Bhadrakali Sahasranama Stotram || Lyrics || P Sreelatha.

แชร์
ฝัง
  • เผยแพร่เมื่อ 23 ต.ค. 2024

ความคิดเห็น • 28

  • @t.a.chandrashekhar7026
    @t.a.chandrashekhar7026 16 ชั่วโมงที่ผ่านมา

    Namastestu Maha Maye.. 🙏🏻

  • @williamsobolewski1361
    @williamsobolewski1361 ปีที่แล้ว +5

    Namaste and thank you om krim krim kalikaye namah 🔱🌺🙏

  • @sumitsumitkashyap6976
    @sumitsumitkashyap6976 ปีที่แล้ว +2

    Om Kali Om Kali Om Kali Om Kali 🙏🙏🌺🌺🌺

  • @ShivakumarKahar
    @ShivakumarKahar 11 หลายเดือนก่อน +2

    Jay Mata kali ❤❤❤

  • @anshumaan108
    @anshumaan108 2 ปีที่แล้ว +2

    Jai maa kalika devi namo namah

  • @sumitsumitkashyap6976
    @sumitsumitkashyap6976 2 ปีที่แล้ว +2

    Om Kali Om Kali Om Kali 🙏🙏

  • @bholenath10008
    @bholenath10008 ปีที่แล้ว +1

    जय माँ महाकाली

  • @jyoti4751
    @jyoti4751 ปีที่แล้ว +1

    Jai mata Mahakali 🙏

  • @rajendrabrahmbhatt9383
    @rajendrabrahmbhatt9383 ปีที่แล้ว +1

    😢 જય શ્રી મહાકાળી માતાજી.

  • @anshumaan108
    @anshumaan108 2 ปีที่แล้ว +3

    Beautiful way of expression and clarity

  • @SanjuNair05
    @SanjuNair05 8 หลายเดือนก่อน +1

    Kali Mahakali Kalike Parmeshwari Sarvanandkari Devi Narayani Namastute 🙏♥️

  • @AdarshKumar-sj5dn
    @AdarshKumar-sj5dn 2 ปีที่แล้ว +3

    Namaste, thanks for sharing the Lyrics.

  • @anshumaan108
    @anshumaan108 2 ปีที่แล้ว +2

    Excellent devi

  • @anshumaan108
    @anshumaan108 2 ปีที่แล้ว +2

    Just superb

  • @ramnevaschaudhary262
    @ramnevaschaudhary262 ปีที่แล้ว +1

    Jay matama cali

  • @sdprakash2549
    @sdprakash2549 ปีที่แล้ว +1

    ❤🌺🌺🌺🌺💐

  • @ushadevisuresh7952
    @ushadevisuresh7952 9 หลายเดือนก่อน +1

    ❤❤❤❤❤❤❤

  • @KarmjeetSing-sz3qp
    @KarmjeetSing-sz3qp ปีที่แล้ว +1

    🎉🎉

  • @sukriehyvan6443
    @sukriehyvan6443 ปีที่แล้ว +1

    aparṇā niścalā lolā sarvavidyā tapasvinī I
    gaṅgā kāśī śacī sītā satī satyaparāyaṇā II
    nītissunītissurucistuṣṭiḥ puṣṭirdhṛtiḥkṣamā I
    vāṇī buddhirmahālakṣmīlakṣmīnīlasarasvatī II
    srotasvatī sarasvatī mātaṅgī vijayā jayā I
    nadī sindhuḥ sarvamayī tārā śūnyanivāsinī II
    śuddhā taraṅgiṇī medhā lākinī bahurūpiṇī I
    sthūlā sūkṣmā sūkṣmatarā bhagavatyanurūpiṇī II
    paramāṇusvarūpā ca cidānandasvarūpiṇī I
    sadānandamayī satyā sarvānandasvarūpiṇī II
    sunandā nandinī stutyā stavanīyasvabhāvinī I
    raṅgiṇī ṭaṅkinī citrā vicitrā citrarūpiṇī II 5:58
    Page 4
    padmā padmālayā padmamukhī padma vibhūṣaṇā I
    ḍākinī śākinī kṣāntā rākiṇī rudhirapriyā II
    bhrāntirbhavānī rudrāṇī mṛḍānī śatrumardinī I
    upendrāṇī mahendrāṇī jyotsnā candrasvarūpiṇī II
    sūryātmikā rudrapatnī raudrī strīprakṛtiḥ pumān I
    śaktirmuktirmatirmātā bhaktirmuktiḥ pativratā II
    sarveśvarī sarvamātā śarvāṇī haravallabhā I
    sarvajňā siddhidā siddhā bhavyā bhāvyā bhayāpahā II
    kartrī hartrī pālayitrī śarvarī tāmasī dayā I
    tamisrā tāmasī sthāṇuḥ sthirā dhīrā tapasvinī II
    cārvaṅgī caňcalā lolajihvā cārucaritriṇī I
    trapā trapāvatī lajjā vilajjā harayauvanī II
    satyavatī dharmaniṣṭhā śreṣṭhā niṣṭhuravādinī I
    4
    gariṣṭhā duṣṭasaṃhartrī viśiṣṭā śreyasī ghṛṇā II
    bhīmā bhayānakā bhīmanādinī bhīḥ prabhāvatī I
    vāgīśvarī śrīryamunā yajňakartrī yajuḥpriyā II
    ṛksāmātharvanilayā rāgiṇī śobhanā surā I
    kalakaṇṭhī kambukaṇṭhī veṇuvīṇāparāyaṇā II
    vaṃśinī vaiṣṇavī svacchā dhātrī trijagadīśvarī I
    madhumatī kuṇḍalinī ṛddhiḥ śuddhiḥ śucismitā II
    rambhorvaśī ratī rāmā rohiṇī revatī makhā I
    śaṅkhinī cakriṇī kṛṣṇā gadinī padminī tathā II
    śūlinī parighāstrā ca pāśinī śārṅgapāṇinī I
    pinākadhāriṇī dhūmrā surabhī vanamālinī II 7:35
    Page 5
    rathinī samaraprītā veginī raṇapaṇḍitā I
    jaṭinī vajriṇī nīlā lāvaṇyāmbudacandrikā II OK
    balipriyā sadāpūjyā daityendrathinī tathā I
    mahiṣāsurasaṃhartrī kāminī raktadantikā II
    raktapā rudhirāktāṅgī raktakharparadhāriṇī I
    raktapriyā maṃsarucirvāsavāsaktamānasā II
    galacchoṇitamuṇḍālī kaṇṭhamālāvibhūśaṇā I
    śavāsanā citāntasthā maheśī vṛṣavāhinī II
    vyāghratvagambarā cīnacailinī siṃhavāhinī I
    vāmadevī mahādevī gaurī sarvajňa bhāminī II
    bālikā taruṇī vṛddhā vṛddhamātā jarāturā I
    sabhrūrvilāsinī brahmavādinī brāhmiṇī satī II
    suptavatī citralekhā lopāmudrā sureśvarī I
    amoghā' rundhatī tīkṣṇā bhogavatyanurāgiṇī II
    5
    mandākinī mandahāsā jvālāmukhya' surāntakā I
    mānadā māninī mānyā mānanīyā madāturā II
    madirāmeduronmādā medhyā sādhyā prasādinī I
    sumadhyā' nantaguṇinī sarvalokottamottamā II
    jayadā jitvarī jaitrī jayaśrīrjayaśālinī I
    sukhadā śubhadā satyā sabhāsaṅkṣobhakāriṇī II 9:03
    Page 6
    śivadūtī bhūtamatī vibhūtirbhūṣaṇānanā I
    kaumārī kulajā kuntī kulastrī kulapālikā II
    kīrtiryaśasvinī bhūṣā bhūṣṭhā bhūtapatipriyā I
    suguṇā nirguṇā' dhiṣṭhā niṣṭha kāṣṭhā prakāśinī II
    dhaniṣṭhā dhanadā dhānyā vasudhā suprakāśinī I
    urvī gurvī guruśreṣṭhā ṣaḍguṇā triguṇātmikā II
    rājňāmājňā mahāprājňā suguṇā nirguṇātmikā I
    mahākulīnā niṣkāmā sakāmā kāmajīvanā II
    kāmadevakalā rāmā' bhirāmā śivanartakī I
    cintāmaṇiḥ kalpalatā jāgratī dīnavatsalā II
    kārtikī kṛttikā kṛtyā ayodhyā viṣamā samā I
    sumantrā mantriṇī ghūrṇā hlādinī kleśanāśinī II
    trailokyajananī hṛṣṭā nirmāṃsāmalarūpiṇī I
    taḍāganimnajaṭharā śuṣkamāṃsāsthimālinī II
    avantī madhurā hṛdyā trailokyāpāvanakṣamā I
    vyaktā' vyaktā' nekamūrtī śārabhī bhīmanādinī II
    kṣemaṅkarī śāṅkarī ca sarvasammohakāriṇī I
    ūrddhvatejasvinī klinnā mahātejasvinī tathā II
    advaitā yoginī pūjyā surabhī sarvamaṅgalā I

  • @MrNickajackdam
    @MrNickajackdam ปีที่แล้ว +1

    Thank you for posting the lyrics, can you help me find the name of the portion that was cut out after the Dhyanam shloka and before the Om Hreem Shreem?

    • @Nirmalkt.
      @Nirmalkt.  ปีที่แล้ว

      Sadhyaschinna shira kripanamabhayan hastair varam vibrateem.
      Ghoraa syaam shirasaam sajam suruchiraam unmuktha keshaavalim.
      Srkaasrik pravahaam smashaana nilayam sruthyo shavaalankritim,
      Shyaamangee kruta mekhalaam shavakarir devi bhaje kalikaam...

  • @sukriehyvan6443
    @sukriehyvan6443 ปีที่แล้ว +1

    12
    svayambhūdātṛrakṣitra svayambhūbhaktabhāvikā II
    svayambhūkusumaprītā svayambhūpūjakapriyā I
    svayambhūvandakādhārā svayambhūnindakāntakā II
    svayambhūpradasarvasvā svayambhūpradaputriṇī I
    svayambhūpradasasmerā svayambhūtaśarīriṇī II
    sarvalokodbhavapritā sarvalokodbhavātmikā I
    sarvakālodbhavodbhāvā sarvalokodbhavodbhavā II
    kundapuṣpasamāprītiḥ kundapuṣpasamāratiḥ I
    kundagolodbhavodbhavaprītā kundagolodbhavatmikā II
    svayambhūrvā śivā śaktā pāvinī lokapāvinī I
    kirtiryaśasvinī medhā vimedhā surasundarī II
    aśvinī kṛttikā puṣyā tejasvī candramaṇḍalā I
    sūkṣmā sūkṣmapradā sūkṣmāsūkṣmabhayavināśinī II
    varadā’ bhayadā caiva muktibandhavināśinī I
    kāmukī kāmadā kṣāntā kāmākhyā kulasundarī II
    sukhadā duḥkhadā mokṣā mokṣadārthaprakāśinī I
    duṣṭāduṣṭamatī caiva sarvakāryavināśinī II 22:16
    Page 15
    śukradhārā śukrarūpā śukrasindhunivāsinī I
    śukrālayā śukrabhogā śukrapūjā sadāratiḥ II
    śukrapūjyā śukrahomasantuṣṭā śukravatsalā I
    śukramūrtiḥ śukradehā śukrapūjakaputriṇī II
    śukrasthā śukriṇī śukrasaṃspṛhā śukrasundarī I
    śukrasnātā śukrakarī śukrasevyātiśukriṇī II
    mahāśukrā śukrabhavā śukravṛṣṭividhāyinī I
    śukrābhidheyā śukrārhā śukravandakavanditā II
    13
    śukrānandakarī śukrasadānandavidhāyinī I
    śukrotsāhā sadāśukrapūrṇā śukramanoramā II
    śukrapūjakasarvasthā śukranindakanāśinī I
    śukrātmikā śukrasampacchukrākarṣaṇakāriṇī II
    raktāśayā raktabhogā raktapūjāsadāratiḥ I
    raktapūjya raktahomā raktasthā raktavatsalā II
    raktapūrṇā raktadehā raktapūjakaputriṇī I
    raktākhyā raktinī raktasaṃspṛhā raktasundarī II
    raktābhidehā raktārhā raktavandakavanditā I
    mahāraktā raktabhavā raktavṛṣṭividhāyinī II
    raktasnātā raktaprītā raktasevyātiraktinī I
    raktānandakarī raktasadānandavidhāyinī II 23:45
    Page 16
    raktāraktā raktapūrṇā raktasevyakṣiṇīramā I
    raktāsevakasarvasvā raktanindakanāśinī II
    raktātmikā raktarūpā raktākarṣaṇakāriṇī I
    raktotsāha raktavyagrā raktapānaparāyaṇā II
    śoṇitānandajananī kallolasnigdharūpiṇī I
    sādhakāntargatā devī pārvatī pāpanāśinī II
    sādhūnāṃ hṛdisaṃsthātrī sādhakānandakāriṇī I
    sādhakānāṃ ca jananī sādhakapriyakāriṇī II
    sādhakapracurānandasampattisukhadāyinī I
    sādhakā sādhakaprāṇā sādhakāsaktamānasā II
    sādhakottamasarvasvāsādhakā bhaktaraktapā I
    sādhakānandasantoṣā sādhakārivināśinī II
    ātmavidyā brahmavidyā parabrahmakuṭumbinī I
    14
    trikūṭasthā paňcakūṭā sarvakūṭaśarīriṇī II
    sarvavarṇamayī varṇajapamālāvidhāyinī I
    iti śrīkālikānāmnāṃ sahasraṃ śivabhāṣitam II

  • @sukriehyvan6443
    @sukriehyvan6443 ปีที่แล้ว +2

    Oṃ khaḍgaṃ cakragade ṣucāpaparighān śūlaṃ bhuśuṇḍīṃ śiraḥ śaṅkham sandadhatīṃ
    kuraistrinayanāṃ sarvāṅga bhūṣāvṛtām I
    Yā mastau svapitai harau kamalājau hanthum madhuṃ kaiṭabham
    nīlāśmadhyutimāsyapādadaśakāṃ seve mahākālikām II
    II Oṃ hrīṃ bhaṃ bhadrakālyai namaḥ II

  • @sukriehyvan6443
    @sukriehyvan6443 ปีที่แล้ว +1

    sarvapriyaṅkarī bhogyā dhaninī piśitāśanā II 10:34
    Page 7
    bhayaṅkarī pāpaharā niṣkalaṅkā vaśaṅkarī I
    āśā tṛṣṇā candrakalā nidrāṇā vāyuveginī II
    sahasrasūryasaṅkaśā candrakoṭisamaprabhā I
    niśumbhaśumbhasaṃhartrī raktabījavināśinī II
    madhukaiṭabhasaṃhartrī mahiṣāsuraghātinī I
    vahnimaṇḍalamadhyasthā sarvasattvapratiṣṭhitā II
    sarvācāravatī sarvadevakanyādhidevatā I
    dakṣakanyā dakṣayajňanāśinī durgatāriṇī II
    ijyā pūjyā vibhā bhūtiḥ satkīrtirbrahmacāriṇī I
    rambhorūścaturā rākā jayantī varuṇā kuhūḥ II
    manasvinī devamātā yaśasyā brahmavādinī I
    siddhidā vṛddhidā vṛddiḥ sarvādyā sarvadāyinī II OK
    ādhārarūpiṇī dhyeyā mūlādhāranivāsinī I
    ājňā prajňā pūrṇamanā candramukhyanukūlinī II
    vāvadūkā nimnanābhiḥ satyasandhā dṛḍhavratā I
    ānvīkṣikī daṇḍanītistrayī tridivasundarī II
    jvālinī jvalinī śailatanayā vindhyavāsinī I
    pratyayā khecarī dhairyā turīyā vimalā’ turā II
    pragalbhā vāruṇī kṣāmā darśinī visphuliṅginī I
    bhaktiḥ siddhiḥ sadāprāptiḥ prakāmyā mahimā ṇimā II 12:03
    Page 8
    īkṣāsiddhirvaśitvā ca īśitvordhvanivāsinī I
    laghimā caiva sāvitrī gāyatrī bhuvaneśvarī II
    7
    manoharā citā divyā devyudārā manoramā I
    piṅgalā kapilā jihvā rasajňā rasikā rasā II
    suṣumneḍā yogavatī gāndhārī navakāntakā I
    pāňcālī rukmiṇī rādhā ārādhyā bhīmā ca rādhikā II
    amṛtā tulasī vṛndā kaiṭabhī kapaṭeśvarī I
    ugracaṇḍeśvarī vīrajananī vīrasundarī II
    ugratārā yaśodākhyā devakī devamānitā I
    niraňjanā citradevī krodhinī kuladīpikā II
    kularāgīśvarī jvālā mātrikā drāviṇī dravā I
    yogīśvarī mahāmārī bhrāmarī bindurūpiṇī II
    dūtī prāṇeśvarī guptā bahulā ḍāmarī prabhā I
    kubjikā jňāninī jyeṣṭhā bhuśuṇḍī prakaṭākṛtiḥ II
    drāviṇī gopinī māyā kāmabījeśvarī priyā I
    śākambharī kokanadā susatyā ca tilottamā II
    ameyā vikramā krūrā samyakchīlā trivikramā I
    svastirhavyavahā prītirukmā dhūmrārciraṅgadā II
    tapinī tāpinī viśvabhogadā dhāriṇī dharā I
    trikhaṇḍā rodhinī vaśyā sakalā śabdarūpinī II 13:35
    Page 9
    bījarūpā mahāmudrā vaśinī yogarūpiṇi I
    anaṅgakusumā’ naṅgamekhalā’ naṅgarūpiṇī II
    anaṅgamadanā’ naṅgarekhā’ naṅgakuśeśvarī I
    anaṅgamālinī kāmeśvarī sarvārthasādhikā II
    sarvatantramayī sarvamodinyānandarūpiṇī I
    vajreśvarī ca jayinī sarvaduḥkhakṣayaṅkarī II
    ṣaḍaṅgayuvatī yogeyuktā jvālāṃśumālinī I
    8
    durāśayā durādhārā durjayā durgarūpiṇī II
    durantā duṣkṛtiharā durdhyeyā duratikramā I
    haṃseśvarī trilokasthā śākambharyanurāgiṇī II
    trikoṇanilayā nityā paramāmṛtaraňjitā I
    mahāvidyeśvarī śvetā bheruṇḍā kulasundarī II
    tvaritā bhaktisaṃyuktā bhaktivaśyā sanātanī I
    bhaktānandamayī bhaktabhāvitā bhaktaśaṅkarī II
    sarvasaundaryanilayā sarvasaubhāgyaśālinī I
    sarvasambhogabhavanā sarvasaukhyānurūpiṇī II
    kumārīpūjanaratā kumārīvratacāriṇī I
    kumārībhaktisukhinī kumārīrūpadhāriṇī II
    kumārīpūjakaprītā kumārīprītidapriyā I
    kumārīsevakāsaṅgā kumārīsevakālayā II 15:02
    Page 10
    ānandabhairavī bālabhairavī baṭubhairavī I
    śmaśānabhairavī kālabhairavī purabhairavī II
    mahābhairavapatnī ca paramānandabhairavī I
    surānandabhairavī ca unmādānandabhairavī II
    yajňānandabhairavī ca tathā taruṇabhairavī I
    jňānānandabhairavī ca umṛtānandabhairavī II
    mahābhayaṅkarī tīvrā tīvravegā tarasvinī I
    tripurā parameśānī sundarī purasundarī II
    tripureśī paňcadaśī paňcamī puravāsinī I
    mahāsaptadaśī caiva ṣoḍaśī tripureśvarī II

  • @thehindu7673
    @thehindu7673 ปีที่แล้ว

    Meine ekahi vyakti ne gaya hua kali sahasranam stotra ek dusre channel pe suna jo shayad kisi foreigner ka hei. Pta bhi nahi wo hindu hoga bhi ki nahi. Little copy krke channel hei. Uske channel ke same vedio pe million me view hei. Ye shayad kisi indian ka channel hei iske view itne kam kyu?

  • @sumitsumitkashyap6976
    @sumitsumitkashyap6976 ปีที่แล้ว +2

    Om Kali Om Kali Om Kali🙏🙏

  • @jyoti4751
    @jyoti4751 ปีที่แล้ว +1

    Jai mata Mahakali 🙏

  • @sumitsumitkashyap6976
    @sumitsumitkashyap6976 2 ปีที่แล้ว +4

    Om Kali Om Kali Om Kali 🙏🙏