🙏
ఓం శ్రీ సీత సామెత రామచంద్రయనమః
🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
Adbhutham swamy
Om Sri Ram Jaya Ram Jaya Jaya Ram. Ram.Ram Ram .Namaskaram.❤❤❤
Jai SriRam
Good
Om sri sai ram
Great service to aasthikas. Jai SreeRam
Excellent chanting. Tnx a lot. If Tamil or English lyrics àdded will be helpful.
this is so beautiful. Would love to hear the full valmiki ramayana rendition if you have that!
Very nice to listen . Plz can you post the artists name sir
Very nice chanting. Can you please post the lyrics. Thanks
Please check description for lyrics
In sanskrit please
Ramayanam Dhyana Slokam
श्रीविघ्नेश्वर ध्यानम्
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् | प्रसन्नवदनं ध्यायेत् सर्वविघनोपशान्तये ||
वागीशाद्या: सुमनस: सर्वार्थानामुपक्रमे | यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ||
श्रीसरस्वती प्रार्थना
दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिमयीम अक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण |
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानासमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ||
श्रीवाल्मीकि स्तुति:
कूजन्तं राम रामेति मधुरं मधुराक्षरम् | आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ||
वाल्मीकेर्मुनिसिंहस्य कवितावनचारीण: | शृण्वन् रामकथानादं को न याति परं गतिम् ||
यः पिबन् सततं रामचरितामृतसागरम् | अतृप्तस्तं मुनिं वन्दे प्राचेतसमकल्मषम् ||
श्रीहनुमत् स्तुति:
गोष्पदीकृतवाराशिं मशकीकृतराक्षसम् | रामायणमहामालारत्नं वन्देऽनिलात्मजम् ||
अञ्जनानन्दनं वीरं जानकीशोकनाशनम् | कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ||
उल्लङघय सिन्धो: सलिलं सलीलं य: शोकवन्हिं जनकात्मजाया: |
आदाय तेनैव ददाह लङ्कां नमामि तं प्रान्जलिराञ्जनेयम् ||
आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् |
पारिजाततरुमूलवासिनं भावयामि पवमान नन्दनम् ||
यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् |
बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ||
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् |
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ||
श्रीरामायण स्तुति:
य: कर्णाञ्जलिसम्पुटैरहरह: सम्यक् पिबत्यादराद्
वाल्मीकेर्वदनारविन्दगलितं रामयणाख्यं मधु |
जन्मव्याधिजराविपत्तिनिधनै: अत्यन्तसोपद्रवं
संसारं स विहाय गच्छति पुमान् विष्णो: पदं शाश्वतम् ||
तदुपगत समास सन्धियोगं सममधुरोपनतार्थवाक्यबद्धम् |
रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वधं निशामयध्वम् ||
वाल्मीकिगिरिसम्भूता रामसागरगामिनी | पुनातु भुवनं पुण्या रामायणमहानदी ||
श्लोकसारसमाकीर्णं सर्गकल्लोलसंकुलम् | काण्डग्राहमहामीनं वन्दे रामायणार्णवम् ||
वेदवेद्ये परे पुंसि जाते दशरथात्मजे | वेद: प्राचेतसादासीत् साक्षाद्रामायणात्मना ||
श्रीराम ध्यानम्
वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे
मध्येपुष्पकमासने मणिमये वीरासने सुस्थितम् |
अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्य: परं
व्याख्यान्तं भरतादिभि: परिवृतं रामं भजे श्यामलम् ||
वामे भूमिसुता पुरश्च हनुमान् पश्चात् सुमित्रासुत:
शत्रुघ्नो भरतश्च पार्श्वदलyor vaय्वादिकोणेषु च |
सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जाम्बवान्
मध्ये नीलसरोजकोमलरुचिं रामं भजे श्यामलम् ||
नमोस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै ।
नमोस्तु रुद्रेन्द्रयमानिलेभ्यः नमोस्तु चन्द्रार्क मरुद्गणेभ्यः ॥
बुद्धिर्बलं यशो धैर्यं निर्भयत्वमरोगता । अजाड्यं वाक्पटुत्वं च हनुमत्स्मरणाद्भवेत् ॥
दूरीकृतसीतार्तिः प्रकटीकृतरामवैभवस्फूर्तिः । दारितदशमुखकीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥
धर्मात्मा सत्यसन्धश्च रामो दाशरथिर्यदि। पौरुषे चाप्रतिद्वन्द्वश्शरैनं जहि रावणिम्॥
सकृदेव प्रपन्नाय तवास्मीति च याचते । अभयं सर्वभूतेभ्यो ददाम्येतद् व्रतं मम ॥
Jai sriram. Thnakq very much for posting all sargs. The voice is so graceful. All sargas same voice was maintained. Sriram blessing to V Sriram Ghana Paati & Others.
Shree Ram
ஜெய் ஸ்ரீராம் 🙏
ఓం శ్రీ సీత సామెత రామచంద్రయనమః
🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
Adbhutham swamy
Om Sri Ram Jaya Ram Jaya Jaya Ram. Ram.Ram Ram .Namaskaram.❤❤❤
Jai SriRam
Good
Om sri sai ram
Great service to aasthikas. Jai SreeRam
Excellent chanting. Tnx a lot. If Tamil or English lyrics àdded will be helpful.
this is so beautiful. Would love to hear the full valmiki ramayana rendition if you have that!
Very nice to listen . Plz can you post the artists name sir
Very nice chanting. Can you please post the lyrics. Thanks
Please check description for lyrics