Guruvani Marathi
Guruvani Marathi
  • 136
  • 116 481
श्री दुर्गा सप्तशती - पाचवा दिवस - अध्याय 8 -9 (Marathi Durga Saptashathi Adhyay 6-7 )
ॐ अस्य श्रीचण्डीकवचस्यब्रह्मा ऋषिः, अनुष्टुप् छन्दः,
चामुण्डा देवता, अङ्गन्यासोक्तमातरोबीजम्, दिग्बन्धदेवतास्तत्त्वम्,
श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठाङ्गत्वेनजपे विनियोगः।
ॐ नमश्चण्डिकायै॥
मार्कण्डेय उवाच
ॐ यद्गुह्यं परमं लोकेसर्वरक्षाकरं नृणाम्।
यन्न कस्यचिदाख्यातंतन्मे ब्रूहि पितामह॥1॥
ब्रह्मोवाच
अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम्।
देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने॥2॥
प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी।
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम्॥3॥
पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च।
सप्तमं कालरात्रीति महागौरीति चाष्टमम्॥4॥
नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः।
उक्तान्येतानि नामानि ब्रह्मणैव महात्मना॥5॥
अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे।
विषमे दुर्गमे चैव भयार्ताः शरणं गताः॥6॥
न तेषां जायते किंचिदशुभं रणसंकटे।
नापदं तस्य पश्यामि शोकदुःखभयं न हि॥7॥
यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते।
ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः॥8॥
प्रेतसंस्था तु चामुण्डा वाराही महिषासना।
ऐन्द्री गजसमारुढा वैष्णवी गरुडासना॥9॥
माहेश्वरी वृषारुढा कौमारी शिखिवाहना।
लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया॥10॥
श्वेतरुपधरा देवी ईश्वरी वृषवाहना।
ब्राह्मी हंससमारुढा सर्वाभरणभूषिता॥11॥
इत्येता मातरः सर्वाः सर्वयोगसमन्विताः।
नानाभरणशोभाढ्या नानारत्नोपशोभिताः॥12॥
दृश्यन्ते रथमारुढा देव्यः क्रोधसमाकुलाः।
शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम्॥13॥
खेटकं तोमरं चैव परशुं पाशमेव च।
कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम्॥14॥
दैत्यानां देहनाशाय भक्तानामभयाय च।
धारयन्त्यायुधानीत्थं देवानां च हिताय वै॥15॥
नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे।
महाबले महोत्साहे महाभयविनाशिनि॥16॥
त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि।
प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता॥17॥
दक्षिणेऽवतु वाराही नैर्ऋत्यां खड्गधारिणी।
प्रतीच्यां वारुणी रक्षेद् वायव्यां मृगवाहिनी॥18॥
उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी।
ऊर्ध्वं ब्रह्माणि मे रक्षेदधस्ताद् वैष्णवी तथा॥19॥
एवं दश दिशो रक्षेच्चामुण्डा शववाहना।
जया मे चाग्रतः पातु विजया पातु पृष्ठतः॥20॥
अजिता वामपार्श्वे तु दक्षिणे चापराजिता।
शिखामुद्योतिनि रक्षेदुमा मूर्ध्नि व्यवस्थिता॥21॥
मालाधरी ललाटे च भ्रुवौ रक्षेद् यशस्विनी।
त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके॥22॥
शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी।
कपोलौ कालिका रक्षेत्कर्णमूले तु शांकरी॥23॥
नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका।
अधरे चामृतकला जिह्वायां च सरस्वती॥24॥
दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका।
घण्टिकां चित्रघण्टा च महामाया च तालुके॥25॥
कामाक्षी चिबुकं रक्षेद् वाचं मे सर्वमङ्गला।
ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी॥26॥
नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी।
स्कन्धयोः खङ्गिनी रक्षेद् बाहू मे वज्रधारिणी॥27॥
हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च।
नखाञ्छूलेश्वरी रक्षेत्कुक्षौ रक्षेत्कुलेश्वरी॥28॥
स्तनौ रक्षेन्महादेवी मनः शोकविनाशिनी।
हृदये ललिता देवी उदरे शूलधारिणी॥29॥
नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्वरी तथा।
पूतना कामिका मेढ्रं गुदे महिषवाहिनी॥30॥
कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी।
जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी॥31॥
गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी।
पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी॥32॥
नखान् दंष्ट्राकराली च केशांश्चैवोर्ध्वकेशिनी।
रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा॥33॥
रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती।
अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी॥34॥
पद्मावती पद्मकोशे कफे चूडामणिस्तथा।
ज्वालामुखी नखज्वालामभेद्या सर्वसंधिषु॥35॥
शुक्रं ब्रह्माणि मे रक्षेच्छायां छत्रेश्वरी तथा।
अहंकारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी॥36॥
प्राणापानौ तथा व्यानमुदानं च समानकम्।
वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना॥37॥
रसे रुपे च गन्धे च शब्दे स्पर्शे च योगिनी।
सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा॥38॥
आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी।
यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी॥39॥
गोत्रमिन्द्राणि मे रक्षेत्पशून्मे रक्ष चण्डिके।
पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी॥40॥
पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा।
राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता॥41॥
रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु।
तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी॥42॥
पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः।
कवचेनावृतो नित्यं यत्र यत्रैव गच्छति॥43॥
तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः।
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम्।
परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान्॥44॥
निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः।
त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान्॥45॥
इदं तु देव्याः कवचं देवानामपि दुर्लभम्।
यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः॥46॥
दैवी कला भवेत्तस्य त्रैलोक्येष्वपराजितः।
जीवेद् वर्षशतं साग्रमपमृत्युविवर्जितः॥47॥
नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः।
स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम्॥48॥
अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले।
भूचराः खेचराश्चैव जलजाश्चोपदेशिकाः॥49॥
सहजा कुलजा माला डाकिनी शाकिनी तथा।
अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः॥50॥
ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः।
ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः॥51॥
नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते।
मानोन्नतिर्भवेद् राज्ञस्तेजोवृद्धिकरं परम्॥52॥
यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले।
जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा॥
यावद्भूमण्डलं धत्ते सशैलवनकाननम्।
तावत्तिष्ठति मेदिन्यां संततिः पुत्रपौत्रिकी॥
देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम्।
प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः॥
लभते परमं रुपं शिवेन सह मोदते॥ॐ॥
॥ इति देव्याः कवचं सम्पूर्णम् ॥
มุมมอง: 12

วีดีโอ

श्री कालिकाअष्टकम् (Shri Kalika Shtakam)
มุมมอง 5717 ชั่วโมงที่ผ่านมา
॥ श्री कालिकाष्टकम् ॥ गलद्रक्तमुण्डावलीकण्ठमालामहोघोररावा सुदंष्ट्रा कराला। विवस्त्रा श्मशानालया मुक्तकेशीमहाकालकामाकुला कालिकेयम्॥1॥ भुजे वामयुग्मे शिरोऽसिं दधानावरं दक्षयुग्मेऽभयं वै तथैव। सुमध्याऽपि तुङ्गस्तनाभारनम्रालसद्रक्तसृक्कद्वया सुस्मितास्या॥2॥ शवद्वन्द्वकर्णावतंसा सुकेशीलसत्प्रेतपाणिं प्रयुक्तैककाञ्ची। शवाकारमञ्चाधिरूढा शिवाभिश्-चतुर्दिक्षुशब्दायमानाऽभिरेजे॥3॥ विरञ्च्यादिदेवास्त्रयस्...
श्री दुर्गा सप्तशती - चौथा दिवस - अध्याय 6 -7 (Marathi Durga Saptashathi Adhyay 6-7 )
มุมมอง 1322 ชั่วโมงที่ผ่านมา
ॐ अस्य श्रीचण्डीकवचस्यब्रह्मा ऋषिः, अनुष्टुप् छन्दः, चामुण्डा देवता, अङ्गन्यासोक्तमातरोबीजम्, दिग्बन्धदेवतास्तत्त्वम्, श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठाङ्गत्वेनजपे विनियोगः। ॐ नमश्चण्डिकायै॥ मार्कण्डेय उवाच ॐ यद्गुह्यं परमं लोकेसर्वरक्षाकरं नृणाम्। यन्न कस्यचिदाख्यातंतन्मे ब्रूहि पितामह॥1॥ ब्रह्मोवाच अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम्। देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने॥2॥ प्रथमं शैलप...
श्री दुर्गा सप्तशती श्रीचण्डीकवच ( Durga Saptshati Shri Chandikavach)
มุมมอง 8222 ชั่วโมงที่ผ่านมา
ॐ अस्य श्रीचण्डीकवचस्यब्रह्मा ऋषिः, अनुष्टुप् छन्दः, चामुण्डा देवता, अङ्गन्यासोक्तमातरोबीजम्, दिग्बन्धदेवतास्तत्त्वम्, श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठाङ्गत्वेनजपे विनियोगः। ॐ नमश्चण्डिकायै॥ मार्कण्डेय उवाच ॐ यद्गुह्यं परमं लोकेसर्वरक्षाकरं नृणाम्। यन्न कस्यचिदाख्यातंतन्मे ब्रूहि पितामह॥1॥ ब्रह्मोवाच अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम्। देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने॥2॥ प्रथमं शैलप...
श्री दुर्गा सप्तशती - तिसरा दिवस - अध्याय 4 -5 (Marathi Durga Saptashathi Adhyay 4-5)
มุมมอง 1414 ชั่วโมงที่ผ่านมา
ॐ अस्य श्रीचण्डीकवचस्यब्रह्मा ऋषिः, अनुष्टुप् छन्दः, चामुण्डा देवता, अङ्गन्यासोक्तमातरोबीजम्, दिग्बन्धदेवतास्तत्त्वम्, श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठाङ्गत्वेनजपे विनियोगः। ॐ नमश्चण्डिकायै॥ मार्कण्डेय उवाच ॐ यद्गुह्यं परमं लोकेसर्वरक्षाकरं नृणाम्। यन्न कस्यचिदाख्यातंतन्मे ब्रूहि पितामह॥1॥ ब्रह्मोवाच अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम्। देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने॥2॥ प्रथमं शैलप...
श्री अष्टलक्ष्मी स्तोत्रम् (Shri Ashtalakshami Stotram)
มุมมอง 5004 ชั่วโมงที่ผ่านมา
॥ अष्टलक्ष्मी स्तोत्रम् ॥ ॥ आदिलक्ष्मि ॥ सुमनस वन्दित सुन्दरि माधवि,चन्द्र सहोदरि हेममये मुनिगणमण्डित मोक्षप्रदायनि,मञ्जुळभाषिणि वेदनुते। पङ्कजवासिनि देवसुपूजित,सद्गुण वर्षिणि शान्तियुते जय जय हे मधुसूदन कामिनि,आदिलक्ष्मि सदा पालय माम्॥1॥ ॥ धान्यलक्ष्मि ॥ अहिकलि कल्मषनाशिनि कामिनि,वैदिकरूपिणि वेदमये क्षीरसमुद्भव मङ्गलरूपिणि,मन्त्रनिवासिनि मन्त्रनुते। मङ्गलदायिनि अम्बुजवासिनि,देवगणाश्रित पादयुते...
श्री दुर्गा सप्तशती - दुसरा दिवस - अध्याय 2-3 (Marathi Durga Saptashathi)
มุมมอง 1847 ชั่วโมงที่ผ่านมา
ॐ अस्य श्रीचण्डीकवचस्यब्रह्मा ऋषिः, अनुष्टुप् छन्दः, चामुण्डा देवता, अङ्गन्यासोक्तमातरोबीजम्, दिग्बन्धदेवतास्तत्त्वम्, श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठाङ्गत्वेनजपे विनियोगः। ॐ नमश्चण्डिकायै॥ मार्कण्डेय उवाच ॐ यद्गुह्यं परमं लोकेसर्वरक्षाकरं नृणाम्। यन्न कस्यचिदाख्यातंतन्मे ब्रूहि पितामह॥1॥ ब्रह्मोवाच अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम्। देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने॥2॥ प्रथमं शैलप...
श्री दुर्गा सप्तशती - पहिला दिवस (चंडी कवच अर्गला स्तोत्र आणि कीलकसह Durga Saptashathi)
มุมมอง 6587 ชั่วโมงที่ผ่านมา
ॐ अस्य श्रीचण्डीकवचस्यब्रह्मा ऋषिः, अनुष्टुप् छन्दः, चामुण्डा देवता, अङ्गन्यासोक्तमातरोबीजम्, दिग्बन्धदेवतास्तत्त्वम्, श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठाङ्गत्वेनजपे विनियोगः। ॐ नमश्चण्डिकायै॥ मार्कण्डेय उवाच ॐ यद्गुह्यं परमं लोकेसर्वरक्षाकरं नृणाम्। यन्न कस्यचिदाख्यातंतन्मे ब्रूहि पितामह॥1॥ ब्रह्मोवाच अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम्। देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने॥2॥ प्रथमं शैलप...
श्री समर्थ रामदास स्वामी विरचित संपूर्ण मनाचे श्लोक ( Manache Shlok by Samarth Ramdas Swami)
มุมมอง 2509 ชั่วโมงที่ผ่านมา
(१६०८- २ फेब्रुवारी १६८२). ज्ञानी, भक्तिमान आणि कर्मयोगी संतकवी. मूळचे नाव नारायण उपनाव ठोसर. ‘रामदास’ हे त्यांनी पुढे स्वतःसाठी घेतलेले नाव. एक थोर सिद्धपुरुष म्हणून लोक त्यांना आदरपूर्वक ‘समर्थ’ किंवा ‘समर्थ रामदास’ असे आजही म्हणतात. रामदासांचा जन्म मराठवाड्यातील जांब ह्या लहानशा गावचा. त्यांच्या वडिलांचे नाव सूर्याजीपंत, आईचे राणूबाई. राम आणि सूर्य ह्यांची उपासना त्यांच्या घरात होती. सूर्याज...
श्रीपाद श्रीवल्लभ चरित्रामृत - अध्याय 53 (Shripaad Shrivallabh Charitramrut - Adhyay 53)
มุมมอง 26812 ชั่วโมงที่ผ่านมา
श्रीगुरुचरित्रात श्रीपाद श्रीवल्लभ यांचे अत्यल्प चरित्र वाचावयास मिळते. श्रीपाद श्रीवल्लभ चरित्रामृत या ग्रंथात एकूण ५३ अध्यायांमध्ये मात्र श्रीपाद श्रीवल्लभ यांचेच चरित्र आले आहे. समस्त गुरु परंपरेचा आणि गुरुजनांचा आदर मनात ठेऊन हे श्रुतीपुष्प श्री दत्तगुरूंच्या चरण कमलांवर सविनय अर्पण.. श्री गुरुदेव दत्त.. श्रीपादराजं शरणं प्रपद्ये संपूर्ण संक्षिप्त श्री गुरुचरित्र (Sampurn Sankshipt Guruchar...
श्री ब्रह्मचैतन्य महाराज गोंदवलेकर नामाचे खरे प्रेम येण्यासाठी कळकळ पाहिजे (Sri Gondavlekar Maharaj)
มุมมอง 10014 ชั่วโมงที่ผ่านมา
गोंदवलेकर, श्री ब्रह्मचैतन्य महाराज : (१९ फेब्रुवारी १८४५ - २२ डिसेंबर १९१३). महाराष्ट्रातील एक संत-सत्पुरुष. त्यांचे पूर्ण नाव गणपत रावजी घुगरदवे. त्यांचे घराणे हे गोंदवले गावाचे कुलकर्णी घराणे असून सुस्थितीत होते. चरित्र : त्यांचा जन्म सातारा जिल्ह्यातील, माण तालुक्यातील गोंदवले या गावी झाला. रावजी व त्यांच्या पत्नी गीताबाई हे श्रीमहाराजांचे आई-वडील होत. लहानपणापासूनच श्रीरामपरायण श्रीमहाराजा...
श्री समर्थ रामदास स्वामी विरचित सार्थ मनाचे श्लोक 181 - 205 ( Manache Shlok by Samarth Ramdas Swami)
มุมมอง 45816 ชั่วโมงที่ผ่านมา
(१६०८- २ फेब्रुवारी १६८२). ज्ञानी, भक्तिमान आणि कर्मयोगी संतकवी. मूळचे नाव नारायण उपनाव ठोसर. ‘रामदास’ हे त्यांनी पुढे स्वतःसाठी घेतलेले नाव. एक थोर सिद्धपुरुष म्हणून लोक त्यांना आदरपूर्वक ‘समर्थ’ किंवा ‘समर्थ रामदास’ असे आजही म्हणतात. रामदासांचा जन्म मराठवाड्यातील जांब ह्या लहानशा गावचा. त्यांच्या वडिलांचे नाव सूर्याजीपंत, आईचे राणूबाई. राम आणि सूर्य ह्यांची उपासना त्यांच्या घरात होती. सूर्याज...
दुर्गा सप्तशती श्री अर्गलास्तोत्रम् (Durga Saptashathi Shri Argala Stotram)
มุมมอง 30119 ชั่วโมงที่ผ่านมา
॥ अथार्गलास्तोत्रम् ॥ ॐ अस्य श्रीअर्गलास्तोत्रमन्त्रस्य विष्णुर्ऋषिः,अनुष्टुप् छन्दः, श्रीमहालक्ष्मीर्देवता, श्रीजगदम्बाप्रीतयेसप्तशतीपाठाङ्गत्वेन जपे विनियोगः॥ ॐ नमश्चण्डिकायै॥ मार्कण्डेय उवाच ॐ जयन्ती मङ्गला काली भद्रकाली कपालिनी। दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते॥1॥ जय त्वं देवि चामुण्डे जय भूतार्तिहारिणि। जय सर्वगते देवि कालरात्रि नमोऽस्तु ते॥2॥ मधुकैटभविद्राविविधातृवरदे नमः...
श्री नवनाथ कथासार अध्याय 4 (Navnath Bhaktisar Adhyay 4 )
มุมมอง 76319 ชั่วโมงที่ผ่านมา
नाथ संप्रदायातील प्रसिद्ध नऊ नाथ-योगी. नवनाथांच्या सर्व सूचींमध्ये एकवाक्यता नाही. नवनाथ विषयावरील ग्रंथांमध्ये नऊ नावे सर्वच ठिकाणी एकसारखी येत नाहीत. तेव्हा अमुकच नऊ नाथ आद्य नाथसिद्धांपैकी प्रमु होते, असे दिसून येत नाही. निरनिराळ्या परंपरांत स्थानिक महत्त्वानुसार व कमी-जास्त आदरभावनेनुसार या गणना झाल्या असाव्यात, असे रा. चिं. ढेरे यांचे मत आहे. असे असले तरी, नवनाथांच्या विभिन्न सूचींमधील काह...
श्री ब्रह्मचैतन्य महाराज गोंदवलेकर, नाम- रूपाचा संबंध (Shri Brhamachaitanya Gondavlekar Maharaj)
มุมมอง 12821 ชั่วโมงที่ผ่านมา
गोंदवलेकर, श्री ब्रह्मचैतन्य महाराज : (१९ फेब्रुवारी १८४५ - २२ डिसेंबर १९१३). महाराष्ट्रातील एक संत-सत्पुरुष. त्यांचे पूर्ण नाव गणपत रावजी घुगरदवे. त्यांचे घराणे हे गोंदवले गावाचे कुलकर्णी घराणे असून सुस्थितीत होते. चरित्र : त्यांचा जन्म सातारा जिल्ह्यातील, माण तालुक्यातील गोंदवले या गावी झाला. रावजी व त्यांच्या पत्नी गीताबाई हे श्रीमहाराजांचे आई-वडील होत. लहानपणापासूनच श्रीरामपरायण श्रीमहाराजा...
श्रीपाद श्रीवल्लभ चरित्रामृत - अध्याय 52 (Shripaad Shrivallabh Charitramrut - Adhyay 51)
มุมมอง 236วันที่ผ่านมา
श्रीपाद श्रीवल्लभ चरित्रामृत - अध्याय 52 (Shripaad Shrivallabh Charitramrut - Adhyay 51)
श्री समर्थ रामदास स्वामी विरचित सार्थ मनाचे श्लोक 161 - 180 ( Manache Shlok by Samarth Ramdas Swami)
มุมมอง 528วันที่ผ่านมา
श्री समर्थ रामदास स्वामी विरचित सार्थ मनाचे श्लोक 161 - 180 ( Manache Shlok by Samarth Ramdas Swami)
श्री नवनाथ कथासार अध्याय 3 (Navnath Bhaktisar Adhyay 3 )
มุมมอง 908วันที่ผ่านมา
श्री नवनाथ कथासार अध्याय 3 (Navnath Bhaktisar Adhyay 3 )
श्री ब्रह्मचैतन्य महाराज गोंदवलेकर, नामस्मरण व एकाग्रता (Shri Brhamachaitanya Gondavlekar Maharaj)
มุมมอง 833วันที่ผ่านมา
श्री ब्रह्मचैतन्य महाराज गोंदवलेकर, नामस्मरण व एकाग्रता (Shri Brhamachaitanya Gondavlekar Maharaj)
श्रीपाद श्रीवल्लभ चरित्रामृत - अध्याय 51 (Shripaad Shrivallabh Charitramrut - Adhyay 51)
มุมมอง 29214 วันที่ผ่านมา
श्रीपाद श्रीवल्लभ चरित्रामृत - अध्याय 51 (Shripaad Shrivallabh Charitramrut - Adhyay 51)
श्री समर्थ रामदास स्वामी विरचित सार्थ मनाचे श्लोक 141 - 160 ( Manache Shlok by Samarth Ramdas Swami)
มุมมอง 80314 วันที่ผ่านมา
श्री समर्थ रामदास स्वामी विरचित सार्थ मनाचे श्लोक 141 - 160 ( Manache Shlok by Samarth Ramdas Swami)
श्री नवनाथ कथासार अध्याय 2 (Navnath Bhaktisar Adhyay 2)
มุมมอง 83014 วันที่ผ่านมา
श्री नवनाथ कथासार अध्याय 2 (Navnath Bhaktisar Adhyay 2)
श्री ब्रह्मचैतन्य महाराज गोंदवलेकर, नाम कसे घ्यावे? (Shri Brhamachaitanya Gondavlekar Maharaj)
มุมมอง 47714 วันที่ผ่านมา
श्री ब्रह्मचैतन्य महाराज गोंदवलेकर, नाम कसे घ्यावे? (Shri Brhamachaitanya Gondavlekar Maharaj)
श्रीपाद श्रीवल्लभ चरित्रामृत - अध्याय 50 (Shripaad Shrivallabh Charitramrut - Adhyay 50)
มุมมอง 42014 วันที่ผ่านมา
श्रीपाद श्रीवल्लभ चरित्रामृत - अध्याय 50 (Shripaad Shrivallabh Charitramrut - Adhyay 50)
श्री नवनाथ कथासार अध्याय 1 (Navnath Bhaktisar Adhyay 1)
มุมมอง 73214 วันที่ผ่านมา
श्री नवनाथ कथासार अध्याय 1 (Navnath Bhaktisar Adhyay 1)
श्री समर्थ रामदास स्वामी विरचित सार्थ मनाचे श्लोक 121 - 140 ( Manache Shlok by Samarth Ramdas Swami)
มุมมอง 82214 วันที่ผ่านมา
श्री समर्थ रामदास स्वामी विरचित सार्थ मनाचे श्लोक 121 - 140 ( Manache Shlok by Samarth Ramdas Swami)
श्री ब्रह्मचैतन्य महाराज गोंदवलेकर, नाम कुठवर घ्यावे? (Shri Brhamachaitanya Gondavlekar Maharaj)
มุมมอง 24921 วันที่ผ่านมา
श्री ब्रह्मचैतन्य महाराज गोंदवलेकर, नाम कुठवर घ्यावे? (Shri Brhamachaitanya Gondavlekar Maharaj)
श्रीपाद श्रीवल्लभ चरित्रामृत - अध्याय 49 (Shripaad Shrivallabh Charitramrut - Adhyay 49)
มุมมอง 26921 วันที่ผ่านมา
श्रीपाद श्रीवल्लभ चरित्रामृत - अध्याय 49 (Shripaad Shrivallabh Charitramrut - Adhyay 49)
श्री समर्थ रामदास स्वामी विरचित सार्थ मनाचे श्लोक 101 - 120 ( Manache Shlok by Samarth Ramdas Swami)
มุมมอง 36221 วันที่ผ่านมา
श्री समर्थ रामदास स्वामी विरचित सार्थ मनाचे श्लोक 101 - 120 ( Manache Shlok by Samarth Ramdas Swami)
श्री समर्थ रामदास स्वामी विरचित श्री नृसिंह पंचक ( Shri Nrusiha Panchak by Samarth Ramdas Swami)
มุมมอง 8121 วันที่ผ่านมา
श्री समर्थ रामदास स्वामी विरचित श्री नृसिंह पंचक ( Shri Nrusiha Panchak by Samarth Ramdas Swami)