Na Mantram No Yantram ( न मन्त्रं नो यन्त्रं) Durga Kshama Mantras with Sanskrit Lyrics

แชร์
ฝัง
  • เผยแพร่เมื่อ 3 ต.ค. 2024
  • देव्यपराधक्षमापन स्तोत्रम् - न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो
    Navratri Special - Devi Aparadha Kshamapana Stotram - Na Mantram No Yantram Tadapi Ca Na Jaane Stutimaho.
    Durga Stuti (Durga Kshama Mantras) - Prayer for forgiveness to Goddess Durga
    Download: goo.gl/JMf3c3
    Track: 08 Na Mantram No Yantram
    Album: Aanandmayi
    Singer: Aacharya Deepak Thapliyal
    Music: Gaurav Raturi
    Producer: Ravindra Lakhera
    Label: Himalayan Films Pvt Ltd.
    Lyrics Sanskrit and English
    न मत्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो
    न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः।
    न जाने मुद्रास्ते तदपि च न जाने विलपनं
    परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥१॥
    Na Matram No Yantram Tad-Api Ca Na Jaane Stutim-Aho
    Na Ca-[A]ahvaanam Dhyaanam Tad-Api Ca Na Jaane Stuti-Kathaah |
    Na Jaane Mudraas-Te Tad-Api Ca Na Jaane Vilapanam
    Param Jaane Maatas-Tvad-Anusarannam Klesha-Harannam ||1||
    विधेरज्ञानेन द्रविणविरहेणालसतया
    विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् ।
    तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवे
    कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥२॥
    Vidher-Ajnyaanena Dravinna-Virahenna-Alasatayaa
    Vidheya-Ashakyatvaat-Tava Carannayoryaa Cyutir-Abhuut |
    Tad-Etat Kssantavyam Janani Sakalo[a-U]ddhaarinni Shive
    Kuputro Jaayeta Kvacid-Api Kumaataa Na Bhavati ||2||
    पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः
    परं तेषां मध्ये विरलतरलोऽहं तव सुतः ।
    मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे
    कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥३॥
    Prthivyaam Putraas-Te Janani Bahavah Santi Saralaah
    Param Tessaam Madhye Virala-Taralo[a-A]ham Tava Sutah |
    Madiiyo-[A]yam Tyaagah Samucitam-Idam No Tava Shive
    Kuputro Jaayeta Kvacid-Api Kumaataa Na Bhavati ||3||
    जगन्मातर्मातस्तव चरणसेवा न रचिता
    न वा दत्तं देवि द्रविणमपि भूयस्तव मया ।
    तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
    कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥४॥
    Jaganmaatar-Maatas-Tava Caranna-Sevaa Na Racitaa
    Na Vaa Dattam Devi Dravinnam-Api Bhuuyas-Tava Mayaa |
    Tathaa-[A]pi Tvam Sneham Mayi Nirupamam Yat-Prakurusse
    Kuputro Jaayeta Kvacid-Api Kumaataa Na Bhavati ||4||
    परित्यक्ता देवा विविधविधसेवाकुलतया
    मया पञ्चाशीतेरधिकमपनीते तु वयसि ।
    इदानीं चेन्मातस्तव यदि कृपा नापि भविता
    निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥५॥
    Parityaktaa Devaa Vividha-Vidha-Sevaa-Kulatayaa
    Mayaa Pan.caashiiter-Adhikam-Apaniite Tu Vayasi |
    Idaaniim Cenmaatas-Tava Yadi Krpaa Na-Api Bhavitaa
    Niraalambo Lambodara-Janani Kam Yaami Sharannam ||5||
    श्वपाको जल्पाको भवति मधुपाकोपमगिरा
    निरातङ्को रङ्को विहरति चिरं कोटिकनकैः ।
    तवापर्णे कर्णे विशति मनुवर्णे फलमिदं
    जनः को जानीते जननि जपनीयं जपविधौ ॥६॥
    Shvapaako Jalpaako Bhavati Madhupaako[a-U]pama-Giraa
    Niraatangko Rangko Viharati Ciram Kotti-Kanakaih |
    Tava-Aparnne Karnne Vishati Manu-Varnne Phalam-Idam
    Janah Ko Jaaniite Janani Japaniiyam Japa-Vidhau ||6||
    चिताभस्मालेपो गरलमशनं दिक्पटधरो
    जटाधारी कण्ठे भुजगपतिहारी पशुपतिः ।
    कपाली भूतेशो भजति जगदीशैकपदवीं
    भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् ॥७॥
    Citaa-Bhasmaa-Lepo Garalam-Ashanam Dik-Patta-Dharo
    Jattaa-Dhaarii Kanntthe Bhujaga-Pati-Haarii Pashupatih |
    Kapaalii Bhuutesho Bhajati Jagadiishai[a-E]ka-Padaviim
    Bhavaani Tvat-Paanni-Grahanna-Paripaattii-Phalam-Idam ||7||
    न मोक्षस्याकाङ्क्षा भवविभववाञ्छापि च न मे
    न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः ।
    अतस्त्वां संयाचे जननि जननं यातु मम वै
    मृडानी रुद्राणी शिव शिव भवानीति जपतः ॥८॥
    Na Mokssasya-[A]akaangkssaa Bhava-Vibhava-Vaan.chaa-[A]pi Ca Na Me
    Na Vijnyaana-Apekssaa Shashi-Mukhi Sukhe[a-I]ccha-Api Na Punah |
    Atas-Tvaam Samyaace Janani Jananam Yaatu Mama Vai
    Mrddaanii Rudraannii Shiva Shiva Bhavaani-Iti Japatah ||8||
    नाराधितासि विधिना विविधोपचारैः
    किं रुक्षचिन्तनपरैर्न कृतं वचोभिः ।
    श्यामे त्वमेव यदि किञ्चन मय्यनाथे
    धत्से कृपामुचितमम्ब परं तवैव ॥९॥
    Na-[A]araadhitaasi Vidhinaa Vividho[a-U]pacaaraih
    Kim Rukssa-Cintana-Parair-Na Krtam Vacobhih |
    Shyaame Tvameva Yadi Kin.cana Mayy-Anaathe
    Dhatse Krpaam-Ucitam-Amba Param Tavai[a-E]va ||9||
    आपत्सु मग्नः स्मरणं त्वदीयं
    करोमि दुर्गे करुणार्णवेशि ।
    नैतच्छठत्वं मम भावयेथाः
    क्षुधातृषार्ता जननीं स्मरन्ति ॥१०॥
    Aapatsu Magnah Smarannam Tvadiiyam
    Karomi Durge Karunnaa-[A]rnnav[a-Ii]eshi |
    Nai[a-E]tac-Chattha-Tvam Mama Bhaavayethaah
    Kssudhaa-Trssaa-[Aa]rtaa Jananiim Smaranti ||10||
    जगदम्ब विचित्रमत्र किं
    परिपूर्णा करुणास्ति चेन्मयि ।
    अपराधपरम्परापरं
    न हि माता समुपेक्षते सुतम् ॥११॥
    Jagadamba Vicitram-Atra Kim
    Paripuurnnaa Karunnaa-[A]sti Cenmayi |
    Aparaadha-Paramparaa-Param
    Na Hi Maataa Samupekssate Sutam ||11||
    मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि।
    एवं ज्ञात्वा महादेवि यथायोग्यं तथा कुरु ॥१२॥
    Matsamah Paatakii Naasti Paapa-Ghnii Tvatsamaa Na Hi |
    Evam Jnyaatvaa Mahaadevi Yathaa-Yogyam Tathaa Kuru ||12||
    Enjoy & stay connected with us!
    ►Subscribe to Hindu Sanskrit: goo.gl/lTKLvz
    ► Subscribe to Himalayan Films: goo.gl/zz6di6
    ►Like us on Facebook: / himalayanfilm
    ► Follow us on Instagram: / himalayanfi. .
    ► Follow us on Twitter: / himalayanfilm
    ► Follow us on Google+: plus.google.co....
    ► Visit our Website: himalayanfilms....

ความคิดเห็น • 488